१ ५५ | श्रीमास्कराचार्य विरचित, -सिद्धन्तशियेमणि । ८ बा्तनभाप्य सदिति) --८ $£ 2ॐ- (५ स्रि (¶।५।५ त श 1 = ।/ |||. पि न त 0 यण 4 4 29 = 4 ~ धरिडत गिरिजामरसाट द्विपदी, कृत्‌. श्रभा-भापाभाष्य-उपपत्ति श्रादि सित, ~+ ९७९ <~ [क व ष नन > शतुष्यन्तु सुजना वुदूध्या परेपान्‌ मदुदीरितान्‌ । श्मयोधेन दषते मा तेप्मेष्यन्ति दु॑ना ॥ भाक्छराचायं | = प्रथत्रवारः | लखन २ शरण्यः वब्रूमनाहर ताने भिद भाषए्‌३कृप्रतयेम्‌ 1 1 ८ सी, छाई, ६, ) फेयन्नाल्य म मुद्रिवहुच्रा। [गल्ल | सन्‌ १६११ ४० अ = बा ~ (1/1 वव 11 स ॥ र १। ११११।११।५१ (33 ५ क्त तसनीफ महफुज्ञ है व्रहक द्स दुपलि के 5१२८२८५. नीक) (^ एरानमपप्लवप इप्ववातणः इात्मण्व क्र [ड (वाण्य्० ल्गापप्‌ एववपावोणावृकृण, 35 1००्‌९्‌ प्यृण २७ {८ [८७ रेपाण (क ० [वाण वजण्यणाप्‌ 1८ 15 आ००६ एरण्युः [दष््ल्व्‌ ३्‌ वशु लप्ट्णमयव्प प्ण प ५1 गीला९ शठ पन्य पर्णा, १९ सण प्त [प्लवा ल्छ्वाव्व्‌ 4८, पल]! ० ९6 {0 #0 एिष्पप् यफकणदु ॥९ पवलला हटा 7 {०.९ क. ,. 1 इत वण्व्‌ वतपा्लणकय ण्व॑पत, कऋरण्नु [45 पाणस पप हणा" दप्यइत्त्‌ #९ ष्०य९ म त [0त्९०८९.५०३ एप्णृट्पः पव्‌ कधा स्कु ष्लुपरफीठल, शात्‌ 14५, . तल्ठुकण्व्‌ पञ ठा गृतण्य पतु १९९९३ सथोापप्रनो)उ सत्‌ स्प्यः, ^+ परर प्राये ० पण, १९) [कृणेन ४ वि तर एवसपाकप्नृुय १3 था सडल्लाला पणते 11.11 द्णपपालाा 4 पछप्ललः, कप सन्पुः प्रत ऽपफिललाद 1० कण्ण कता प्ृणत्णष्याऽ मप्र शपा, णप पलट पट ८णापदा{कं९. ना 1 [१.९ दमम पवतण कपतं कात्‌ एत्या वतय, पदै पलु, च्छ पललः षार रन 1. 1; प<८५. 1 >... किवानण ईा०काणणा व्वल्त्‌ फण्‌ 0. 7/1 1171१17 १50 101९३ 1 एवाप ए पृषप्पलर इवे, 0.1. + > पा ९०5६ ० 65 णत्‌, ^ 4णिकभल्प्‌ व्फोृश्लाण काल १९८ कव्य पव्‌ पदान, पलः [भाष्य स पृर-ला१९५ ९ [ल्वुरलाक्णा णठ कतपमा८ट, ण प ग्ल दृ | कल 1110211६ कल्ला) 10 कालृष्ात प (तो कवं तचनातधिमा ०६१८ सरा पगम भग < वीति च पोषक तकर ८ लपतत, व्लयारत्वृप्लातु) व 14 ९०[७.ल्प्‌ 2 ९७1१८1९८ 1५४ साराप्न्य लौल्य च पाण" भलप कापिल रयस्य श¶ णप्‌+ १९५ [णलो तृन छा भ९त्‌, १ [ष ५/1 ह्णा (तार कतिर चाल १८८८०, वह कृष्ण म दाने) प्म १९ पला ०१ न हणम कण्वं 11111111. 10 लता [1766६, 1 [4६6 पण [त्टल्व्‌ कलत ववदताक्फंला ताल्ननत्र पातत) क पणृार भप्त पत द्पष्न्‌ः सप्तत सण्‌ पकः त लकासंतना- 1101, २५ षि पास्ता (रष१ पलति द्विकरफी- -वमणार ण्व क २९३९) [तुलम वरम, लत्वे कष्‌ पविृपसपीण क पपा, ८९, धि ^ प (क्ण्लृणनकण, व करत [तत्व फ एतत्‌ क पचन एरन् 11 एतन्न पणात्‌ का (नतव 4२, आत कमर 0 पण्ड जि १10 परय र पप्लाष्मी) [ष्नृष्पत्वं प 1० पल (तलना [णोनहं लततव 7 पड ८८८९. [1418 ]्‌ ॥ १11, 81 1111118 १५ 00 7 ५ 1/1. भूमिका । मारतवर के जिन ग्धा मे श्नौर पाठशलाश्रों मै ऽोतःशाख के पठन पाठन का म्रचार है, वहां श्रीमास्कर।चायं कृत तिद्धान्त- शिरोमणि को सख्य अन्य मानकर पायः सभी दृते श्रौर पढति है । सिद्धान्तशिरोमणि एक एेमा उपयोगी अन्य दे, जिसमे श्राय॑मर से ललकर सव प्राचीन श्राचा्यीं के स्िदान्तय्रन्थो कौ श्चपेक्षा विशेष विषय, निरभल श्रौर सरल रीति से, पूीचार्या के मतो की श्रल्लोचना पत्रैक लिखे द । इमी कारण तिद्धान्तशिरोमणि का वहत प्रचार हुश्रा। ट्रे सिद्धान्त अर्थो का पठन पाठन लुप्ता होगया | श्रौर भारक- राचा्ये कायश देश विदेश सवैत्र फेलगया | पिद्धान्तरशिरोमणि पर श्राचायंने स्यं ‹वास्तनामाप्य ` नामक व्पाल्या भी ज्लिषबी है, जो मूल य्नन्ध ही माना जाता दै । उसमे सरल रीति से सव उपपत्ति श्रादि विपरयो का निरूपण है ! ययपि गरित- नन्त्वचिन्तामणि, मरीचि शरोर श्ासनावारतिक भाचीन रीका तथा उदाहरण प्रन्थ भी इमपर वने द, तोभी श्राजतक न कोई प्रका शित हुए न किसी प्रयोजनम ही श्रायें । वाक्तनामप्यसे दी सव भरयोजन सिद्ध होता श्राया | सप्रिततमें सिद्धान्तस्तिरोमणि का उत्तम संस्करण महामहोपाध्याय श्रीवापूषेत्र शाखी, सी, श्राई, ई का करिया प्रसिद्ध दै ! शाखीजी ने प्राचीन पुस्तक से मून्न्थ को भल्लीभाति शुद्ध करके श्रपनी नवीन टिप्स से भूवित क्रिया दै । स्योतिपश्रियाक्े विचार बहुतदी गहन च्रेर खम द | उनके वरार्तव्र ज्ञान म कठिन श्रम च्रार्‌ मनासयागय का वहनं श्रव्यं ह। श्माचभ्यन जा त्रपय सरल मा सिर ह, प्रायः उनका सा समक्न मं केश हृश्रा करता है । इस कारण भापासुत्राद क्रे की इच्छा प्रकट हई, {जस्स विशेष करके पदनवार्लाक्ा त्रपयस्तिनम तदा यता मिलत } दूमगे, चाचार्यं कं यख्य अन्यो म लीलावती श्चौर बीज- गणित का उत्तम श्चनुगद एकः यादो होगवा ह, पर्‌ निडन्तशरै- मणिर श्रुताद्‌ का आजतक किक्तीने सादप्त नदीं रिया ! यदमी 1 . 6 (२.) एक भारी श्रमाव्र था। इसत श्रमवर का मिटाने प्रर छत्राय सट्‌।यता ॐ श्रमभिप्राय से यह्‌ गोल्ञाध्याय का श्रतुत्राद्‌ किया गया ह| द्रा श्रतुवाद मं प्रमा? नामक्‌ सस्त टिप्पख॒ लखा हं । उप्तम्‌ केवर कठिन श्लोकौ की नौर करटौ कटिन शब्दमात्रक व्व्राख्या लसा दै । किर : भापामाप्य ? मे रलोक्ता का छथ श्चार ^ उपपत्ति म्‌ सव दरिपयोक। ्ष्रदेकर्‌ उपपन्नि श्रोर गणित, सविरतर सरलयाति स लखा - है \ टिष्पण' मे बहुत से श्रावर्यक व्रिपयाका समावश [कया गयाह | साप्त मे जो पाश्चाट विदानो ने सिद्धान्त विपयक नवन्‌ वरिपयो का श्चाविष्कर कियाद, जो किं बहती श्रत्‌ श्रार प्रत्यक्त उयोततिषत्रियप्रमेयौ के मनोनियोग श्रोर अघ्ययन के लायक हः उमका इस श्रुत्व में प्रषेग से कीं कुं 1चिचार [क्या गया ह| कथक सव चिप के प्रतिपादन मं खतन्तर ग्रन्थक श्रपक्ा दं 1 श्रनु- वाद्‌ ग्रन्थो स परिवयमात्र दी हमकता दं इमलिए्‌ यथास्यान श्नाक- पण॒ ( (0ष्वणध्पधठ ) केपल्लर क [सदन्त ( कोइ पा फा ) भरृश्रमण्‌ ( प्ण पमण ) किरण वक्त।भवन ( द्दप्दलण ) काल समीकरण ( ए ष्णः ० ८०८ ) श्रादि विप्रा का विचारः भ्राज कलल के नवीन स्िद्धान्तिया के केयतुक्ताथ श्रषर्‌ उनका बुन्द श्राछष्ट करम क किमे दिलाया द । दम ग्रक्रार सिद्धान्तशिरोमणि के श्रनुव्राद्‌ क। यथाशक्ति उपयागा करने मै कद कमी नदीं की मई । जर्दातकर लात दै, पेमा श्रचुवाद को$ नद प्रकरिन दुध्रा । श्रशा दैः प्राचीन श्रौर नदीन सच रीति, नीति के निद्धन्तपरेमगर्‌, इसको श्रीततिपूत्ैक स्वीकार के शरोर छपव्राग म जलाकर मरा उद्श्य सष करमं। “ यह गाला्त्राग्र का श्रठुदद्‌ ई) मासतस्फयका ना, यथा स सम्भर शंघ्रहोगा } श्रोर उमक्म भृमिकामं माचीन सिद्धाम्त श्रौ श्राच्य ज पिपग्र स॑ व्रिशचेप वातो का [वचार पिया जायगा शन्त मं, वि महायुमाव्रासे गाथनाह्‌ {क दुपा कां क्षेमा करग स्नन-पटिइत्युरः ~ } ५८ स्यीत्िगनार्यूर ईद. ग्दोच्या-पएठयिमयपरान्तः ि क ध्या-पठचमप्रान्त, २४१११ १६६१ एिप्प्विध्रसादे विर | मलाध्याय। ग्रकरण॒ सूची । स नाम ण्ठात्‌ पृष्ठम गोलपरशैप्ता |... क 9 ह 9० गो्लखरूपपरशचाप्यायः]* ‰.., 99 ४ 9 सुत्रनकोशः। ... ५०५ १ न ८9 मध्यगत्तिवासना। कम व 9११ स्फुटगत्तिवास्तना तत्रञयोत्पत्तिः। ११५ ४ १२२ देयकाधिकारः | 2 १२२ 1 १९५० गोलवन्धाधिकारः] „..; १५. ५२ १७६ तरिप्र्षवास्तना |... „८ 9० द; २१द्‌ अ्रहणवासना .... ००० २१२ ०००७ २५६ टर्मवासना 1... „... २५६ 4 २७२्‌ ्ुदधोन्नतिवासना } ००० २७्‌ > ्७य यन्त्राघ्नायः |... ०० मृते अ २३१ ऋठुवेनम्‌।.... ५; ३३१ 2 ३९५ अन्नाध्यायः ] ,..+ ४ ४० ६, ४०४ ऽयोतत्तिः} ,,.* १... ४०५ ०५५१ ४२९ ८२७ श्रीगणेज्नाय नम सिदधान्तभशरोमणिः वाल्तनाभाव्यप्तहितः गोलाध्यायः। अथ गोललाभ्यायो व्याख्यायते । गोराष्याये निजे या या पवौ विषोक्तयः। तास्ता षालावघोधाय संकषपाद्धिदणोभ्यदम्‌ ॥ मोरगन्थो हि सविस्तरतया प्राज्जछः। किन्तु उतर याया अप्र नान्येरुक्रा उक्यो षिपमास्तास्ताः सेक्षपाद्िदिणोमि । अर याया इति प्रथमान्तं पदं तास्ता इति दितीयान्तं पदं बुद्धिमता ग्याख्येयम्‌ । . तत्रादौ तावदभीषटदेवतानमस्कारप्वकं गोलं तवीमीत्याह-- सिद्धि सौभ्यमयेति यत्स्मरणतः क्षमं प्रसादत्तथा यस्यारिचत्रपदा खरुङ्कतिरलं लालित्यरीरवती । गृयन्ती सस़गेव रृतिनां स्यादारनी भस्त तं तां च प्रणिपत्य गोरममलं बाखावयोधं छे ॥ १ ॥ रे वचि । कः । कतां भास्करः । करिम्‌ । गोरं गोला- ` ध्यायम्‌ । व विशिष्टम्‌ ! अमलं निद्ैपणम्‌ । एनः किंभूतम्‌ ! २ गोलाप्याय वालावयोधम्‌ 1 अ्रिपममित्यथैः फं कृता । प्रणिपत्य । प्रणि- पात्तपूकं नमस्य । कम्‌ । तम्‌ । न केव तम्‌। तां च । स कः। साचका । तदाहं यस्य देवस्य स्मरणात्‌ पतां साध्यम क्षि शीघ्रं सिप्यति । सोऽीद्ित्रगजः। तथा यस्या देम्याः प्रपद्‌ कृतिनां विदां मासी कणी रेत्यन्ती मासतीष स्यात्‌ । भारती नककष्षी च । कथैभरता वासी नतैकरी च ! चित्रपदा विचित्रपद- 1 पिन्माप्ता ) खर्ङृतिः शोमनाल्ट्ारमुद्राद्धिता । खकित्यरीः लावती माधुधैगुणसंप्ा कथं वाद्‌ सृत्यन्तीति चेत्‌ । खवदग्रत मिन्डुसन्दोहसरशसुरससुकोमलोश्रिगुणा गयपयमयी चतुरजनः मनश्चमस्कारकारिसी बाणी नत्यन्तीव भाति । किं विशिष्ट मारती । सुखरद्रगा । मुखमेव रको खसः । शो यृत्यस्थानम्‌। यस्यः; प्रसादात्‌ रृतिनां सुतेप्बेवंविधा भारती स्यात्‌ । साथात्‌ सरस्वती । ताँ च प्रणिपत्येति। मद्लादीनि महखन्तानि चशाषा- एयलद्भारछतां मतान्यत्तः सिद्धिष्द्धिशब्दावायन्तयोर्निक्षिप । ॐ नमःशिवाय । ॥ यरसा। या भ्रत्यग्रषनाभापि खन्तष्वान्तविनादिनी } ` तां परेद परानन्दकन्दलीं समुपास्महे ॥ 9 ॥ सारभूतार्थविन्यासविकाशित्तकल्तेवर। । दिरोमणिप्रमा भातु व्रिटुपा हृदये सदा ॥ २॥ अथाचायः मत्यूहवयूोपशमृनाय स्वरभीषटदेवतां नमस्त शरति- पां प्रतिजानीते 1 सिदध साध्यमित्यादि | ध्रथमं भगवतो प्रिनायकरय गिन क, - गोलप्रशंसा । ३ ततश्च सरस्वत्याः स्तवनम्‌ । लालिरयलीलावती ! ललितस्य मञ्जु लस्य भवो लाज्ञिस्यम्‌ युखवचनन्राह्चणादिभ्यः कर्मणि चेत्यनेन भ्यर्‌. | तस्य लीला विरसो विदयते यस्याः सा । सीराविज्लासत्रि ययोः ` इत्यमरः । वस्तुतस्तु नतैकीपक्ते लल्लितशब्देन हावविशेपो तरिवद्धितः ¦ तछ््नणं यथा घनज्ञयछ्रते दशरूपके “सुकुमाराह्विन्या- सो मसृणो ललितं भवेत्‌” इति। । भुखरद्घगा । रव्यतेऽरिमनितिरद्कः नाय्यशाल। ¡ सुखमेवरङ्घो मुख- रङ्गस्तद्वता । भारती वाणी भागतीव नटीव स्यात्‌ | विभर्ति खाद्गमिति मरत इत्यत्रोणादिकोऽतच्च 1 ततः खीदवरिवक्तायां डप्‌ । शार्दुलवि- क्रीडितं न्दः} । श्रीगणेदाय नम । भापाभाष्य ! आदिशक्ति का करके. ध्यान, यह्‌ उपपत्ति समेत मदान । भषाभाप्य किया जाता दै, ६ जिससे सदाय मिट जाताद्‌ ॥ जिसके स्मरणसे शीतर कर्तव्यकर्म पुर्ण होते है । उन गणेय भगवान्‌ फौ प्रणाम दै । ओर जिसक्ती कृपासे अनेक भूपणो से सुशोभित, वहुविध चरणो षी गति ( नाच मे ) छरनेवाखी ओौर मनोहर कीटवाटी नद के भाति"्वाणी विद्वानों के मुखरूपी धरत्यस्थान मे नाचकरती दै, उस सरस्वती भगयती फो प्रणाम करे सरट, शुद्ध) मोरदिपय को कवष ] १ ॥ अथ मोरुग्रयनकरारणमाद-- मध्याय सुदं यदच्र गितं तस्योपपत्ति पिना भ्रट परोदषभासु नैति गएको निःसंशयो न स्यम्‌ । गोरे सा षिमरा कमलक्वल्मत्यत्ततो दश्यते तस्मादस्युपपत्तिदोधषिधये गोलप्रदन्धोद्यतः ॥ > ॥ स्प्टम्‌। गोलाध्याये प्रमा| ध दित्रि श्राकाशे सीदन्ति यान्ति तेद्युसदे अहास्तेषां यन्मध्यादिरपट- अरटृणोदयासतशूद्धोननव्यादिगणित्त, तस्योपपत्ति विना वास्तनामन्तंराः गणकः खयं न निभ्तंशयेो भवति मढसमाखु मोटि प्रगल्मतां नेति । सा वासना गोत्ते विमा निदैयणा, करे आमलकद्व मत्यक्षतो निधं ददयते । तरमात्‌ उपपत्तिवोधविषये मध्यादि समस्तगणितवासनावग- मननिमिन्तंगोरप्रबन्ध रयतो गोल्रन्थनिमीणबद्धपरिकरोऽस्मीत्यर्थः भापामाप्य 1 अद के मध्य, स्पष्ट, महण, उदयास्त आदि गणितो फी उपपि चिना जाने ज्योतिषी निभ्सन्देह नदीं होता ओौर अच्छे विद्वानों की सभामें योग्य नहीं यिना जाता । वे उपपचचिया गोरे, दाथ मे क्से हृए भामे फी भांति साफ़ दीखती दै, इसलिये गोटविपय यने को उयत टरं ॥ २ ॥ इदानीं गोग्रशंसया गोखनभिन्नगणकोपदासं रलोकदयेनाह- भोज्यं यथा स्रं विनाज्यं राज्यं यथा राजविवर्जिते च! सथान मातीव सुवक्ृदीना गोखानभिन्नो गणएकस्तथात्र ॥ ३॥ ^. वादी व्याकरणं विनैव विदां धृष्टः प्ररि्टः सभां ज्यन्नरपमतिः -स्मयापटटभङगवकोक्षिभिः। द्रीएः सच्वपदारमेति गणक गोलानभिञस्तथा ज्योतिरतसदसि ्रगस्मगणकमनमपथोक्तिभिः॥ ४॥ स्पष्टम्‌ । ~ छ म्रभा। ोभ्यमित्यादि रफुटम्‌ | उपजातिष्म्‌ समयात्‌ गवत्‌ । षटु शुभद्गवकरोक्तिभिः । पटवदच ते बटथदच तेपां या भरुमद्वयकोक्युस्ता- गोलप्ररंसा । ५ भिः। हीणो लग्जितः । प्रगरभगरकप्ररनप्रपन्चोक्तिमिः । भगल्भाः सदसदिवेकङुशल्ता ये गणकास्तेषां याः पररनग्रपर्वोक्षयस्तामिः। ` ॥ भपामाष्व] जिसप्रफार चिना धृते क नानारसका भोजन, रजा के मिना राष्य) नौर तिना अच्छे वक्ताके सभा नहीं शोभित होती, इसीश्रकार गोल न जाननेवारा भ्योतिषी होमा को नदी पाता । जञेसे व्याकरण पदे पिना कोई निडर छान वाद्‌ करने को सभे जाय रैर उसकी अयोग्यतापर अच्छे दयत्रगण श्रूभन्ग करके वक्र श्रभ्न क तो लञ्जित होकर हसी को पटुता दै, पेसेदी विक्ञग्योतिपिर्यो की सभामे गोटे अपरिचित भ्योतिधी की दृशा होती दै ॥ ३1४॥ अथ गोलखरूपमाह-- ृष्ान्त एवावनिमग्रहाणां संस्थानमानप्रततिपादनारथमू । गोलः स्मृतः ्ेत्रविशेप एष ्रह्िरतः स्यादरणितेन गम्यः ॥ ५ ॥ स्प्टथम्‌। प्रमा श्रवनिद्व स च प्रहादच तेषां यानि सस्थानानि स्रस्वक्रिश- गोलेऽवस्थितयोःतथा मानानि च तेषां परतिषाद्नायं विशिष्याभिधानाय दृष्टान्त एव 1 एप मोलः पर्िवि्ञगणकेः तेत्रपिरेप. स्प्रतोऽभिदितः। वेशि च सरल-चापकनेनाम्याम्‌ ) प्रतो गणितेन गम्यो विेयः रया- दित्यर्थः इन्दरवजाबत्तम्‌ 1 भापापभाष्य ] परथिवी, प्रहु रं नको के परिमाण अर स्थिति तराने के यि दष्टान्तरूष यह गोल कषेनविरोष ष । इसटिमे विदधान स्येग दसको गणितद्वारा नान से ।॥९॥ ६ - * गोलाध्याये ददानीं मरितप्रशथसामाद-- - ज्योतिष्शाखफलं पुणगणएकैरदेश इत्युच्यते नूनं लग्नवलाभ्रितः पुनरयं तच्छषटषेयश्चयम्‌ । ते गोखश्रयिणोऽन्तरेए गणितं गोलोऽपि न ज्ञायतं तस्माय गणितं न वेत्ति स कथं गोखादिकं ज्ञास्यति ॥ \॥ स्म्ठधम्‌ । .. मरना गणयति अरहसंस्थानवरेन शुभाश्ुमफल्ं निरूपयतीत्ति गणकेः 1 गणु संख्याने, क्तरि ण्वुजञ । पुराणञ्च ते गणकाद्रच तैः 1 उयोतिःशा- स्रफरमादेकशः, आङ्पूरवैकादिशधातोभोवे घञ्च, शुभाश्युमकीतेनमिति कथ्यते । स प्राक्तनश्युभाश्चुमदिशः रग्नवलाश्नितः । लग्नवखादिकं फलितभागोक्षमचावत्ेयम्‌। रग्नवलादि च सपष्टखेाश्रयम्‌ | खेटास्व गोलाश्रयिणः मोखशाखावलम्बिनः । तथा गोरक्तानं गशितैकगम्यं तरमाद्योजनः गणितं न जानाति स गोरं विक्त नालङ्कमींसो भव तीति तच्ाथः) अन्न लग्नवबलादि यत्सष्टखेटाश्रयमियुक्तं तत्रेदमलुस न्धेयम्‌ } दृ्ादएभेदेन गणितस्य देविध्ये तावचतुरसम्‌ । तत्र ‹ श्च एफलस्िदधयरथ यथाकुक्तितः कुरु ! गणितं यद्धि दृष्टार्थ तवुुद्धव तः सदा! ॥ तथा ‹ श्रद्टफरसतिद्धवै निर्वीजारकोक्तमेवहि 1: इति तक्तविवेकीयकमलाकरोक्तया मह्षिद्शितपथानुसार्णि एव रुटा खेटाः फरूदेशयोपयुञ्यन्ते नतु साप्रतिकोपलन्धसरकारसस्छताः 1 निर्याजाकेक्षमि्युक्तयतन्निरास्तात्‌ 1 फलविपयेऽनापरगणिताद्कीकरे वहु श्रातर्मतिकमनुदानप्तमयादिषु विष्ठवः संजायते । तरमान्दमी भिमानिनिः सुीमिः सकलं परीकय निष्कण्टकः पन्था अनुसरणीय्ः। १०९, 1 गोलप्रशंसा ] ७ तत्समस्करोदपनञः खेर केवरं प्रहणोदयारतादिद्टगणित एवो. [> पयु्यन्ते । दटगणितानिमानिनोऽदृटगशितोन्मूलनाय बहुधा विव- दन्ते 1 परसुमयोः सीकरिशैव निहो नतन्यतरस्याद्धीकरिशेत्- न्यत्र विस्तरः] ४ 5 भाप्ाभाप्य 1. भराचीन ज्योत्तिपीलेग ज्योति शाख का फट अभाशुभ का आदेदा कहते है । अर्यात्‌ शुभ अटभ बतलाना ही उ्तका मुख्य ्रयोगन है । ह्‌ आददे लन ओर 9 ् >, ६-॥ [1 र भद बर्के अधीन है | गौर ये दोनो स्पष्टम्‌ केजाधार पर ह स्पष्ट प्रद्‌ ~~ गोल +र यचटकग्दते गि वाप्रनरजर रनजकनन मयित दा प्रतार का! च्छ जो चा स दानाय, क परहप, उद यान, युति थर शतोननि रादि" शीर थन जो देवने न यपि, जते तिभि, योग श्रादि +'द थादि क देखने से दी उसका १ल होता दै श्रार मन उपृवाम धरादिका पल व्रिना देसेदी होता र । फलका श्रादशा केवल ऋषि के चतुव सिद्ध वाक्यो से रोता टै ! जे कुख ब्र कौ सिपनि के श्रठुसार एल लिप उपलन्ध होगा, मदुप्य बेह जान सकेगा । हम एस की एत्पा पियो दे किवाप गौरं नदीं क्र च्रीर जान समना । मर्यो जो ग्र सट भने षी रीति हे ठी रीति से सट श्वि मद पतान भ उषुल ष्। क्योकि हन्हीं सख्य प्रो कै श्राधारपर्‌ भत शीर सातं फी पे समय बर ईं । इतनिये उती गिति मे मो तिपि घादि सिद्धं उदी से धमव्यवरथां धीर उता श्राचरय करना उदित ट। स्रत गर पुष क विदयनेनि षृद्मय द्या बहु प्रे नवीन सार निधित भि है श्रीर उनका प्रशमे उपयोग घाकर्‌ षृदम-सप्ट मह्‌ तिद्ध क्ते ६! इम रट परिमि पे चेर शभे गपित विशारद श्रानक्त क ९४ प्व प मह सट ड्‌ कके उन पतथि यादि का त्ाथन कत ह श्रार उ श्रवार धर्म. स्ययरपा करते ६ ) परन्तु यद सरयया धनभित शरोर ध मं बापा गलना ई । क्योकि धार्पैग्ित क थतु सार जब एकादसी श्रादि का उपयाम ५ दोगा उस काल मे इत नषीन शृह्म गपि ते रका तिद्ध होना धसम्भव होगा 1 इत्रकार पियो फे वचने बाधा पदनेसे धमे र वरिसवर होगा । शफरो के वाक्य उन्ही रीति पर चलने से पट सगे + इसमे स॑ ट रि धर्मव्यवरया कं तिथे श्रपिप्रोक्त गयिन काटी श्राश्रय उचित ट । नवीन वेषि सस्छारो दो दी ्राद्ीन भ्रमं बोन” नाम दिस ह्‌! यार वेपते याचीनाने इतरा सभन भी रिया टै । परन्तु इस बीन दो प्रददा च्छ गपिव के टक समयन क खियि उपयु श्ियाहं। चच्छ गणिन में, श्रानरेलकी तरद्‌, नद्य धुमडा १ इतविये श्रानक्लके युगेपके नये सस्कार कयत्‌ ष्ट गपित म उपक ह+ टसम शृमकम उप्योगलेनेते कां पापा रहीं । क्योकि दमरी व्यषु स्याही इसीदरार ते चाचर्येने ओ ६1 तता -- " श्र्टफनिररधु लिर्वीनिाक्मेरदि । गयि यदि चं तरटषधद्धवत क्षदरा ॥> धरात्‌ चट्ट गणिन्‌ मे वि केव तिरी, परयत, मूरयनिखात रे भयित फा पाथ कना शाय द्रीर व गेपिनिके तिरे निम दीक श्राकाशा श्रीर गथितकारग्रदहा उमीन रदा ग्य क्न चादिये) शठस्य निष्यर्पात्‌ शी पू्मगरभिते दद्‌ तिद @ धरयेर विचारशोच पुनो पन, ए रीर श्रष् र्षिनि उक्त निरो क धवार मातर वाय ! केत द्म वाहौ धारणो की नग मव मानना भहत्यापितश्रग्म्मष् दपए ष्टरार। ठ गोलाव्याये फे भितं । भौर गोटविपय गणित के निना नहीं जाना जाता | एषलिमे ओ गणित नहीं जानते वे गोरको कैसे जर्नेमे १॥ ६ ॥ इदानीं ज्योतिः शाक्लश्रवणापिकारिलिक्तएमाह- द्विविगितष्ग व्यक्घमग्यङ्घयुङ्क तद्वगमननिष्टः शब्दश पिः । यदि भवति तदेदं उ्योतिपं भूरिभेदं प्रपरितुमपिकरारी सोऽन्यथा नामधारी ॥ ७॥ स्पष्टम्‌ । * श्रभा। अव्यक्तयुक्तं व्यक्तमुक्तं पार्टी, वजं चेत्यर्थः 1 तयोरुभयोरयदव- गमनं विताने तन्निष्ठः समारूढः तथा शब्दशाखे पटिष्ठः, अतिशयेन पटुः पटिष्ठः । श्तिशायने तमविष्ठनौ" इति इन्‌ । निष्णात दत्यर्थः। य॒दि एवंविधो मवति तदा स इदं अ्योतिषं भूरिमेदे, श्रयो भेदाः यरिमन्‌ । भपदिवुमध्येतुमधिकारी समर्थो भवतति, श्नन्यथा "श्रयं ऽयोतिषम्ीतेदति नामधारी मवति नु वस्ठुतोऽध्ययनक्तमो भवतीति तासपर्यम्‌ 1 मालिनीचन्दः1 भादामाप्य। भो प्य जीर जन्यः ( जयत टीटादठी) यौजगयित ) षन दो प्रवारकः गणित पे जानता ओर व्याफ्गण में दष ट, वष दम भनेवः मदयुः ऽ्पोतिष क = (4 न योपदनेषाभपिष्ररीदै | नदौ रोव नामधारीष्टौटै।७॥ अथ व्याकरणवधछनमाद-- यो वेद वेदवदनं षदनं दि सम्यम्‌ ब्राद्ययाः स वेदमपि वेद क्रिमन्ययाष्ठम्‌ 1 यस्मादतः प्रयममेतदधीत्व धीमाय्‌ भनन्तरस्य भवति श्रवणेऽयिकाी ॥ ८ ¶ स्पष्टायम्‌। गोलपरशंसा & । ग्रभा] यः वाह्याः सरस्यसयाः सदनं रथानं उेदव्रदने वेदानां वद्नः मित्र वद्नं उयाकरणशाखं शशन्द्शालं सुखं ज्योतिषं चक्ष" इत्या- दिगशिताध्याये प्रतिपादनात्‌ । सम्यगशेपतः वेद्‌ वेचि स वेद्मपि श्रियन्ते ज्ञायन्ते लभ्यन्ते व्रा एभिर्मीदिपुपार्था इति वेदा? श्रलक्ता- खमानाममेपु (प्रमारुपु) अन्तिमोवेद्‌ः" (तमग्वदेन सम्यव्परोक्ताजु- मव्रप्ठाधनं वेद्‌ः' श्चपौसरपेयवाक्यं वेदः इत्यादिविविधलक्ञणनि्वच्यं वेद्‌, रिमन्यशाखम्‌ । समस्तवाञ्जयाधारभूतस्यपोरूपेयस्य वचेदृम्य क्षानछेते मधमं व्याकरणमेवाध्येनव्यम्‌ । एवं व्याकरणक्ञनेनेत- दशरयमहतोऽगम्यस्य वेदस्यापि कान भव्रति, क। कथा पुनस्तत्र तदु- पञीच्यस्य शाखान्तरस्येति । इटप्राप््यनिष्टपरिदार्योरलौर्किम॒पायं यो वेदयति स्वेदः ' इत्ेकेनेघ वत््येन कृप्णय्तमीपमूमिनपया सायभेन बरेदस्यव्युत्पादनलक्षणे यके । तत्र पमाणेन च-- श्रस्यत्तेणानुमित्यवा वा यस्तूपायो न वुध्यते } एत विदन्ति त्रेदेन तरमादेदस्य वेदता ॥' इति वचनं चोपन्यस्तम्‌ । फिच “मन्वन्रह्यणमित्वाहुः इति बौधायनीयं तथा “मन्तरव्रह्मणयेवदनामघेयम्‌ ° इत्यापस्तम्बोक्तं व्रि्रश्य भन्त्- ह्मयालकः खब्दरारिवंदः इति विव्रिध्रनपचोपन्यासन्ते ऋग्भा- प्यमुमिकःयां सायशेन घिद्धन्तितम्‌ । तन्मत्सत्रे एव सायण॒मनालु- गाभिमो मस्त्राणां व्रा्यणानां च वेदं मन्यन्ते दति स्फुटं परतिफलति । भापामाग्य 1 ओ सरम्पतौ ता स्थानत स्ग्रारग्ययाल्रः का भनामत जानाह तन वेदत १० गोल्ाध्याय हौ जनसकता द, ओर शाख की तो कातही क्या है । इसलिये बुद्धिमन्‌ लोग यदित व्याकरण पदृलेवे तो -दान्तर छो सुनने चयक देते है \\ ८ ॥ _ अथात्मनो गौलम्रन्यस्य प्बृत्यथमन्योक्धिप्करणद- गोरं भोतु यदि तव मतिमीसरीयं शृणु वं नौ संक्षि न च वहुवथापिस्तर-शाघ्रतसम्‌ । लीलागम्यः सुलखितपदः प्रभरम्यः स यस्माद . विदन्‌ ! षिदर्सदधि पठतां पितेति व्यनङ्षि ॥९॥ . स्पष्टम्‌ 1 ` इति गोशा । --~0-0- „ प्रभा। = ६, ~ न्य = (; ५ श्रनेनाचायै; सखमोलम्रन्यस्यान्योक्तया प्रौ तातिश्धवं प्रकटयति सीलागम्यः ल्लीकलया श्ननायासेन गम्यो योध्यः । सुटलितानि रम- खीयानि पदानि यरिमन्‌ सः 1 ्रिदत्प्दक्षि पठतायु्यरतां जनानां वरिरिष्ठैदुप्यं ग्यञ्जयतीत्ययैः ! मन्दाकान्ता दन्दः। दति भरभायां मोलधकषेप्ता | भरपामप्य। दे पण्दित 1 यपि नुम्दादी पन्या भोन्पिषय" सुनने पः द तो भाम्दराना- शू मुनो।चद्‌ नतो संधित भौर न व्यप्र पिस्य जीर गास सस्यभन न, 1 उ ससम पद ओर मरभट | षद सघनं मामवनारै | जीर पणि कारमामेपद्नसे पर्वरं धरक्टय व्न्य ४९ ॥ मोदपदसाप्याय सयान दुमा 1 ५ दष स्म्‌ नपान म प्रोग्परातन-ङ (३ 1 ४१८१९ नअनवव्वन्वर ५५ अथ भरूंस्यानप्र्ं श्सोकढ्येनाह-- अपद्धचक्रचकरान्तर्मगने गगनेचरः । शृता धृता धरा केन येन नेयपरिगादधः॥ १ ॥ किमाकास कियन्पाना ननाशघ्लविचारणात्‌। †रग्दीप्धलादीन््पयुरैदितोच्यताय्‌ ॥ २॥ इयं भ्ूगगनेचः चेचरशता केन प्रता सती गगने परितो, वरतैमानेऽधोनेयान्न गच्चेत्‌ । कथमियं गगने स्थितेत्यवगतम्‌ यते भ्रमहुवक्रचक्रान्तवतते । भानां चक्र समपरहः भचक्पच्‌ चक्र भेचक्रचक्रम्‌ । य॒दि भमेमृत्तपारपरम्परद्गीक्नियते तदा समन्ता- दैमानघनमभचक्रस्याधारि स्लितस्य भ्रमणं नोपपयत इत्यथैः । तथा च साःूः करिमाकाय कियन्माना दीपानां कुखचलेन्यणां च कीटगवस्थानमिति सप्र ननाशाघ्वविवार्यात्‌ । वौद्ादिप्र- तिवादिपक्षमधरीकृप्योच्यतामितययैः। भ्रमा। न हयात्‌। इणएएताविति धातोःकर्तीरिलिङ। न गद्देदिति । तथाच फिमकरारा, किम्‌ आकारे यस्याः स्ता । कीटशाकारवती | एवं ज्र न्माना, फिं परिमाणमस्येति कियत्‌ श्गिमिद्रभ्यां व।वः इति ब्रत, कंसः स्यादृशः 1 इति नानाशास्रव्रचारणयत्‌) तत्द्यादिमतनिखूपग्र परीक्षणपुरःतरमुच्यताम्‌। तथा हीपैर्वच्यमाणजम्बूप्रश्रतिभिः कटा दीद; कुलपतेः सयदरेदच कीटक क इवेति वित्रह किन्‌ पल्य द्वद ^ फिमोरीदकी, इति क्यदिशे तिद्धम्‌ । अद्विता पिदितेत्युच्यतामिति अरश्नः ! एने प्रश्ना श्रचययौवोत्तरिताः तेऽग्रे स्फुटाभत्रिप्यन्ति । श्रयष्टप्धन्दः। १५ ` गोलाभ्याये मापामाप्य } । यदं प्रथ्वी ध्रहु नकष से वेष्टित, भ्रमण कःरतेहुएु राशिचक्र के भीतग) साक ओ पैम ठहरी दै जिससे नीचे नदं गिरसकती १ इसका सख्य ओर सान स्या द १ सपर्‌ द्वीप, पथेत, समुद्र किस रकार स्थित दै यद्‌ विविध दाल मिचस्पूैक कटो । ५ इन प्रशन के उच्चर शाने श्राचोर्यने स्यं लिखे ह ॥ १। २॥ इदानीं ग्रस्छुटीकरणएोपपत्तिप्रान्‌ रलोकद्येनाद- संसिद्धाद द्ुगणाद्यगाद्रिमगणेः्वेये ऽतुपातेन यः स्यात्‌तस्यास्फटता कथं कथमथ स्पषटीहृतिर्नेकधा । किं देशान्तरमुदरषान्तरदयो बाहन्तरं किं चरं - ४ क चोचं हु चचलं च तदिदं कस्तात पातः स्पृतः॥ ३॥ [+ नवा, काभ ५ (~ > (~ (णय 1क-कनत्‌ कमुकन्द्रज मु चल कवाचट तद्य कस्मात्तःप्टितः कतरच रहितः चेटः स्फुटो जयते । + [५ जेः, ज [9 फं चकमे तथोदयास्तप्तमये द्वेधा विदध्युवषाः ४) + ६ ५ = | + ०: सर्य गे मिमलं वदामलमलं गोरं विजानाति चत्‌ ॥ ४॥ अत्रक देशान्तस्म॒द्मान्तरमित्यादि यत्ष्ठ तत्सव मे विमले ` यथां मवति तथा वदं । यद्यमलं वह्यीदिरकत्रिरचितं गालमलम- त्य विजानासि । रपं स्यषटम्‌ । भपानाप्य। युगभगखा से अदी घनाकर श्नुपातद्वारा जो प्रह सिद्ध किष जति हषे . चयरपुट कयो हेति १ शौर स्पष्टीकरण एकि वयो नर्हा ६ ¶ देशान्तर) उटया- न्तर, भुनान्तर, चर, मन्दो, रोपे श्र पातत पिमे कटते ह { बेन्द्र.्या २१ मन्द्रन्र जर सपमेन्धफ्त पया १ यष्ट मयो व्यो ओके, पातन पिसथे रपट हत्त ट नौर उदय गि श्रलसान स शयन पौर रचे मे ' भयमेदो परजारत क्यो परिटतो ने दाहे १ यदि लुम मलीमानि गोल सानि पात यट्‌ सत ह्मक्ाका {इन सय प्रम्ना के उतर लगिनिमिरे॥ २४ ॥ गोलघरूपप्रभनाध्यायः। १३ अध्‌ त्िप्रने दिनमानमेदप्रशर र्लोकदयेन।द्‌- महदह किमद्य र्ननीतवु- दिनमणौ गणक्ोत्तगोलमे । ४ नष तघु्दिवतो महती निद्रा „ ' बद विचक्तण दक्षिणदिगते ॥ ५॥ भवति किं युनिशं द्युनिवा्षिनां ` „ दयुमणिवपमितं च घुरदविपाम्‌ 1 पितृषु करं शरशिमासमितं तथा युगपदसयुगं इदिणएस्य किप ॥ ६॥ . स्पष्टम्‌ । ममा! अहो गणक ! उत्तरगोलगे मेपादिरारिपर्‌के वर्वमाने दिनमणौ द्विनस्य मणिरिव दिनमणिः सूयरतस्मिन्‌ । मदहदहः दीष दिन॑, तुः रटपा रजनी किम्‌ ? कथं मवतीत्यथैः। हे विचक्षण ¡ वरिेषेण चष्टे इनि! दक्षिणदिगगते वुलादिराशिपट्के स्थिते दिनमणौ दिवसरतनुः महती च निशा कथं भवतीति वद्‌ कथय } युनिवास्तिनां दिति निव. सन्ति ते श्युनिवासिनस्तेफाममराणां सरदि षा, खुरान्‌ टिसन्ति सुरहिषः किप्‌, तेषां दुनिरामदराघ्रं ्युमणिवर्षमितं सोरसमाभितं फर भवति ! तथः पिचरपु तद्वशे शश्चिमाममितं चन्दमासथमाणक युनिश्ं कि कथं जायते । द्रुहिणस्य ब्रह्मणः युगसदखयुगं दिसहस्रयुगमितं युनि किमिति समै वद । दतविरम्वितं छन्दः। भृादाभाग्य 1 हे गणक 1 जवर र्वि उन्तगोलमे रप तद दिनयडा श्रौर गतियो कयो "५८ १४ गोलाध्याये होती १ भौर दकिएगोल भे दीदादिन, वङ़रात्रि क्यो होती दै । १ देवता चौर दैत्यो फा घरहोरात्र सौरवर्षफे तुल्य शौर पिततो का चन्द्रमास्ते तुल्य क्यो होता १ यरः व्रह्माका दन्य दोहसार युगेका अ्महूरात्र क्यो होताहै १ इन प्रचा कं उत्तर श्मागे तरिप्रश्नवासना म लिखि ह 1 ५।६॥ अथ रारयुदयमदप्रश्रमाह-- भवलयस्य किलकैर्वाः समा क्रमसः समयः सल राशयः । सश्पयान्दुदय रकम गाल्लाविन्‌ न विप्यप्वसिलेष्वपि ते समाः ॥ ७॥ प्रभा। भानां राशीनां बख्य मणडरुं भवलयं कान्तिद ्मित्यथः। तस्य समा ददृश्ञभागा राशयोऽत्रासमयैरठस्यैः समयैः किख उदयं सञ्पया- न्ति.्राप्तुषन्ति। हे गोखवित्‌ ! ते राशयः श्रलिल्ञष्वपि व्रिपयरेपु-सकल देशेषु समा न भवन्ति | किमत्र कारणमिति प्रश्नः भापभाप्य ! ह गोलद् { कन्तिवृत्तकै सगान धारह्‌ हिस्से द्वादश्षराशिरूप वुल्यश्रलम क्यो मर्द उद्य दते { यरय उदय सदेश मे समान क्यो नदीं एते उत्तरः ब्रिप्रनवासना भे लिखे ष ॥ ७ ॥ इदानीं यज्याकुञ्यादिेस्यानप्रभं वृत्तधिनाद-- दय॒ज्याङ्कुञ्यापमसमनरग्राक्षलम्बादिक्यनां ~~ विद्वन्‌ गोहे वियति दि यथा द्य नेतरपस्याम्‌ ॥ स्पष्टाधम्‌ 1 स्पष्टम्‌ 1 भप्पाभप्य) पुरवा, कुया) तन्ति). समनशद्, चर) श्रता पौर तस्यास नसी श्यावा भं नसा-स्थितिरै वम बाह्म चत्र रियिनि षहो! ९ गोरखस्पप्रभाष्यायः। १५. “ यद्‌ सब श्ततक्तेैव के श्नवयवमूत है इनका अरतिपादन त्िप्रनवासना स कियाजायमगा ] इदानीं चन्दार्गग्रहणयोर्दिकालमेदादुपपत्तप्रभाग सा्रलेकेनाद, ` तिष्यन्ते चेदगह उड्पतेः क्रं न मानोस्तदानी- ` भिन्दोः प्राच्यां भवति तरणेः प्रग्रहः किं प्रतीच्याम्‌ ॥८॥ लम्बन वत किं काच नतिर्मतिमतांवर तत्संसछृतिसितिथो बाणे रिं ते सिद्धे कुतः तः ॥ ६ ॥ अत्र किल पर्टुस्यमभिभायः } चन्द्रे भृमाग्रहणक्ी । पौधमास्यन्ते ध्रभन्दोस्व॒ल्यतादयतिमेवितुमरति । एवं पूरयग्रर चन्द्रवादकः} दशौ न्ते तयोस्तुल्यवाथोगेन्‌ भवितभ्यम्‌ । अत उक्तम्‌ । तिध्यन्ते चेदयह उड्प्तेः फं न भानोस्तदानीमिति। वत्त अहो गणक लम्बनं नाम्‌ किं नतिरच का । तत्सस्छृतिस्तिथौ वाणे च करम्‌ । टम्वनेन तिथिः संस्यते न्या ङ बाणरच। तथान्यः प्रश्नः । ते सिद्धे कुतः कुतः इति ! ते लम्बनावनती कतो हेतोः छतः एथि्याः साधिते सव्यापा्थैन साधितेत्ययेः। तपेन्दोः प्राच्यां दिशि स्पदीः1 किं खेः प्रतीव्य(पमित्यादि सर्वं वद। थ म्रभा। तिथिः सूयाचन्दरमसोदविशांशान्तरमवः कालः] वा, तनोति वरि- स्तारयति चन्द्रकलामिति तिथिः, वाहुलकादिधिन्‌ छते ्िदम्‌। शुक पक्तादितः पूर्णान्तं यावचान्द्रमसी,कलाभतिदिनमेककलदरदयोपचिता जायतते । अत एव श्रमादिषोभमारयन्ता या एव्र रािनः कलाः} ति- ययरताः समाख्याताः * इति तन्घोक्तं तिथिलक्नणं संगच्छते । एनं ह्वितीया-ततीयादितिधिनाम कल्गारदिकमेशोव व्यत्रहतं कलायासि- येद्च पर्यायवाचकत्वात्‌ । पूरणीन्तं यावत्कलाटरखया तिध्यन्तरच स १६ 0 गोलाध्यप्र ४ ह एवोद्‌य॑ते । तस्मिन्‌ तिभ्यन्ते उडुपतेः उद्ना पतिनचन्द्रस्तस्य रहण भवति तदा भानो सेः कि कस्माच्च जायत ? चन्दधयहणं पूवः प्रारभ्यते .रवेश्व पश्चिमतः किमिति ? किं तावद्छम्चनं का च नतिः ? लम्बन. संस्कारस्तिथौ नतेश्च ररे किमिति विधीयते ? फिच ते लम्बनावनतती कुतो भूमेः कुतः करमात्‌ सिद्धे इति प्रश्नः ! मन्दाक्रान्ता ख॑न्दः। “^ भापाभप्य। ~ पृण को चन्द्रमरहण सो दोतादै पर सर्यप्रहण स्यो न्दी होता ? चन्द्रः प्रणम पुवेदिशा मे चौर सयेग्रहण मे पर्चिमदिशा मे स्पशे क्यो होता है? लम्यन श्चौर नति सि कहते ह! तिथि में लम्बन श्रौर शरभे नतिकासं स्कार क्यो फियाजाता है १ लम्न श्रौर नति भव्यस्य तसे क्यो सिद्ध किष गष ह { यह सब वतलाश्चो ॥ ८1९॥ अथ श्रह्ानता चन्द्रस्य क्षयद्द्धप्रक्माह-- शुङ्कस्य दिजराज एप महसो इान्या ष्तः छत सद्वृत्तगतोऽप्यहो भरममभवादोपातिसङ्नादिव ॥ संप्राप्य पनघ्यीततुमतस्तस्याश्रयंएव कि ॥ शङ्खस्य क्रमशस्तयेव महसो गृद्धयति सदूषृत्तताम्‌ ॥१०॥ अदयो गणक एप दविजसजर्चन्दः सदशततं गतोऽपि पण मास्यां मुपल प्रा्तेऽपि इती देतीः कुतः कुवठुखो भवति । भममवादोपाततिप्तद्नादिव । दोषा रात्िः। तथा पेष्टिमास्यां सकर लया सकरस्यापि चन्धस्य यः सङ्गः सोऽतिसद्नः । तस ङ्गानन्तरं शुक्तस्य तेजसो दानिं याति तयादान्या गृत्तः कुसितप्रत्तः स्या. दिती प्रतिभाति । यया दिजसनो ब्रह्मणोपि सद्वृत्तं सदा ल वद्रमहप स्न्सा पिपक्नत न्द्रप्षन ' वमद दपर सौनायापग्ता ट। पदवत्‌ श्वम्‌ रगवननत्‌ य सन यलोक पतामत्यमेवयट 1 चरत्‌ बूत र वृद्वा व वरस्या थनर मनाव म चटमरमप प्रि षर यय उमेद्न। गोलखरूपप्रशाध्यायः । १७ चारं गतोऽपि परमम्वाचिच्तचलनसंमवादोपातिपद्गात्‌ पापाति- सङ्गाच्छक्कस्य शुद्धस्य तेजसो हानिं याति । तम्रा कु्ितध्रतः स्यात्त । अय पुनघछ्रयीतदुपादिस्यं प्राप्य ततोऽनन्तरं शुक्तस्य तेजसो व्या तथैव सदृत्ततां सवलता पर्रोति । तस्य सगवत- खयीतनोरा्रयेणेव । यथा छगृततो बाद्यणखगीतसं नेवियं पर्षत्र- विद्यमेववेति स्मृपयक् पषदूमन्ये व्राह्मणं प्राप्य तेन इतादुपरहस्ते- जेृद्धि त्था एनः सुृचतामेतील्य्थौन्तरप्‌ 1 स इति भिद्धान्तशियेमणिवासनामाप्ये मिताक्तरे सो लाध्याये गोलस्वरूपप्रश्नाध्यायः। ग्रभा। “ रहो गसुक एप दिजराजः दविजनिं राजा द्विजराजः । राजाः सखिभ्यष्टजिति समासान्तष्टच्‌ । चन्द्रः सद्टृच्सगतोऽपि पएूरिमायां पूरणव्ठलेऽपि महसः शुद्धस्य तेज्ञतः हान्या चयेण अमसवादोपा- तिस््धदिव, भमोऽप्रमालकक्ञानसददछरनः क्ामायनेकवरिधश्रित्विकषि- पस्तदुद्वो यो दोपायाः रत्रेरतिसङ्ः समागमस्तस्मादिव कुतः करम डेतोः कुदत्तो वरिपमदृत्तः संजात इल्यः । पूरणनन्तरं पतिदिनं चन्द्रमसः शुद्छस्यापचयदर्शनात्पूरणिमामद्ध जनित्दोपादिव चन्दश्चक्त- क्षय इ्युखेत्ता । अथ पुननयीत्तवुं, चयी वेदा एत्र तदः शरीरं यम्य सः! च्रयीवियया भगवन्तं चयीमयं सूर्वमासानं यजन्त उनि भाग- वतात्तथा ° घयीमयोऽयं भगवान्‌ ` इत्यादिस्विदान्तस. +य रय एप चयीतनुरिति ग्पटम्‌ 4 ते सं धाप्य मदसः शुङसप कमशः चृद्या.दरे सयीचस्दरमसोर्योमोभवति द्गीन्तानन्तरं च कन्य क्रमशो १८ मोलाध्यायं ृदधिर्मवति } तस्य च्रयीतनोराश्रयेणेव सद्शृ्तां पूर्णवर्वूलाकारत. कि कथमेति पर्नोति। एं द्विजराज बह्मणोऽपि सदूद्रचखं॑ , + रस्ं गतोऽपि प्राप्तोऽपि सममः प्रमाद्जे यो दोपस्य पापस्यातिसङ्गः समागमस्तेन मेसः शुङ्कस्य बद्यतेजसो हन्या न्यूनीभावरेन कुकर नीचाचारःसन्‌ भगवन्तं चयतु दिवराकरमाराध्य तन्महिश्ना महसः शुङ्धम्य तेजसो बृदयपचयेन पुनः सदृडृत्ततां खद्शामतीतयथः । एवे*पक्तदयेऽपि र्फुटोऽभरः ५ इति प्रमायां गोखखरूयश्रशनाध्यायः | भ(पामाध्य | ह गणक { यह चन्द्र पूर्ण॑विम्य ( पृ कोः ) हषर भीं निज शुकता पथ दानि, मानो चित्तरौ चश्वलता से राश्रिस्नमसे दी, फैसे कण दगया ? श्रौर किर सूर्ये श को ( श्रमाकौ )पाफर मालुम होवा उसीके श्राय सेष्टी रमसे निज श॒सता फी ् वृद्धिमे पूर्णविम्ब शोजाताद्ै । यष्‌ क्या वातै १ णते द्विजएज, व्राह्मण सदाचारी ष्ोपरभी नानाविध दृर्पोके सङ्गति श्रषने अहते फी दनि कुद्शापौ। पचता) चौर फिर सूयय की भ्रायाधनासे मसे निज बरदतिज को पाकर सदाचारी यदटटातादै | यद प्रभशृप्रोघ्रपिका दै |॥१०॥ गोलसरष्पश्रन्नाध्याय समाप्त भ्रा । अथ प्रयमप्रशनस्य पृथ्यीसस्थानस्योपपततेरृ्तं विवश्शदिक् पृथिभ्यादीना्यानामादितच्चं निकिलजगन्जननेकवीजं प ज्य मनत प्रणिपत्यादौ तावत्‌ तञ्जयपाद्‌-- यस्मासन्पप्रृतिपएुस्पाम्यां महानस्य गभ. ऽदेकारोऽभृत्‌ खफ़मिसिजलोम्यस्ततः संहतेश्च । मरद्मार्डं यज्जय मदपएष्रनिशद्धिखे- ववं शर्वज्जयति परं नद्य तच्त्तमायम्‌ ॥ १ ॥ . यगनकोशः। वि जयति सर्गो कर्षेण वैते । किं तत्‌ । परं ब्रह । मादि तच यत्‌ किं विशिष्टम्‌ । यस्माद्‌ क्षन्पप्रति एुरुपाभ्यां सकाशान्म- दानमृत्‌ । महतोगभऽ्दकासेभ्रदित्यादि । अतरतद्करे मवति । सा- ` स्यादियोगशाखेषु रतिएरणेएु चादि यथोदितं तदघ्रोच्यते। तत्र प्रकृतिनौमाव्यक्तमव्याछृतं गुणसाम्यं कारणमित्यादयः प्र शृते: पयौयाः। तस्याः प्रतेरन्तमेगवार्‌ स्मव्यापकःपुरपोऽस्ति। सं रजस्तम इति स्व गणास्तुल्य। एव सन्ति ! अतएव तदृगु- एसाम्यम्‌ । तथा प्राृतिके पूर्वे प्रलये टीनस्तत्राव्यक्तो व्यापकः कालोऽप्यस्ति । य॑दा स सगवार्‌ वादुदेवः पश्रह्यख्यः सिसृक्ुम- वति तदा तस्मात्‌ संकप॑णाव्योऽणो निर्गत्य प्रृतिपुरपयोः सज्निषिस्ययोः कोभं जनयति । ताभ्यां धुव्पाभ्यां महानभूत्‌ । महान्‌ पै बुद्धिरक्षण इति । तन्महत्तचं बुद्धिं चोच्यते । यन्मत्तं म प्रटम्ननामा भगवतोऽशः तस्य महचच्चस्य विकर्ष णस्य गभऽ्दकारोऽगरत्‌ । सोऽनिरुद्वनामा । त एते वाघुदेव- सहएपर््नानिरुदधा इति मूर्षिमेद वेप्णवागमे विशेपः परि दाः । सोऽदैकाये गुणवसेनं चिधाऽमवत्‌ । यः साचिकःस वैकारिकिः । यो राजसः स तेजसः । य॒स्तामसः स भतादिः। ययोक्घं विष्णुपुरणे- °वेकारिकस्तैजसश्च भूतादिश्चैव तामसः। विविधोऽयमर्हकाये महत्तरादजायत ॥ ° तत्र यस्तामतोऽ्दैकारः स श्रूतादिः। तस्मात्‌ पथमदाशूतान्य- भवन्‌ । कानि तानि शताति । खर्शिखिजलोन्यैः। सगाकाक्‌। 2.१. गोलाव्यये को पायुः भिष्धी अग्निः) जट्मुटकम्‌ । उरी पृथवी । एतानि भू- ' , तानि खखशणएपवरकाणयभून्‌ । शब्दस्परस्परसगन्या इत्याका गादीनां ृस्यगुणाः । तत्राहकाराच्यब्दतन्पा्रम्‌ 1 गुणस्यापि सृष्ष्पसपावस्थानं तन्मात्रशव्देनोज्यते । शब्दतन्मात्रादाकाशम्‌। आकाशात्सपगदन्मात्रम्‌ 1 तस्मादायः वायोर्पतन्मात्रम्‌ । तस्मात्‌ तेजः। तेजमो रपतन्मा्रम्‌ । तसाज्जलम्‌ 1 जरद्रन्ध- तनयात्‌ । ततः प्रवी । पवमाकायादीन्येकोत्तसयुणान्यमवन्‌ । अध चतेपां गणानां शब्दादीनां प्ररफाणौचियासि । ध्रोतर चष यश्ुपी जिद नातिका वेति पणवद्धीन्दियाति । ब्म णिपादगदोद्राणीति पत करमद्धियाणि । अपोगयाताकं मनः। नरदद्धियैः स्वानन्त्येण गुगृग्रदपं पतु शख्यते । अतस्द्‌- िष्ताये दवाः। 'दविगपातार्दपचनोऽरिवयरदद्धोपिन्धमिन्र्नः)' ट्नि धेप्मन्दियस्य दिनः प्या रपुः । वक्षुपागकः | [लः मा नम्नुमनामित्याग्यि पनाया यातयग्नः। परदः पादनात्ः (सदम्मपित- 1 मटर तरनापानः। मनमदरयन्दः। दग्न्त यानन्टवाप नान तनमे पपा मदम रदत | यद्‌ व्रिप्ुएगपु-- नत मरि्दयन परप र दस) गदाम दरया कागमः ममनः" द 1 गकम प्रटनपद्ानां कत्यार्न ९ 41 युवनकोशः। २१ कारं ब्ह्माण्डमभवत्‌ रजे पद्माकारा मही । तत्र कर्णिकाकाये मेरुस्तस्टनिश्स्वतुदनः कमलो द्रवस्तस्मात्‌ सदनुजमतुजादि. स्यदेत्यं पिश्वममवत्‌ । यस्मादा्तत्रात्‌ पद्मः कषुन्पप्रृति- पुरुषाभ्यां सदहदादिपरपरसमुदायोप्पादितव्रह्मारटजयटश्तजनग- तीजलनजनिताद्विरतेरिदं तरिखमभवत्‌ । शश्वदनवरतम्‌ । तस्य बह्यणोऽवसानेऽन्यो वरह्मान्यज्जगदित्यथैः । अतस्तदा तत्वं जयति । प्भा।. ¢ तदाद्यं तच्छ परमं ब्रह्म जयति । यस्मात्‌ जुन्धप्रछतिपुरुपाम्या, जव्धौ संक्तोभमधिगततौ यो प्रकृतिपुरुषौ ताभ्याम्‌ । भङ्धतिः, भ्रक््पेसं खष्टयादिकं करोतीति त्रिम्रहे भपूवैकात्छृधातोः कतरि क्तिच्‌ । ' सं रजस्तमश्चैव गुखत्रयसुदाहतम्‌ | साम्यावस्थितिरेतेपां भक्तिः परि- कीतिता ! इति लक्षणएविभि्ठा सत्त्वरजस्तमसां साम्यावसि्थितिरूपा भगवतो मायाख्या शक्तिः 1 साहि भ्रूलप्रङृतिरविदतिमंहदायःःपरछति विद्तयः सप्तेति प्रीमदीश्वरकृम्णेक्तसांस्यकारिकावचनेन विकारर्‌* दिता सृटिनिदानभूता जड जगद्रूपा च | जनया पुरुषस्य जीवात्मरूपस्य सक्तोभेण महत्त्यं बुदितत्यमभत्‌ । ततोऽहैकारः सयुतन्नः 1 तसमात्‌ खकशिखिजलेो््यः श्राकाशाहायुक्रौयोरग्निरग्नरापोऽदुम्यः पृथिवीति क्रमे युणस्थेकोपचयेन, शब्दगुणसदितमाकाशं, शब्दस्पर्च॑युणद- यत्तमेतो वायुः, शब्दसपदचैरूपातमकयुएत्रयसमेतोऽगिनिरित्थं प्चमहा- भृतान्युर्पन्नानि । ततः संहतेश्च श्राकाशादित्त्वानां समुदायाद्‌ ज्ञा ण्डं बह्मणों जगत्छष्टुरण्डमभवत । यस्य॒ जठरगता मही, तस्याः ए्र्ठनिषठो विरचिधि वाता वर्तते। यतः वरिशवं स्थावरजद्मासमकमभवव। २ मोलाध्याये एषंविधुः परमं व्रह्म शश्वदनवरतं जयति . सवौतिशयेन - वरीवतेत इत्यर्थः 1 सू्यसिद्धान्तादुरूपोऽयं खिकमः। भापामाप्य | यष्ट श्रादितत्तव परवद्म सदा स्रोपरि है । जिसके द्रा प्रकृति घौर पुरुप क्षोभ होने महत्त की उत्पत्ति दै । चनौर मदत्तत्व से ्यदङ्कार श्रौर उससे काशा, चायु, ग्नि, जल नौर प्रवी की उत्पत्ति ¬~ श्रौर इन स्थो से प्रहमाख्ड फी उत्प्रे, जिसके भीतर प्र्वी फे प्रष्ठपरं ब्रह्मा विराज्वेर्दै, जोरि विश्व क्ौै॥१। इदानीं भूमेः स्वरूपमादई-- भ्रमैः पिण्डः शशाडृक्ञफविरिदुजेनज्यार्किनक्तघकक्षा-- वृकतवै्तो इतः सन्श्रदनिरपङिरव्योमतेजोमयोऽयम्‌ । नान्याधारः स्वशक्कयैव वियति नियतं तिषटतीदहास्य निट विश्वं च शखवत्पदनुजमसुजादिस्यदेत्यं समन्तात्‌ ॥२॥ सवतः पवतासमग्रामचेैत्यचयैरि चतः। कदम्पकरसुमयन्थिः के षरप्रपरेयि ॥ ३॥ यं भरदनिरखिरम्योमतेजोमय इति प्चोतिको भूमे पिण्डे वकैखाकारस्तद्वदिस्यैः शणाङ्घादिककषरचेरादेतः सन्नन. म्याधारः सखशङ्घयैव नियतं निदितं पियत्याकाथे तिष्टति । तं खषएटनिष्टं च जगत्‌ 1 षदयुजमदुजादित्यदत्यम्‌ । दन्ना दानवाः। मलजा मानवाः \ जदित्या देयः । दैत्या अपुशः ! तैः समेतं समन्तात्‌ तिष्ठति । रोषं स्पशथेम्‌ 1 ~ दति उति क्वे ह जहा स रन चार तम ये तीनां एण समानरूपे वर्मा ह । वह्‌ परि छकार शरीर जङ़ जगनूरूप है । उमे पुम्यं (जीवामा) का सयोग हने से, कमभ महत्‌ श्रा, काद शिव, पृषटन मात्र ( जे दप सूद्सर्पते वर्तमान रहि उत "व माय, शल्दते व्यदार कर चह स्का रषेतहं ) शवर पर्महापेत पी रुषि दर्‌ । यदा दायादे सुषम सा्यदुसं श ग्व पने रे चरम्पर्‌ सिगाह्‌ 1 सवनकोशः। २३ अ्रभा। “ न वियते श्रन्थः आधारे यस्य सः । स्वशक्तेव वियति नियतं अ + काः ४५ =| ६६३ = निशितं तिष्ठति । सवतः परितः । चेत्य ॒ज्ञायतनभेदः । एतेषां चयैः १ कप 2 <2 9 न समुद्यिशितो व्याप्तः । केपरपरसैरैः किंजस्कैः कदम्बकुसुमयन्थिरि वतैते 1 एतदुक्तं भवति । यथा कद्म्बकुषुमगरन्थिः केसरः परितो न 3 ५ ) वा वा „का + १, = ठ्या भवति तथ भूरपि समन्तात्पत्रतादमाच्वतास्ताति । सुभः पिण्ड इति.-खग्धरा छन्दः । भापामाष्य } यह्‌ भूषिण्ड) चन्द्र, बुव) शुक्र) रपि, मङ्गल, इष्यति, शनि चौर नत्र कनच्च से अटृतदे ~ यह मूत्तिका, अग्नि, जल, अकाश श्रौर तेजमय द । इसका को श्रधार नहीं है केयल अपनी शक्ति से स्थित दै । इसके प्रपर खदा श्वर) मनुष्य, देव श्रौर द्य दि के सदित विश्व स्थित दै । कदम्ब पुप्प कौ भ्रन्ि जैसे केसरो से व्याप्त रदती दै वैसे दी प्रथ्वी चयो तरफ से पर्वत, वगीचा, माम, यक्ञशाला व्यादि से व्याप्त दै ॥ २--३ ॥ + भूमिर के मानकर नीये लि करमते र्‌ चर नरमा की रा दृताकार मानी टे ॥ ५ > २४ - गोलाध्या्ये इदान्‌। परखएपु सुरास याःपाठता ता नर्न ` मतां घत चेद्धसियास्ततोऽन्य-- ` ` ` स्तस्याप्यन्योशेवमनुवस्था। = ` ` ` अन्तं करप्या चत्छशक्रः कमाये किंनो भ्रमेः सामूर्तेश्च मूर्तिः ॥ ४॥ ` स्पष्टम्‌ ४ 4 प्रभा। पुराणेषु शपकूमवाराहाद्यो ये हि सु्रोधारकलेन प्रदिष्ास्तत्रान- वरथादोपं लक्षयीकृत्याचार्यसतन्िरूपणुपूषैकं स्ममतमादिशति । चेद स्त्याःृथिव्याः मूतैः साकारो घतौ कस्प्येत तदास्यघुरप्यन्याधा- रस्तस्याप्यन्य एं परपराकल्पनयानवध्ितिः स्यात । चेदन्ते खशक्षिः कर्प्या यदियं नान्याधारा किन्तु सरशक्तथेवस्थितारित तदा प्रथममेव किमिति न निराधारा कठप्यते । फ सा अषटमूरतः दिवम्येका मूर्तिः नो ९ श्रपिहार्येव। एवं निराधारक्पनायां को दोप इति फलितम्‌ । किच सूयधिद्धान्तायाषनिवन्धपु-- मध्ये समन्तादएडस्य भुगोल्लो उ्योन्रिति्टति । दिभ्राणः परमां शकि वह्यणो धार्‌।सिमिकाम्‌ ॥ ५ एतु मातम पृरायिय तसे कराय मिनन 1 उप लना मतम पृयी प मनवा र द्र मू्पृत्िति रे 1 पूृतवीद्दविरा पूरते दरक (प्ता ० तणाप्षोधमय ताद । ना भूयेकदरक थरमणवग्न वथ हश्रोर जा भूम दक (९०८८०१९ ) नप पतद् व यमप्रटह नन चन्रमा र द्धर्‌ प्रव भर सौदा दपिदृताम्र ई 1 उमां प रवद्रर भना पर्न इ वराप्रोञ गोता वै क्प प्रपृय शरि द उग्ढा पद शय न्पाटएरतम मद्य दमञ्त्परदय उपपि प्रि कायत मद्द्‌ वहपर काक्म सीने वि म्मम - (७१रगीि (६ फेय *({ ५) (रेफे ६०) श (४) पष्‌ (१) य्न वनभ ॥ इत छना प ब्रह्यण्डमध्य करटदरूपुकिशि अरर परमा शाक (न्राधारप्रिरधानरूपा वारयन्‌ अलात सिध्यति } . एव च्वशा्तरव सुवः ।ध्यर्ता निदानृक्निति नद्धः ‡ । सप्रातकेसवदाद्‌तम- त्म्‌ [ श्रना दन्द 4 ~+ 4 * मापाभाल्य 1 प, म । यदि भूमि किसी साकारवस्तु के शराधारपर स्थित है खो उस प्याधार का भी कदे श््राधार दोना नम्भय दै । थे एक यस्तु का दूसरा श्ावार कल्पना कस्ते जार्यै तो अनारिवति दौजाचगी यदि अन्तम निजस्क्ि की कल्पना सौ जाय तो बहु पदिते से ही क्यः न मानी जप्य ¶ स्या भूमि चष्टूरवि भिव एकपू्ि म से नर्दः इ हृसपरकार स्रा से ही पूर्य! स्थित है 1 पुरां मे जो शोप) फू श्चादि खायार करुपना किया ह वद्‌ टोपग्रस्त द । सूचैसिद्धान्त शमादि श्यपमन्ये मेँ मी स्वशक्तिसे दी भूमि का ठन मानै । जैसा (ध्येसमन्वादरडस्य भूगोल व्योभ्नि तिष्ठति । निश्राणं परमा रपि प्रह्मणो गरणात्मिकाम्‌ ॥ ॥ ४॥ हद्ानीं कथमियं मूमेः खशङ्तिरित्याशद्वा परिदलाद-- यथोप्णताकौनल्योशव शौतता परिधा टुतिः के कटिनितमंङ्मान 1 स्वर भ्ररवटला स्वाक्तं * यतो विचित्रा वत वस्तुशक्तयः ॥ ५ ॥ अष्श्लाङररच परह त्या यत्त खरथं रुर स्वाभि स्वशक्त्या । आप्यते तत्पततीव भाति ५ समे समन्तात्‌ क पतचियं वे ४६॥ ुथैररोकः सगमः ! आङ्ृषटशद्िर्व महीतयनेन समेरथः प तत्तियगधमसयत्तानां चायः्पतनशद्य निरस्ता | ४५. किमा "५६ गादराध्याय प्रमा। यथा श्रकनलयोशृप्णता, विधौ शीतता के जले दुतिर्चत॑, अः दमानि पापाणे कटिनलं, "मरदायुश्चलः तथा स्वभावतः, रथ्ये भूग्चज्ला यतो वस्तुशक्तयो विचित्रः सन्ति खत एवैतेषां वस्तुनामिय शक्तिरस्ति 1 “ ही धर श्रक्ृक्तिरकषैगशक्तिवतती तया खरथं र वष्ट स शक्या सामिसुखमादप्यते तद्व समे पतति इव भति) इय धूः सं समन्तात पततु ९ न कपीति मावः। आपामाप्य । सेते सुथैशचोर म्नि उष्णता, चन्द्रमा शीतलता) जल मे द्रवत्व ( बकना पापएण मे कठोरता, वायु मे चचलता) वैसे दी परथ्वी म स्थिरत्वं स्वभाव सेदीदे, इन धारणो से क्तात दोतदि कि यस्तु शाकतिया विचिन ह । ससे श्वी म ज सदस्नेकी शि वट्मी स्वभाव सेद । धर्मे श्राकवैशक्ि है) उम से ्याकाः म पी द्र भारो वसतो यो श्रषनी वसः सीचतीदै रोर यह भारी यस्तु भिर शु थम यतीह 1 परु यवी कदं नरद भिर सकी । क्योकि जफाश सतर समान दै रौर भूगोल के रपर सव दिला मनुष्य भादि निनास चरतेद्‌। पि यदि थद्‌ एधिवौ नीचे जाती गानि सो यद्‌ क्टा पेगी १ ~ यद्‌ मत चौद फा) प्याचायैने श्रनि दमक खर्ट पिद --.------------------ ५ सस्तो का मत रि पृष निरापरतादृपर्ु पर यका दती जती 1 कपानि कणन के यदददा उहर तह एरपरवो पृष्पागा न्स द्द , पतिषु वहनि भय पोच णार । इमो खन पो दूर वरप निर दायादा न्तम ममत'- दयादि निद गोलवा युष्राते कटी नि तिदटुरदं तए धानारण्रएा पद्‌ पृष्व पदगो सिदपुरनितादी सदा शर शरदा पर गिरना पग ॥ इरप्रडार समवयन द्र यमारिनिामी भी श्ाप्रतम र भ्ठ चपा तो स नर समा, शिर मद ५ नार्वा ट्वा ष्टा समा १ रपरयार युनि ६ हिका शयन ्रमनूशस्द। , एव "अ ^ उपपत्ति । ॥ ॥ ( भ्राकपणशक्ति ) सक्षि अतिनश्वर पदाय ह । इस गकति के प्रमावसे स्या पिथ वद्ध डोर 1 किसी वस्तमे शक्ति भयोग करदेन के धार जवर दृस्ते वाधरशक्तिका सयग म होगा) वद्‌ पदाथ लकि फे प्रन रदेगा ! शक्ति परिचय चुम्यकसे सटम॑ भ होजातादै । इम चुम्प का प्रभाय वदत कमदै, पर भाकरपणशफि का प्रनाव ज्यापक दै { इसा विचार येज मोलमन्ये मे सृत दै । यद्‌। एूथिवी के श्र किपणशक्षिः का प्र्माव दिखलाना है | ए्रयिनीमे जो जाक. पैणशक्ि दै उससे बह श्रपने मासपासफे पाय; को सीचा करती दै । परयिती > * सभीपे पाकरैणशपिः बहुत श्रधिक होती ड तौर जिसप्रद्लार दूरी वृत्ती जी दै, चैते ही बह टतौ जाती है । र करिी स्यास्ति भारी श्योर हलकी वस्तु प्रण्य^पर योटीना्यै ते दोना समान कालम षएरीपर मिरी, यह्‌ न दोगा करि भारी वस्तु पददिले गिरे, परन्तु दूरी समान होनी चदिषएट{ कफम कभी वायु श्चदि वाधक शक्तियो सेहली चीजों फ पतनकालमे न्तर पडा करता है । न वार्त की परी जल, सगल, परत जदा चष हेम कती दै, फतमे कोई न्तर नर्द पडता । परन्तु जितनेदी उचे पर परीघा को जायगी ध्याक्पैणशक्ति मेँ उतनी कमी होगी । परीता के लि न्यूदतने चन्द्रमा फा उपयोग कियाद । चन्द्र प्रन्नीसे क्षरीय नदा ताण मीलकङी दूरीपर दै ॥ दाने पदादःदो भी थ्वी च्रपनी वर्त साचती कह! पर दृरते गिसनेवते पदाय का येग उतनः नर द्योता जितना कि ध्रधपी के पतसे गिसननालो काद्या कना हट, कयेकि ्माकरपणयाि का प्रभाव समीप में प्रधिक्तरहवदद । शति दरी वदती जायगी मेही प्रः वीया श्वाकर्पण्‌ कम पेना जायगा । यड चात सहज टै तते दीपके को$ दर दटता जाय तो उमे मातन पदतादै कि प्रकाश कम दोता जाताद्े, ये ह युस्त्यदर्पण वा नियम सममन चादि । गु~ स्त्यावर्पण के प्रभावसे प्रकाल ो भानि दृ के वरी परिपरीत विग्र दता । प्रयीरा धसतल बेन्द्रसे ४००८ मसी सैपर दवै १ यदि चो पदर्यं धरातनने ४००० मीलषर रकण जाय नो उसरा दूरी केन्मे टुरी श्रवात्‌ ८००० मीत सेने सारण -पस्दर मेदनक -नुष टा ॥ 4 # युवनकोशः। ' २६ भार्मका व्यासार्षैख्प है । प्र वास्तवे यो नर्द! दोव, यन्तर पठत्तादर | यन्तर भी प्रत्येक म्रदमें न्यूनाधिरू दोतादवै | जग्वर केन्द्र न यदुलंगा, तयत्तक व्यासाै ठी दूरी केसे वदृ धट सक्ती दै १ इन्द कारणो को सोचकर फेयलरने वड परि- भ्रमसे " भरदकि मायै च्रण्डास्नर वा दीर््रु्ताद्मर सिद्ध करे नियम फायम किए है! ये श्रण्डाकार ~~ म्मे च्ाकषणस्तकछि छे प्रमावसे उतने हते! यद्‌ सीने लिये चेन्मे मालूम दोसक्ता दै । ; ॐ ~ \ न ५ न" सूर्यचिहै । इसे चारो तरण वृत्ताकारे प्रभ्वी के स्यं प्ररश्तिणाका मा है । रयियी जय ¶कृ' चिहपर भमणकरतीहुः प्त श्रौर श्य' सरतरेयाके , तरफ चने लगी उसी समच स्री केन्द्राकपैणयाकि से (च) दृत्तार माम जापद़ी जोकि कास्तयमे -दीयैदृत्ताकार दे । इसीध्ररार 4व' चिहपर पर्हैवकर श्व" सागौर जद्् होतीह । यो श्रनिमी सममरना चाये । यो सूय ॐ प्ाख्पैया न र श्ररड्ाकरतौ दाषनृत्त स्म द्रा नियत सिन्दु द उदतै पोतम्‌ (10८९) | । नर्‌ । इ | मे दै । नयौ दूरी गर्त परिषि के शिली दमे पव दती हे 1, ६. इम दीदृरेयम %, ‰ निपनवि ड जा पोत ह । इमलिए्‌ पृयपप= २५१२-१ दत्चेवर.क्नि नियमादि मुच्छ ( (@०ण्प्ट 8९९६०य ) नाम अपम ६० मलव्याय ॥ चौर निज निज केन्दरशकफि के भ्रमाव प्रम स्॒की मते प्रदकतिणा फियाकसे ह} चौर पृर्वीके चारो तरफ चन्द्रमा चमर्‌ किया करताहै 1 जव आकपैणशक्ति सिद्धहुई तो उयकौ दिशामी च्रवश्य दमी । रस्सीसे किर ष्वीड फो खीचनेसे रस्त खिचावकी दिशे दती है इसीप्रकार मान किया जाय किमह भी किसी श्रदश्य रस्सी से {सचे जते । केपलर सादवका मतै कियद हल्य से्फल तुरस्य समयमे चततिर्ँ } इसी मतसे म्मूटनने खाद कि स श्वदयरस्सी ( श्याक्पेणशकषि ) का सिचव" सूयैकी तरफ दै ) अर्थत थाकर्पण शक्ति की दिश परह से सूमै-की तरर दै } जव द्रद यमने मामे भिन्नभित्र स्थने मं दते ट तव इस शक्ठि मे न्युनाधिवतः होती द । यद्‌ बात केषलर फे भरथम तिद्धोतसे सिद्ध ेखफवीदै, जो कि श्रमी लिखा जायगा । श्रम) जव कि प्रहरक मोगे दी्रृ्ताकार दे, अयकयैणशक्ति कौ दिस सूं फी चरफदै, चनौर सूषै दीचैवृत्त फे किसी एक केन्द्र म वर्तमान दै, तो यद मानना पडेगा फि धकप एदि उसी दिसावसे षडे वदैगी निस नियमत प्रदी सूयं से दूरके विपरी यरीमे कमी वेयी दोतीदहै । यद्‌ सिद्धदै मि याकणशाक्ति अर्होको सूर्यकी तः सीचतीदे शौर याक न्युनाविफतारमे वृर विपरीत ययी का प्रभाव धोता फेयलरने ग्रह के दिषयमे प्रथम तीन नियम निकामे, जिनपो (केपलरपे नियवः वा ( कन्त धमत 193) कहते | जो घाकपेखराक्तिके नियम द्म हिखनुके द वे इन नियमे! पेड श्राध(रपर स्थिव द । शन फ बलस न्युरटभने न्प्पली (रसोदा नामक्मन्य मे उपशलिके दिवे विचास्यािको घट्या ह । समपरहसूर्यके चासा तरफ़ दीधेद्रतमे भगण पस्य रयो गू दौशरचमे भीतर सिद्ध दटुश्ा । केपलर पदेषु किसे दीधरत दो पेन्द्र याप्रोकते मेम (नटते पष दुम नियतदिन्दु वा फोकस दिग्पतय चुङ्गदु) पिसी एक परगना द इसथभकार प्रथम नियम सिद्ध हा कि-- (१ र्य प्रद्‌ दीदतमे गृयके प्रामपान भमन प्तू । धोद ॥ । ^ क सवनकाशः। २१ गति चरर दूरीमे फग दोतीदै 1 सामान्य दूरी पर मध्यमंमान से गति होती पेसेषठी ग्रहे की मी गत्तिहे। । (स ~ स कतरे (स' सू्ैका स्थान दे । प्रच) कपटो चिन्दु वा तुस्यभागरह। प यदि श्वल, श्चपक षेव्रफल तल्यदै सो वश्य) पक दूरी चलने तुल्य काल ल~ शैगा। चदि कोई केत्रफल यद्गहै तो गतिर्मे क्षेनफलके श्ुसखार घटी वहू होगी सप्रकार संकेपरूप से कषत्रस्थिति का विचार करने से केपलरका दूसरा सिद्धान्त सिद्ध हा कि-- . 4 (९ ) प्रसेक द सूर्ैके पासवाले चिन्दुपर रसे वेगस भ्रमण करते भरि ˆ यदि उस बिन्दु से सूर्यवक सरलरेखा सची जाय तो तुल्य सेप्रफल पुस्यकाल म चकेमी । , कपलरने लिखाहै पिः भव्येक ब्रं के चप भिन्न भिन्न दोतेरहै। निज ऋक्षामे भ्रम्ी करतेटए प्रद्‌ कभी सुय के पास कभी दूर हुश्च करत । ्रधिक श्रौर मि. कट दृरीका प्राधा सध्यममान से दूरी होती दै । प्रहोका सूय प्रदक्तिणाकाट उनका ब्रार्धिक समय कद्ाजाता दै मध्यममान से दृरी शरीर वापिककाल मे सन्वन्ध है । जिनकी" < अध्यमम। ५ _ (कव उन (3 ल ५ ५ सूये न की दूरी ्चधिक होती हे उन म्रदोंफे वैभी वद तेद । इन सव तरिचारोसे सिद्ध हुमा कि-- .- ई (२) दसी म्रहके वार्षिक समयके चीका, उसको मष्यममन की दूरी ॐ - * घनके साय सम्बन्ध दोताहै । यदी केपलरका तीसरा सिद्धान्त है ।* श्यव यह्‌ त्रिपय समाघ् कियाजाताद्वै इला धिचार बरत सह शरीर वदद ! यदयं सय लिना किन ॥५।६९॥ २३२९ . गोलाष्याये इदानीं बोद्ादिुक्तिमाह-- भपञ्चषस्य अरपणावलका- , दाधारशुन्या दुरति प्रतीतिः। सस्थनं हं च गर मात ` ऽधः प्रयादीति वदन्ति वौद्धाः॥ ७॥ दो ढौ खीन्र्‌ मगौ चतद- देकान्तसौ ताद्ुदयं चजेताम्‌ 1 यदवुषनेवमनम्बसया मरपीम्यतस्तास्‌ प्रति युक्रयुक्तम्‌ ॥ ८॥ ; मूमः समन्तादर्पमानस्य मपञ्रस्य म्रमणान्यथाहुपप्या नि राधारभररिति तेषा प्रतीतिम्‌ । तयाकाशस्थं गुरु वस्तु किमपि न दय्‌ । अतो गरो यातीति बोद्धा वदन्ति) यथा नौस्थो नावं गच्छन्तीमापि न वत्ति तथा ग्रस्य जनान वत्तात। तथाद सया) दो चन्द्रमषा} चद्ठप्पश्चाशत्नक्षत्राय | चपुभ॒जस्तम्भानभा म्रः 1 एकान्तरकोणस्था सूया मरुक्राणवरनकान्तय तवदय च्छत्‌ इति जेनारचाष्धुवद्‌ गरमा! अयाचार्यणैव बौद्धानी जनानां च मते स्फुटे व्याख्यातम्‌ ] क व्रथा लेखगौखेख } 'अदेधोक्तेें द दो दावेकान्तरेदयौ किल तौ ! यद्यवमकंसुननारिक वचि गत्यद (+¢ ईतिपव्वतिदान्तिकरायामाचारय वसिटमिदहिगेऽपि। पाय्य । न्तनमर्डल परध्वी के ऊपर नीपे भ्रमणव रवा चा दघ्ना जादे खये थिवी छाधास्यून्य दैरेमा विश्वास टवा द । स्यो चदि प्रायार दोना चो न्त ्रर्डत ११ ०१५।४॥ ,३३ = = = । उसमें रक जनिसे सदुाएकाकारन्‌ धूमसक्ता 1 अकाशमं भदा वस्तुनी ठह. # १ = ञ्‌ र्ती इससे ्रयिवी आकाशे नीचे को गिरती, देसा वौद्धलोग कते द । दो सूय यौरदो चन्दर, षे एक एक फरक न्तर से ष्द्य देते द पेसा दिगस्वरजैन कहतेष, इसलिये म उनको गुक्तिसङ्गत उत्तर कहते है ॥ ७।८॥ , इदानीं तेपा युक्तिभङ्रमाद-- भेऽषः सलु यातीति इद्धि्ोद्ध मुधा कथम्‌ । जाता यातं तु दृष्टापि से यलतिषरं युरु क्षितिम्‌ ॥ ६ ॥ यदि भूरध याति तदा शरादिकमूर्् धिप पुनद मैप्यति। उभयोरथोगमनात्‌। अय भमेन्दागतिः शरदेः्शीषरा तदपि न। यतो गुरुतरं शीघ्रं पतति । उभ्यैतियुर्थी। शरदिरतिलघुः । रे बौ- द्धं दृष्टापि भूरध यातीति बुद्धिः कथमियं तव बथोतयन्ना । ¦ मभा। न श्रयमरथः। यदि बौद्धानां मते धराऽधो याति तदा यल्किमपि वरतू- ध्य चितं चेन्न कदापि तया सद संमिजेदु मयोरेकदिक्छपतनाद्ुवोयस- साज्रन्यपेक्षया वुततरपतननियमात्‌ । श्रतो बौद्धानामित्थं जल्परनं नादुरणीयमिति । ध भापामाच्य । † भरे बोद्ध] कोद भारौ वस्तु ऊपर फेकने से वह तुरत षरथ्वीपर गिरती हे, पेखा देखकृरभो प्रथिवी काशां नीचे जवी दै पष्ट मिथ्याज्ञान तुदं फा से हया १ „वपयय यदद कि यदि भूमि चाकारं नीचे जातीहै तो उपरसे को घी दयोद़ीजाय ० तो उसका प्रथिवी से कभी मेल न होगा । क्योकि मुमि भधिकभारी हने से वद # ५, _ ^ परन्तु र (4 भ्रत्यत्त म >, क्त ५ £ 14 नेग से नीचे जायगी | परन्तु ये सव वार्त प्रव्यक्त चौर युक्ति से मिरु द ॥ ९ ॥ इदानीं जेनयुक्षिमङ्गपाद-- हि क्रं गण्यं तव वैशुणयं देगुखयं यो उरथा कृथाः । मक्रेन्दूनां विरोक्ष्याह्य धुवमत्स्यपरिमम्‌ ॥ १०॥ ३४ - गोलाध्याये यदा भरणीस्थो रविर्भवति तद्‌ तस्यास्तमयकारे ध्ुवपत्य- स्तिस्यो भ्वति । तस्य गषतारा परिचमतः । पुच्छतारा पूष तः तदा युखतगसूत्रे रविरित्यथः । अथ निशावसाने सषताप, पितयं पेतो याति । एच्छतारा परिचमतो याति । ततो यु सत्ारसूत्रगतस्यवाकैस्योदयेो दश्यते ! अतो दौ ढौ सूयाविः प्यतुपयत्नम्‌ । अत उक्घं फिंकिपेकं तव वेगुण्यं गण्यम्‌ । येन मस्यपरिभरमं ष्रपि माकैन्दूनां दगुण्यपद्गीडृतम्‌ | भपामाप्य 1 श्रदोरात् म ध्ुवसर्व का भमख देखकर मी जो सुम दो सूयै भौर चद मानते दो, ये सम लुम्दय दुगए कहांतक गि } ` खपयत्ति। ” ध्ुवताय चे कुछ दूरीपर पुरजरूप कुव पुच्छतासा रती है 1 वह श्वे चारो तरफ दोराघ्रमे एकयार श्रम्‌ करती दे । सूर्यास्ते याद्‌ श्वैव चिन्दु से परिचम' णामि दिलाई देती दै 1 श्नौर भात काल धूमकर पूर्वदिशा में रदाकरती द । उस स्थान से रमभिके उद्यस्थानतक जो एक रेखा कस्यना कोजाय तो मलम होता दै ङि रवि उसी चिन्वुपर उदय फो प्राप होता है । इसप्रकार्‌ धवी जुखतारा भं उद्य शौर पुच्धतासा मे अस्त श्राकाश में प्रत्यन्त देने मे प्नायाफस्वा दै। इस रियति मे यद्वि दो सूये कल्पन भियि जार्थे ठो उनके उद्य कौ सङ्धति धिस प्रकार स्मय हसक, दै १ इसि दिगम्पर छने न जो जपने प्रन्धमे दौ चन्दा दो सुज्जञा? चादि शौर ५४ नक्षत चनुयजस्तम्म फे समान मेर जो लिता ह बह धिरटुल श्रम युष प्वौर प्रयतत से विरुद्ध दै - यपि शन वातो की परचा करफे च्मपना' निर्वास दद्‌ रना चाहिये ॥ १० ॥ ८ + कषापनिपे तिता कि * श्रय पुन्या स्यितेरि नोय ममस्यननैश्य वदुषति छे 1 टी द स्वौदुिदा मर्षा चवुदरुनलम्भनिभ्‌ च मेर्‌ ॥* युवनकौशः। ३१ दानीं भूगोलस्य समतां निरङ््बन्राह-- यदि समा भद्रोदस्सधिभा भगवती धरणी तरणिः कषितेः। उपरि दृरगतोऽपि परिभिमन्‌ किम नेमेखि मेध्यते ॥ ११॥ यदि निशाजनकः कनकाचलः किमु तदन्तः सन हश्यते । 1 उदगयं नु मर्श न्कथगुदेतिच दक्तिणभागके ॥ १२॥ पूरणे भूः समादशोद्रसन्निमा कथ्यते । तन्मध्ये मेरुः 1 परितो जम्ूदीपं लक्षयोजनम्यासय्‌ । तद्रहिरक्षप्माणः कषारम्पोधिः। [तोन्यददी पं लक्षदयम्‌ । ततःपुद्रस्ततीऽन्यद दीपम्‌ } दीपाददी- १ दिशुणम्‌ ) समुद्मस्सदु्रो दिगणः । एवं यत्समं पुष्फरदीपं तः मध्ये मानसोत्तरपवैतो वल्याकारोऽस्ति 1 तन्मस्तकोपरि रविर- धच्र लक्षयोजनन्तःं विपिने भ्रमति उत्तगोले तडृत्तरतो दक्षिणगे दक्षिणत इति 1 अथ युङ्गिरुष्यते । यदि समा श्रस्तदा तदुपरि इरगतो रविभमन्‌ किमस्मदादिभिर् दश्यते । सततं देवै- [व 1 याद मरुयान्ताहवा सवस्तां गरः कथन दश्यत । याद्भ- ततिटान्नि सृतस्याकस्यादयस्ताहं प्रास्या उत्तप्त पएवाकस्यादयंन भवितव्यम्‌ ! यतो मेरुहत्तस्तः। अथ कथं दक्षिणभाग उद्च्न्द- श्यते । अता भूमः समतायामद नापपद्यत इत्यम्‌ | स्रा] वासनाभाप्ये यदत्राचवैणाल्याते तदेवम्‌ । अभ्बूश्रति दीप ३६ गोलाध्याये निवेसाघलिलं मागवतविष्णुपुरणादिपु्णेषु खण्डशः सञधपक्म्यते। = + 4 क [क्‌ „1 भग्र गोखाकारलं नारङ्गरूखावुरूपमीपदण्डाकारसुविद्धः सांप्रतिक सिद्धान्तितम्‌ । गौलाकारानङ्गीकरि विपतिपत्तयश्चार्तयः प्रद्शिताः सन्ति 1 किंच देशभेदेन योऽतांशविभेदः समुपलभ्यते स गोक्ञाकाराः न्यतराकारस्वीकारे ने स्यात्‌ देशभेदेन रव्युदयकालमिदापि न स्थात्‌ एं मेरोदिनरत्रिकषटकप्वमपि न घटते प्रत्यक्ततो मोलवरिरोधाच्च घर्तुतो वेदतो शबो गोाकारलमेव छम्यते । यतत युरणेष्ठन्यथान्यथा' मतिपाचयते तसमातिमास्िकखरूपदश्येतियुक्घसद्रयामः। भापाभाप्य | ` यदि शूमि दृण की भति समरान दै तो सूय प्रथिवी फे ऊपर हत दूएपर भ. मण्‌ फरता छरा जैसे देवता्नो फो द्यःमासतक दीगर दै वैसे्टी मनुष्यो को क्यो गह दिसला देता १ यदि मेरु `राशरिका कारण द तो भलुप्यो फे वद्‌ यों नह उनके भौर सूरये फे वीच म दीसता १ शौर मेर पर्वत त्तर मे दिथित द, फिर सूरय. , दिणगोल भं कयो उदय दोता दै १ तात्पर्य यद दै कि यदि मेरकी श्ाङ्मे रवि क्षिपाय सोमे फे उत्तरणोल म रने से उसके किनारे से उदय ता पू या उत्तर सूयं दिखलार देगा । पर बद्‌ द्िणायन मे दकि मे उदय दोता पौससा दै क्ोफि गेरुफे दतिसमाग भ छःमाम सूरये रद्वा दै । इसलिये मेरुको सतकार सनना गो्तविषद्ध दै । [) उपपत्ति 1 पथिकी छा श्वाकार नार्गी के समान कुड यरडाकार मे युसेपियने योविपिरयो ने मायि । निचे ( 0४१५० इएलामपं } नामे विन्याव फरते ट । पृथि योने छे पास दुघ विपटो दे 1 चद्‌ एक मागमे १३ मस नि्वय दा] यदे २ मद्रल दन्न धुगकः पास धिक स्यान टता सो ठीक गोलाकार प्रधि जनी ! भररवोके पममे विपरी नका पौर भा प्रमाण दं | नप्याषहष््तके चाप छम्ब दो स्वान मे निश्चय करने से मच्यममान दे दर्‌ शष मौत दसं द1 4 चःपकप्कचद्रच्नत्तम्याद्‌ समन््नी चादिवे। यों परध्वाके फट म्थानो में पर्मतता र १ युवनकोशः। ` ३७ से फलम क ोदा श्न्तर पड्त्ता है । श्नौरः शुवे पास नाप करने से एक यंशा की लभ्या तिषुवदूटृत्तकी चया कुद धिक दोती है 1 इससे ज्ञा होता द फि = रि तिपुवरेखाके पात भूमिकी.वकवा शरुवस्थानकी छयपेतता अधिक द । श्नौर भिन्न भिन्न ४ अ (- १.३ क „4 भ, 4 १ १.9 स्थानो के चश में एर एक की लम्बाई अपतत समान नदीं होती } ञस-- विपुव रेस्मपर „~ ६८, ७०४ , मील चकारा २० ^ ६८, ७८६ ## 9 १ ॥ न ६८, ६९२६ धि] भ * ` # ६०. „~ ६९.२३० ५ ॐ ८० "= ६९, ३८६ # इसप्रकार भूमिके नारी के समान आकार ददता सिद्ध दय तीदै । यदी ्नाार युक्ति सिद्ध होने से, सव प्राचीन श्नौर नवीन चाचार्यो के सम्मव दै ¡ पृणण भरनो म जो समतल ध्यादि च्राकार भूमिका लिखद्ि वह लोकि सेदे। च्ाव्राय ने यागे श्लोकमें यह वात सिद्ध की है! पयोकि यदि शाखरट्टिसे मारने तो सिद्धान्तो मे जे मरद-गोलस्विचि के नियम दहै वे बिरट दोजति दै 1 जसा, यदि गोलाकार न मानफर समतलदी मार्गे तो देशभेद से जो भिन्न भिन्न रकां ते वे एकरद सवर स्थानें म चिदध होगे? परु उत्यक्त मेषे य वाव चि~ सद्दे ।*गौर लद्धोदय से चरकाल के शरन्वर से रेखापुरमे सूर्यं उदित होकर फिर स्देशमे उदय दोनेकी स्विदि जे निस्त्विव कीगई दे, वही श्रसंगत होजायगी । करयोफि समतल ध्राकार दोनेपर सव देशोरम.एक कालमें दी सूर्योदय .दोना चाद्ये 1 इससे द परश्वीफा गोलाकारदी युक्ति सिद्धै -1- ॥*११। १२ ॥ न~ शसक हिवाय पेदे भी पूयी मोतया्तर्टी माना हे ! मैस ष्दक्रायान परिपद्‌ पृथिव्या दिर्स्येन मपिना शयुम्ममाना 1 न दिवाना सहविनिद्ल इद्र परसि ऋरदयान्दयेय #” (ऋ. स. १-३३ <) शरोर नोवे चि श्रुति मे नो चन करमते स्त्यिस्तर माना ईं वह्‌ भी समतल मानने से चर्त हेनायगा । क्यो बद गोलाच्नसं हय घना रे 1 जसा -- श्राप रजानि दिव्या पारपा सलोद्ेव छते साठ घर्मये 1 या श्रवा स्वेता सवीमनि निवेशयन्‌ प्रहवनमितगव्‌ ४ (शस ८ 4द ३) इमि िदानङ्ग रीति ते गरूर मोदत र्पेथा निददना 9 ३८ - गोललाध्याये अप्‌ प्रसक्तविरोधशब्रां परिरत्राह-- समो यतस्यालरिषेः शतांशः पृथ्वी च पृध्वी नितरां तनीयार्‌ । नंर्र्च तलयएगतस्य शृत्स्ना समेव तस्य प्रतिमासयतः सा ॥१३॥ स्पष्टम्‌ 1 प्रभा। यततः कारणात्परिषेः शतांशः समो भवति, प्रथ्यी मदी च नितरा परथ्यी “वोतो शुणवचनाव्‌ दृति डप्‌ । स्थूलल्यणविशि्ा 1 नर्च तनीयानतिशयटघुः ! श्रवः तस्य नरस्य तद्ष्ठमतस्य मृषएस्थितसय सा भरः छृत्स्ना निरवशेषा समेव दर्षणोद्खत्समाकरिच भरतिमाति नते वरतुतस्तयामूतस्तीत्यर्थः । श्रयमर्थः कस्यविहरुनः दातारः सुक्ष्म भाग. इति यावत्‌ समाकारो.भव्रति नतु वक्राकारः। शाकव्यसदिताय- मप्यभिदितम्‌ ‹ यृचरय पएव्य॑शो दणएडवषुरयत ठ सः* इतिं । एं मुष्निष्ठसयदरषटुदषिदस्‌ सप्ासुखुदधायद्व पियातितसप्यन्ते सम पव्राकारः पृथिष्पराः परिदरयते तद्पेचय। दरष्टुगतिशयन्ुद्रसात्‌ । रतएय स्थि न्त भूगोलध्यये-- श्यस्पवायतया स्तो ्ाः सम्यानात्मर्वतोमुखम्‌ । पश्यन्ति दृत्तामप्यतां चक्रानमरां वचुन्धगम्‌ ॥ ` इत्ति भूगेधरस्ततो गोखाकारलेऽपि युकुगकारत्तया दरयीने देतुरपन्यरतः 1 भपम्यय) कते परिधि षा शतां स्थात स्मया मयान मानम ष् नाट, रद्ामनटाः चय श्य पकीमागेसुमिा नूतनान मनुप्य न्य चृद्रहनेमभनिके उधर दसश् ष्ठि शहोतक जानीहि यष्ट मय सदारा नाज्म प्टृी दै युवनकोशः। “ ३६ उपपत्ति । फरिसी गोल या वक्रवस्तु का छोट। से ोटाभाग सीधी रेखा के समान होता उस भाग मे गोल पिया व़्रस् नही रदत, वह्‌ परीक्तासे सदगमे मालुम होसकता दे । भाक्कतराचार्यं ने इसी वाचको सूपरिधि के सम दिस्तेके दषटान्तरो वतलाय्ट । यह्‌ दृष्टान्त वहत दी सरयदै । रुप्य की दष्ट दकु नानुरोष से गोलाकार श्रध्वीफे कोटथश दृररीचतक मी न्दी जासकवी, इसलिये उसको जहातक दीखता द खव स- मधरतल ही रताद पर वास्तव मे गोल दी है । एध्वीफे धाकार फी उपेक्ता मनुप्य „ टी सेभीष्धोटा दै पिर वह्‌ कैसे उसकी गोलाकारता का श्ययलोफन रसता है ? परन्तु ुक्तिसिदध दयोने से नि सन्देह गोलदै सपाट नरी दै, केवल देखनेमे ठी ध्माती हे । सूथसिदधान्तर्मे मी ‹ अल्परायतयातोका स्वस्थानार्सवैतोमुखम्‌ * इ- स्वादि लिखा । इ युक्ते पुराणो मे जो समतल लिखदि वद्‌ दृ्टिके श्नुरेध सेष्ठी है यद्‌ वातभी सिद्ध दोतीषहै॥\३॥ इदानीं सोक्रस्य भ्रूषरिधिप्रमाणस्योपपत्तिमाद-न -शन्तरं चेदिदयुत्त स्यात्‌ तदक्षविशटेपर्वैस्तदा किमू । चक्रशकेरियसुपातयक्या - युक्गं निरुक्तं परिषेः प्रमाणम्‌ ॥ १९॥ निर्षदेशः स्वर्देशायथायया दक्षिणतो भवति तथातथा खलः स्तिकादविपुवद्छत्तं नतम्‌ । तयोर्त्ेकनांशाः। ते च निरक्षदेशाद- यपाश्योजनैरतुपतिनोत्पद्यन्ते । अतःकस्मिरिचस्पुरऽकांसार्‌ ज्ा- स्वा तस्मात्‌ शड्तरतोऽन्यस्मिर्‌ एर ज्ञेयाः । ततस्तपामन्तरंशैः परान्तरयोजनैश्वादुपातः। ययन्तराैः एुरान्तरयोजनानि रभ्य न्ते तद्‌ चक्राः ३६० किमिति । एकं भूपरिधियोजनानि । अपाभ्यव्या दये उत्तर छिदा दक्षिण नगो के क्तादान्तरमे यदि नगरो के श्रन्तर योजन ४० ` गोलाध्ययि भिक्त हैते चकत मं कंवा १ इस श्रतुपात की युक्षिसे परिधि का प्रमाण बुक्त यहागया द | \ उपपत्ति 1 देशभेद से श्रय ेवाई फो चरषाशर कते ह । जहां धवकी. चाद नरद दै उसो निर्वेश क्ते है । उष निस्ते दकिण पवा उसर टन से ्यसाश ( धुबोननपति ) उदष्न देततद ! सूषछठ पर चिपुवरेस्या मे निरत देश ध्थिददै, जि" सफ लदा नामते यहापर ह्तिपा है । वहसे दमलोग उत्तर की तरफ देहं । प्रौर जितनाह्ये दटेते जार्येगे दना वेध करने से प्यारा भिप्न भिन्न-द्ेते ~+ जर्थैने, अयात्‌ धुयकी उंयाई वदृती जायगी 1 शौर जव परम उत्तर भुवदेश^ रक चरेत तो भुव खस्यस्विक में च्रथौत्‌. ठीक शिरके पर दोजायगा यौ वहयपर श्रर्तशण पुरे ९० होगे । यह गोलपरः ध्यान देनेये स्पष्ट मलम दता हि} थया इसप्रकार सिद्ध होता दहै फि यदि कोई मैदान मे जाय श्रौ क्तितिज ८ जदा भव्छश चौर भूमि मिलेहुये मालुम पडते ह ) फे पात फिसी ठंचे पूरवैत या ब्रृको देसै तो बह उसको बहत द्योटा धनौर भराय. भरमि से मिला दवा एस पडेगा 1 फिर यदि उसीके तरफ़ चलताभाय तो करम रमसे उसका वास्तधिक स्वरूप दिखलाई देता जायगा नौर कुख कुं ऊंचा मुम षरोगा अन्मे पास जनिपर चुत ङंघा मालुम दोगा । दृसमरकार निर देशमे श्रव रितिज मे लगाहुधा मालुम पदता ह । यर भचितमाही उलकी दिशामे जारे ऊतवा देता जावा दै । थव यपि कोर निरते उत्तर षट तो सदसे निरस दङ्िण दोगा 1 ध्र सस्वहितकसे चि- पुवदुषत नाच दोसा) प्मथौत्‌ जिना स्वदेशसे निस्त दक्चिण हणा उपनाद्य खस्बरितक़ से पिपुयददर्त नत दोगा। यो खस्वरिवफ चौर विपुदूटृत्त फे सोचे ्मन्तर शरसशस्प दुगे । श्रव फिसी दो स्यानों मं श्यकताशो फा वेधक्र उनके श्मन्तसंश करङ्के) नगरों का भन्तरः जानकर श्रनुपात ते भरुषरिथि सिद्ध द्ोभी। शननुपात) यदि श्रौ फे न्तर मं पुरन्दर योजन मितत ह तो चसा १६० मे क्या भिरतेगे १ सक्त चोजनात्मक भपरिथि पिद्धक्षेगो किर त्रितोम श्चनयात से अरघाशा भौ मालुम दःसने । दलो परिधि सिद्ध ददद सो देशनदये भिन्नष्माफरती दै । इसन स्पध्प- रिभि फते । च्यर्‌ भिर देशम ओद चते मध्यम पदिभि कदत । क्योकि वद साकार मौर सवते वषीद ॥ १४1 । युवनकोशः। ४१ इदानीं तदेव ददीङ्र्वन्ाद-- निरक्षदेशसितिपाडशांसे भवेदवन्ती गणितेन यस्मात्‌। तदन्तरं षोडशषड्गणं स्याद भूमानमस्मादवहू किं तदङ्कम्‌ ॥ १५॥ शृद्ोनतिग्रदयुतिग्रदणोदयास्त- च्छायादिकं परिधिना छःतेऽपुनादि। नान्येन तेन जगुरक्रमदीष्रमाणए- प्रामारयमन्वययुजा व्यततिरेककेण ॥ १६ ॥ स्पष्टम्‌। भ्रमा निर्गतः शर्षो ्रुत्ोन्नतिर्यस्ादसो निरक्तः सचास देशादच तरमानि- क्षदेशात यस्मात्‌ गणितेन क्तितिषोडशाशे सुवःषोडदामिताशे श्चव्न्ती उज्जयिनी भतेत्‌ । एतदुक्तं भवति । चकांडानां षोडशाः सादद- (विशतिभमितो गणितेन भवति तत्समावचावन्त्यां पला इति भूपरि- षोडशांशे उच्जयिनी मिध्यति । त्रस्माद्ेतोः तदन्तरमथीलङ्काव- श्त्यन्तरं षोडशगुणितं मूपरिधिः स्यात । तदुक्तं बहु किंम्‌ १ वृथा त्रिरत- रेण न॑ किमपि प्रयाजनामत्यथः असुना पाराधना श्हुज्ञातः म्रहयुतिः हणम्‌, उदयः, अरतः हटाया दके च धटत्त ।सल्यतत्यथः | श्रन्यन $पुराणोक्तेन परिथिन। न घटते । तेन उक्तमदीप्रमाश॒प्रामाएये क्थिन भरूपरिधिमानयाथाध्यमन्वययुजा व्यतिरेकेण श्रग्व्रव्यतिरेकाभ्यर "जगुः | भआचायौ उचुरित्ययः। भाषाभ्य। निर दशमे भूमिके धोड गाश पर गतत से उज्जयिनी शटी म्थिनि निद दा ४२ गोलाध्याये ड । इसलिये लड शौर उरजयिनी ॐ न्वर्‌ योजन को सोलह सँ एणा कलसे भूपरिथि का मान ल्ञात दोगा 1 इस विपये धिक क्या करट द्स परिधितेष्छ हञो्ति, मदयति, मद्ण, उदयास्त, ग्रहद्ाया च्रादि सेवदित दोते ह 1 दूसरी शूप रिधि फी कर्मना स्ते नदी सिद्ध दते । इसदिये अन्वय नौर व्यतिरेक की युकषिसे यद शूपरिपि चाचार्यो ने प्रमाणित की ह} उपपत्ति } पिले जो भूपरिधि सिद्ध की दै उसी को प्रकारान्तरे दढ करते हं । उज्जयिनी " मेँ सकाश २२१ दै) ये चक्राशा ३६० के सोल स्ते के समान द! इसलिये भूपरिधि के पोडशाश पर उज्जयिनी की स्थिति सिद्ध हई । यो लद्धा शौर उज्ज- यिनीके न्तर योजन को सोलदसे गुणा करने से सूपरिधि दोक दै +- तद्धा शौर उञ्जयिनी णक मध्यरेखा मे रिथत द) उनका न्तर २१३१ योजन है, रेसा च~ सदमिदिर लिखते द } उनके मतसे वन्ती मे शक्ता २ ध ह । इसलिये, २४ २१३१९. ३८०; इम प्हुपातसे भूपरिषि योजन ३२०० सिद्ध रोते द । वादि दिर शरीर भारराचायै के मत्तम श्वन्तर दै ॥ १५।१६ ॥ इदानीं शृणोत परनिवेशमाद-- लङ्ाङमभ्ये यमकोटिरस्याः पराद्‌ परिचमे रोमक्रपत्तनं च । अधस्ततः सिद्धपरं सुमेरुः सौम्येऽय याम्ये बृडपानट्य्च ॥ १७॥ छटृत्तपादान्तरितानि तनि स्थानानि पञ्चोखविदो वदन्ति । चन्ति मेरौ सुग्िद्धषद्या अविं च स्वँ नखाः सुदरयाः ॥ १८॥ २६ | भवनक्॑शः। ४२ यो यत्रे तिषट्वनीं तलस्था । मालानमस्या उपरि स्थिते च। स मन्तेऽतः कुचतुथस्य मिथश्च ये तिथैगिवामनन्ति ॥ १६॥ अधःशिरस्ाः कुदलान्तरस्थ- श्यायामतुप्या इव नीरतीर्‌ । श्मनाङ्घुलास्ि्यगधःस्थिताश्च निष्ठन्ति ते तत्र वयं यथात्र ॥ २०॥ सुभम्‌ । प्रभा। भोय श्रोवोद्धयुवशीयादपेजीतः श्रौतैः] भण्‌ । डानलापरना- सभेयो भूगोखदक्निणसीश्नि वतमानः! तस्मिन्‌ सय नरकाः दैत्या निवसन्ति । यो जनः यत्र तिष्ठति स हि तरस्थामवनीं प्रथ्वीमात्मानं चस्या उपरि स्थितं मन्यते । श्रतो ये कुचठ्थसंस्थाः भूपरिधिचतुर्था- शांशान्तरे वसमानास्ते मिथः परसपरमात्मानं तिर्यमिवामनन्ति ! छुद्‌- छान्तरस्थाः मुगोलापरार्घान्तरावस्थिताः नीरतीरे जलट दायामनु- प्या इव अधःशिरस्काः भरतीयन्ते 1 यथा तडागादि तीरस्थितसय प्रतिविम्बं पानीयेऽघःश्िरस्कं अतीयते तथवेति भावः । एवं ति्थ- गधःस्थिताश्च ये ते स्वं अनाकुरम्ति्न्ति यया वयमत्र तिष्टामः। यथ।ग्माकमवरथानं निर्जीधं तथेवारमद्बस्यानाभिप्रयेरौ तिर्यगथोग- तानामप्यवस्यानं निक्रधमित्ति किं चित्रम्‌ । आधेयपेक्षया साधारस्य सह्‌।परिभाणल्वात्‌ । कूप्माणएडादौ स्वेत्र पिपीलिकातंचाददङ्नाच | ४४ गोलध्याये ९ भापाप्य। सूभिके मध्यभाग मे + लदा स्थित दै, उक्षे पूर्वमे यमकोटि रौर परिचममे रोमफ़पत्तन दै । चौर लद्काके नीचे सिद्धपुर स्थित द । चनौर उत्तरम सुमेरु, दक्षिणं म वडवानल दै । गोलज्ञ परिदत, इन छःस्थानौ को भूमिके चतुथी के तुर्य च~ न्तर ध्यथौत्‌ भूमध्य स्त ६० शंशफ़ यन्तर पर भरत्येक की स्थिति कते । मेरूपर देवता श्नौर सिद्ध निवास करते है । दयौष ्यौत्‌ बडवानलमे दैत्यो के सहित सव नरको स्थिति है । ६ जो मनुप्य जहां रहति वह्‌ प्रथ्वीको श्यपने नीचे मानता द चौर शषपनेको उस कै ऊपर जानतादे । चरर जो लोग थ्वी के चौयेमाग अथौत्‌ ९० शप्र रदते ह वेभी श्यपने को परभ्वीके पर श्रौर उसको नीचे सममत । परन्तु परस्परम पने को तिर्या मानते हं चौर पने से ठीक नीचे च्रयौत्‌ १८० शाप्रके रहनेचाल का मानो शिर नीचा श्रौर पैर डवा टोगया है, ठेसा मालुम होता दै । जैसे जलके तीस्मे मनुष्यकी दाया उलटी देखने भे श्राती दै । परन्तु ऊपर किंवा नीचे रहने बालि सव च्नानन्द्‌ से निवास करते ह, जसे हमलोग यदांपर रहते ह । इसप्रकार ्रश्वौके चारोतरफ भनुप्य निवास करते हे ॥ १७। २० ॥ इदानीं दीपानां सणुद्मणां च स्थानमाह-- 6. [+ अवा क भूरमरदध क्षारास्तन्धारुदर्स्य ह > ऋ ©, जम्बृहमाप प्राहुराचायवयाः । मर [3 (3 अपरन्यास्मर्‌ दपिपटरूस्य याम्य 41 + { क += क्षरलीर्यम्बुधीनां न्विशः ॥ २१ ॥ खणजल्थिसदो दग्धसिन्धुश्च तस्मा- दगमरतमग्ृतररिमः श्रीश्च यस्मादवभूष्र । > ~ मदहितचरणपद्चः पद्चजन्पादिदेवे- ^ म ५०.१ १० ५८५ पृसाति सक्टवाप्ना वासुटवर्च यत्र ॥ २२॥ न पर्वौ वै जिस स्थान ते दोनों धग रिविन मेख दौ वदा भमर मभ्यस्थान हे \ विषुव से धागे देन सेवे रितिनम लने दतो मं चति ह ¦ दमय सिदतये न पिुपेर्वा ब उथर चार पते ठद्ः दै, श्र उमे ल्या को गाचम्‌ मार्ट उमम पूपं यमे, परिचिम रोमकपत्तन दरोरमीव सिद्ुरमागद। स्न्‌ चास स्वाना मधु मदा नितनम दरवा देनाट । युबनकीशः। ४५ दधो प्रतस्यश्रसस्य तस्मा- म्मरद्यस्य च सराहनरुस्य चान्यः! स्वादूदकान्तर्वखानरोऽपो पातारुरोकाः पृथिवीएनि ॥ २३ ॥ च्कणामलिगणांशङ्ृतप्रकाशा एतेषु साषएणणाः फणिनो वपतन्ति । दीभ्यन्ति दिग्यमणीशमणीयदेदैः सिद्धाश्च तत्र च लप्तकनकावमापैः॥ २४॥ शाक्रं ततः शएसलमच्र कौशं कोशं च गोमेदकपुप्करे च) दयोयोर्तपेकमेकं समदयोदीपमुदारन्ति ॥ २५॥ स्पम्‌ । प्रभा। रसिन्धोरुत्तरविदि सगोऽधशि जन्बूदीपर्यितिरित्याचायाः आ पुः । श्रम्य्रापरार्धे दक्षिणदिशि दीपपर्‌कस्य तथा क्ञारदुग्धादिसक्त द्राणां च स्थिनिः | अशतवत्‌ स्तेपकारिणो रदमयो मयूखा यरय } चेन्द्र इत्यर्थः 1 पद्माजजन्म यस्यासा प्रञ्यजन्मा ह्या 1 महुते धू- ते चरणपद्ने यन्य सः महितचरणपद्मः | सक्टस्य स्थावरजद्गमात्म- वेश्यस्य वासा यसिमिन्‌ | चघुदरेवस्यापट्यं बाघुरे्ः । ऋप्यन्धक्बरष्णि स्य्रेखनेनाण्‌ । वरिष्णुपुगखादूौ बासुदेत्रस्य बहुधा निरक्तिः समु- [म्यते | यथा तते 'सर्मत्राततौ समरतज् वसय्यत्रेतित्रे यतः] ततः वासुदेवेति त्रिहद्धिः परिगीयते" ॥ इत्यादि। रणति परतारसंकोचं तीति एणः! फण गनौ, अच्‌ ततरयपु.। फश्य ये मखुय्तेपा ४६ -गोलाष्यपे ये गणाः फणामशिगणाः ॥ चचन्तः सोममानाः ये फणामणि गः मौटिरलसमूहास्तपां यंऽसवः किरणास्तैः चतः प्रकाशो यत) फणिनः सपौः फणाग्त्यस्यति रिरे चीहयादिम्यश्ति इनिः । सापुर = ( 4 [2 => गणाः स्देत्याः \ एतेषु प॑ताललोकेप्विति पृदेणान्वयः । निवसन्ति निवासे कुन्ति । त्रच रसत्कनकातरभाकैः जञोभमानकाञ्चनकान्त- मद्धिदिव्यरमणी रमणीयेहदेव्गनाचाख्देरेः सद सिद्दाश्च दीञ्यन्ति सर्कीडन्ते\ दवैवादिकादिुधातोःकनतर्लिद्‌ 1 शाक-दाटमल-कोशा दुय दीपाः समुद्रहयान्तरल एकैकशः संस्थिताः सन्ति। मापामा्य 1 आचार्यौ ने कदा कि क्तारसमुद्र के उत्तर सूमिके शर्धीशषर ऊभ्वष्रीप स्थिव ट । उसे दूसरे अर्थी मे दकि चद्ीप एवं कार) दुग्ध श्रादि सात समुद्रै + मथन तशव सुमद वस्र _ (^ ------ लवण समुद्र उसके दक्निए दुग्ध समुद्र । दुग्ध समुर सेश्चग्रतरक्मि चन्द्रमा ` __-------~- _------------ + पूधिरीके मप्यभामर्मे जल्पे । नमदोष का श्रगाए कमलप की भाति रमत श्रीर्‌ गोर । जह कमलपत्र श्प म॒प्यमाग ते दुदूरतमः करमते उन्नत होर रिरि कमभ एष दूरतः श्रपन, रनर पपरी नमपीप कु दूरत कमते उघन त्र फिर यनन हप लाह । पभा वमस का दाल रेरा नदी रै पर किसी कमलप योभी श्राकार हति 1 भागवत क ५ वरखन्धमशार छे श्रापार वौ यदी हितारि “ ववा श्रय दीपः कुबलयाववाम्यन्त्‌ यपो नियुत गोननामाप. रय यथा पूररणपम्‌ › । जम्बू खदपरमूवि द्रोप चर्त तण ते एय एव रमृद्रत धिरे ६ एनणर्पीष रधूनपा पिस्ता पौराधिरु मत्ते प्क ३.-- (२) जम्बूदषः १ लपैनन- (५) नौवरीप, १६ लक्योनन, सयेणसमुदर, १ दुपिसमृद्रः छ ~क (२) सकनैष, २ सषुयोनन. (६ ) मारुटीपः ३२ लयेन. इक्मपृदर, ५५ १ दुग्मगुट, १ ८३३ स्मसि, * सडपोननः | ८१७) युध्वरयीप, ६४ लवनः पुगतमुदर 1 1 जलमपुद्र, ४ ः (४ ) युश, = लर्ोनन- फावनमूमि, १००० तदयोनन- पृतसमुद् [ [न सीगरनोपः पपन, २५०० ^ तानक मिषति मू दशने कामनमृमि र्‌ निम पपत पान ६ कहल मदीय को प्राय मागदत शर्‌ विनुणयम खपुरं समुद्र द्षिष, पिउन कोकते वहो सप्षनय ददार; मुवनकोशः। ४७ श्रौर ल्मी ने जन्मक्लिया था ! इसी मे सवैन्यापी वास्देवका निवास है जिनके चरुणकमल कै ब्रह्मा रादि देवगण पूजा करते द । उसके वाद्‌ दधि, य॒त, इन्त, मद्य समुद्र) शेपम स्वाटुनल समुद्र ठै । इस खाते ( स्यादुजल ) समुद्रके भीवरदी बडबानल् दै ! पाताल लेक .षथ्वीक पर (वह) स्पसे स्थितै । इन सव प तालो मे परस्य के साथ सरपैगह्त कसे! घ्चोर उनके फणमणि सि वहा प्रकाश होता द । वर्हीपर म्गन्छ सुवण वरो समान सुन्दर शारौरवाली देविये के साथ सिद्ध- गण तरिलास करिया करते ह । शाक) गास्मल, कौशा, कौ, मोमेवक नौर पुकर द्वीप दो दो समुद्रो के वीचमे एक एक वर्तमान ह 1 २->५॥ इदान जम्बृह(पपध्य [गररततव्ररवशन नव सण्डन्याद-- टलडादग7दममारदमग्धपद्ाऽथ तस्मा. तस्माचन्य ।नपच इति त {सन्यपयन्तदव्याः ¦ पूव नद्धादृदगाप पृरच्छद्गवच्चुङ्कनाला पपरा जगुरिह बधा अन्तः व्र एदशाच्‌ ॥ २६ ॥ भरतदपामद द्यदमस्पात्‌ „ क्िज्घधमतो दिपैम्‌ । सिद्ध पगच तथा छुर्‌ तस्माद्‌ विद्ध दह्रएपयरस्यकवप ॥ २७ ॥ ॐ श्रत, षिन, मुतद, तदाल, मदवल, रमातल श्रार पाताल व सात मूर पृथिव्य न ममे शरपक्मे दगईनार याजनका दूरपर पिय, उर मागे मत 1 परियद्राणम दूरा यदा परनी हे पर्तु नान ्ोहि--अनल, पितत, निल, मशिनन्‌, महातल, हतल शार प्रानल 1 पाततचित्र । ए ‡ मोल्लाध्याये माल्य्रास्च यमकोदिपत्तना- द्रोमकाच किरु गन्धमादनः । नील्रोरनिपवावधी च ता वन्तरालप्रनयोरिखाद्ृतम्‌ ॥ २८ ॥ मालयवज्जल्यिपध्यव्रति यत्‌ ततत मतुणं जगुदेवाः । गन्धरौरुजलपशिमध्यगं केतुपारफमिलाकलाव्िदः ॥ २९ ॥ निपधनीलष्गन्वषुमाल्यके- ररुमिलाबरूलमादृूनमावमे । अमर्केलिदुलायप्माङ्‌खं संविरकाथनचितरपदीतलम्‌ ॥ ३० ॥ अत्र मूगोरस्याधैषुतत जग्ूटपम्‌। तस्य क्षागन्येश्च सन्धि विदेशः) ततर र्का सेमकं षिद्ध यपरकोटिरिति पुरत सूगरिथिचतुरथीशान्तःं करल कथितम्‌ तेभ्यः पभ्यो यस्या दि्षि ने सोत्तरा 1 अनो वाया उ्तरतो दिमयान्‌ नाम गिरिः पवी परसिन्धुपथैन्तदव्योऽसिन । तस्यो देष्टः 1 नोऽपि सपुद्रपथेन देव्यः 1 तथा तदुक्ते निपधः । तेषामन्ते प्रेषिदरेणा वपन्नाः। तत्रादौ भार्तेवपम्‌ 1 तदत्र कित्रम्‌ 1 ततो दयिमिति । षं सिद्धपएरद्तस्तः शरह्वान्‌ नाम्‌ मिरिः। ततः श्तमिफः । ततो नीलमिति तेऽपि सिन्धु नतदेवयौः तेयमन्तरे च वर्पाणि । तत्रादौ दुखम्‌ । तद्र दिरणमयम्‌ । ततो रम्यकमिनि । अर्थ [+ यकस माल्यवान्‌ नाम गिरिः । सतु निपथनीरपवन । 4 भुवनकोशः। ४६ द्यः ।.तस्यं जलधेरच मधये भर्व वधैम्‌ । एवं रोमकाड्रतो गन्धमादनः । तस्य जटपेशच मध्ये केतुमालम्‌ । एवं निपधनीर म्‌स्यवट्न्पम।दनेरव्रतमिलाइनं नाम नवमखण्डम्‌ । सा खमभू- मिः। अतस्तत्र देवकरीडगदाणि । शेषं स्पष्टम्‌ । ` प्रभा। ` विदि जानीद्ीत्यश्रः। इन। भूमिः तस्याः कला तां विदन्ति जा- नन्ति ते इराकल्लातरिदो गूगोरतरिघाव्रिशारदाः 1 इलावृतमनं पराचु- येणादृतम्‌ । भङ्पूर्रकाद्ृधातोः्तः । छतात्ररणमाव्रभौ | ्रमराध्देवा स्तेषां ये केतिङुलायाः कौडामव्रनानि तैः समाकुरं व्याप्तम्‌ 1 कुलाय ब्दो रथानार्थकः, नतु कुलायोनीडमलियाम्‌' इत्यमरोक्तथा पक्षिवा- सभगन्रोधकः सुचिरं मञ्जुलं यतवाचं सुत्रयी तेन चित्रं नानारूपं महीतलं भूतलं यरिमन्नितीरःइतविरेपणम्‌ । भापाभष्य | जम्नूद्रीप नव † खष्डामें विभक्त । लङ्कादैरा { निरक्त ) से उत्तर हिमगिरि † जम्बूदीप, श्राठ कुलाचस्य त नब खर्डाम्‌ पिमकते \ भागवत के पमस थ क दतर श्रप्यायमे ' लि वाहे कि स्वायम्धुवनद क पौत्र श्रीधर राजाके नौ पुत्र थे, उनका राज्याभिमेक अलग श्रलगर इन नव खगम हस्रा, श्रौरवे स्र खण्ड उनङ़े नामाठमार प्रतिद्ध हए । जेमा, नाभिपरै, धननाम, सरवे, इरि, इलाटृतयमे, रम्यके, दिर््यववपै, कुरव, भद्राश्ववर्प चोर केतुमाल । इन नो सरष्टा प्रमाण व्यास्त भगवान्मे जो क्ति उत्ते इम च्रगि हिने ह । यहा पर यह जानना श्रा = “ परे नि सरायम्धु मदे समय इन दर्यो काओआक्रर श्रोर धरगाण ना भा वद श्रव दीह । स्ससमय सायम्भुवमे प्तमयसे द मदु बीन फे, सातवा वेदस्वन उमा इहै) यो रसो यरे ममपकी स्थिति एका कार्‌ कते रीसकती १ येदधहौ कालम पिपरयैय देने मे श्राया करताहे । मास्कराचयने श्राठ इलाचक्तौ * “के नाम इसप्रकार किते ‰-दिमालय, देमवूट, निव य, नील, समेत, श्रद्‌, सल्पवन्‌, श्रार गधमदन श्न ये नीलं श्रीरनिषय हमर्फे उस्र चरा दकि दिशा म नवहार श्ाजन क त्र तर साम्धत हाकर पू शार पभिम दिशां लत मघरुदर तक परिव ई नोलगिरिे नगरहूनार योनन पर शूयतगिरि उस्म उतनी याजना रनर पर शरप्वाद्‌ पर्वत पूर रोर पामे वितत दाकर लव समृद्रम मिला द । रती अकर निषध प्त से नवहनार यानन दरार में हेमद्ः पिर उननदी च तरपर दद्िण दिमालयपर्वव है, कमी पूवं शरीर पिम म फलक स्रय समुद्रं मिले । भा यवाद शरार ग-धमाद्न पवेत कमे दुमद क पथम धरोर पूवं दा मरे नवदनार याना ऊ श्रतर म स्थिन हाकर उर च ददिम जल ४८ “ मोललाध्यायं माल्यर्वाश्च यमकोयिपत्तना- द्रोपकाच किर गन्धमादनः} नील्शैटनिपधादधी चता वन्तरालपरनयो रिलाश्तम्‌ ॥ २८॥ मायवरञ्जल्धिपष्यवति यत्‌ ततत मद्रु जुववाः 1 गन्धरोलजरुयशिमेध्यगं केतुमारफमिलाकनात्रिदः ॥ २९ ॥ निपधनीलपुगन्वपुमाल्यरे- ररमिलाद्ूनमाद्नमावमे । अपर्केलिद्धलायममाङुरं संविखाश्ननवित्रपदीतलम्‌ ॥ ३० ॥ अत्र भरूगोरुस्याधमुत्त जस्बदीपम्‌ । तस्य क्षागव्धेश्च सान्ध- विष्षदेशः। तत्र ल रोमकं सिद्धएरं यप्रकोर।रति पस्तु मूपरिधिचतुर्णीशान्तःं करर कयितम्‌। तेभ्यः पुरभ्यो यस्यां दिति मे सोत्तरा । अतो लङ्काया उत्तरतो हिमपान्‌ नम गिरिः पूवा परसिन्धप्न्तदै््योऽसि। तस्योचत हेमकूट । मोऽपि समुद्रषयन्त देष्य 1 तथा तद्त्त नपध } तपामन्तर दरापटरशा वपपन्ना 1 तत्रादौ मास्तंवपम्‌ । तहतं क्रि्पैम्‌ । तो इरिपमिति } एवं सिद्धपरगदत्तरतः भृह्ववान्‌ नाम गिरिः । ततः खतगिणः । ततो नीलगिरिति । तेऽपि सिन्धुपयन्तदेव्याः। तेषामन्ते च वर्पोणि। तत्रादौ उुस्वपम्‌ । तत्ते दिररमयम्‌ । ततो रम्यकरमिति । अष याकेटेरत्तसतो माल्यवान्‌ नाम गिरिः । सतु निपधनीटप्यन्त श भुवनकोशः। ४६ देष्यः। तस्य जर्पेश्च मध्ये मर्श वरम्‌ । एवं रोमकाडत्तरतो गन्धमादनः । तस्य जटषेरव मध्ये केतुपालम्‌। एषं निषघनीख मस्यवद्रन्पमाद्नराव्रतामिलाद्रन नाम नवमसरडम्‌ } सा स्वगर्‌ मिः। अनस्तत्र देवकडागृदाणि । शेपं स्पष्टम्‌ । म्रभा] विद्धि जानीहीत्यर्थः । इन। भूमिः तस्थाः कटा तां विदन्ति जा- नन्ति ते इरकलाविवो भूगोलविाव्रिश्षारदाः । इलान्रतमल् पराचु- ह १ ५५ यणाडृतम्‌ । आङ्पूका्रुधातोः्तः । कूतावरणमावभौ । ्रमराद्देवा स्तेषां से केतिङ्ुल्लायाः क्रीडामवनानि तैः समाकु व्याक्तम्‌ 1 कुलाय इाब्दोत्र रथानार्धकः, नतु कुलायोनीडमलियाम्‌” इत्यमरेक्तय। पक्षित्रा- सभव्रनब्रोधकः । रुचिरं मञ्जुलं यरकाञ्चनं सुतर तेन चित्रं नानारूपं महीतलं भूनरं यरिमन्नितीरःदृततदिशेप॒म्‌ भापामाष्य | जम्बीर नवे † खण्डो सँ वमक । लङ्केशं ( निरक्त ) से उत्तर हिमगिरि 1 जम्ूदीप, श्राठ कुलाचला स न वरडाम्‌ पिमक्तदे । भागवत रे पश्चमस्क थ क दूसर श्र्यायमे किवार रि स्वायम्मुवनठक्‌ पौत्र श्रग्नण रानाक न्ते पुत्र थ, उनका राज्यमत्रेक शग श्रम इन नवर खर्म इता, श्रीरवे सव णर उनङे नामाकुमार प्रमिद्‌ हृष्‌ । जमा नाभिपरम, श्रननाभनषे) सिम्व, इरि, इलादतवप, रम्यकप, दिररमयवर्थ, ङुभेवर्थ, भदराश्ववपे आर यनुपप ) इन नो सर्ाङा प्रभाण न्यात्‌ भगवान्‌ने जो क्ति उन इम श्राग सिते ह ; यहा पर पहं जाननाश्रय उपसरे किसवावम्मुपमदक समय इन दीर्ोकाश्राङ़ार चर याय जा भा उद अनव नरीह । म्ठं समय स्वायम्भुवे समयसे मद बीत फे सतवा वैवर्त कमा) ये क्रा पपठ समपका रिषति एक कार कत दासकतौ › पाड्दा फाल मे तरि्यय दसन मं श्राया कर्ता ! मारकराचार्यै न श्राठ बराच क नाम्‌ इसप्रकार सिवद रिमालय देम, निरय नल शेत शाद्‌ मान्या शार गेम इन म नील भरारा ष एुमरुक उत्तर चर दरि दृशा म न्वदनाद यानन क चतर साग्पन द्र प्व श्र पथि दिशां लवर मयुद तर रिहत ह । नालमिसते नदहमार याजन प्रर श्वतागार उत्तमं उननयं याजना क श्रत पर श्रयाद्‌ पवत पूपं श्वर पाम में इलृत दयार सव्य समगरदम मिला ह दसी प्रकार नप प्व स नददनार याजनं दात्य यें हैमर परं उवाह चतरयर दनि वदमाततयण्देत इ, घतभा पूर्व श्राद पाश्रममकलकर लय समद्रम माद मात्राद्‌ र गथमदित प्रवत कमस पुपर क पराश्चम श्रार पू दृ्ाम्‌ नव्रदनार्‌ याननाकश्रवरर्म स्वितद्कर उद्रश्र ददियम भस ५.० गोललाध्याये उसके उत्तर देमषूट पिर निषध पश्ैतद्ै, ये सय समुद्र तक लम्ये द । इसप्रकार सिद्धपुर ( उज्जयिनी से १८३ प्म स्थित ) के उत्तर गयान्‌ पवेत उसके उत्तर ' सेतिरि फिर नीतमिरिद्ै 1 इन पवतोकरेदो दो के अन्तर्‌ परजो देश्ये दरोणि वेश कलयते द जिनको पर्डित लोग वरप कहते दह । जिस देश मं हमलोग वास करते ह बद यह्‌ भारतवपै है । इस उत्तर वि्नरपे वादे हरिर है! इसीप्ररार सिद्धपुर से प्रयम कुरुपे उफ उच्चर दिरर्मयवपै फिर रम्यकदपं स्थित दवै ! यमङोटि { उज्जयिनी से ९८ चश पूर स्थित ) से उत्तर मास्यवान्‌ रौर सेमरुपचन ( उज्जयिनी से ९5 श्रेरा पिम स्थित ) से उत्तर गन्धमा- दन पर्त सिवितर्द। ये दोनो नील श्रौर निप पर्दततक पिस्द्तर्द । हमार परत ने वीच दग्र वेदवे] माल्यवान्‌ से समुदवरु भद्रायवपे सौर मन्ध मादन ते समुरनर कैतुमलगपै द { निषध) नील, यन्य, मात्य इन चार पयत फ मघ्ये दादे ट) जदा सुवणै की पिचित्रष्टटा्नो से भुपितदेगगर्णोषा केतिदुखषै 1 यदो स्वभू) २६-३०॥ इदानीं गेस्म॑स्थानगाह्-- इद हि पेरगिरिः किट मध्यगः कनकालमयसिदश्रारयः | ददिपजन्मद्षद्मजकर्णिके- नि च पुगणविदोऽपएुपवर्णयस्‌ ॥ ३१॥ अवनकोशः। ५१ विष्कम्भरोलाः खल मन्दसेऽस्य युगन्धरो पिपलः सपार्ः। तेपु कमात्सनिति च केतना कदम्बजम्बु्रभपिष्लास्याः ॥ ३२॥ जम्बृफएलापलगलद्रसतः श्रृ जम्बरनद्‌। रसयता मद्‌ शृत्ट्षरणम्‌ । जाम्बूनद हि तदतः सुरसिद्धसह्ा शश्वदिवन्तयमृतपानपरङ्पलास्तम्‌ ॥ ३३ ॥ शान्‌ शौर सतेतमिरि पिलत सथदर मे लीन देयये । इका कारय मतर ध्रा सििक प्रय घटन है मागप्रतके रार संयके वीत श्रष्याय मेँ विता टे कि । श्ररदुर्तातक्त्पादे अहमो नेविनि्चे्तय । सरपोपप्लुतलव लोर भूरादयो च \ शव नर वर्श सामा जानना चाहिये । एवे के चतं तफ चोर भूमिर मम्‌ इतलृत व रै ! दनान चाप सामापर नीत, निष, मर्परयल्‌ त्रप गवादन य चरति परमत क्म से उत्तर, ददि, प्निम चौर पमे स्पितद) एय पैन ॐ दरण निपथाचस ते दैमदूट अर्थीद्‌ रह मिरितक जो भूभाग ह उतरा नम इपिवह । हरि- वके पू ्रीर पिम समाम लपय समुद्र है। टेम तनय यह एशियाणिकि रतिया ग्री क मह देशौ प परिमक्त रै। दैमद्ू से दविण दिम्तयनक भूयश पे स्ति कि दिए देय कद, इसके र चर पिम सीपापर सरण सयु वर्तमान रै यहं स्थान श्रान्त पारस, श्रा, चीत, व्रा तार प्रष्ति के महृदिशामे वग ९1 हिमालये द्रिप जब्दूटीष पयत मूमागवो मारत क्हनेट। वपे पूरं पिम श्रार दवि संमा लष सथुद्रतेवेटिति दे । एुमेद के पएनिम मल्यतरार मे नमू के दुरिएभाय तकु शरभाय वो केतुमालयः कटे ई । श्यते प्य शरीर परथिन समिपर क्रमते पिम नि पृथादल शर्थत्‌ ईरा पृत्‌ यार पधिम नलनिरि उफयरन परत च्रवदिपि द । श्र इतौ दपिप शीवापप लद्प समुद्र रिथित ह्‌ प्त पपय इमी देम वो मूरेग कत्ते पूप पूवं नीगमिरि श्र्थात्‌ रमौ पर्व, पिमे पं तवावत ऋ चरला ददिषे ताररुषुद्र ए उतर्म गमदा दत चार सौरो के मप्यरभात को मदराश्य -े क्ड्ते ई इत समय यद मेदे रुद्र गँ मग दगया हं । निम भूय के उक्तर सीलधिरि, दङिप शोतगिरि, एं चोर पम सग्रय सद्द है रतै रमयत कदने ह । द्‌ देशा उत्तर श्रनिरिका चा उत्तर मागरै। श्नदेगङ्न भी स्प शतयिर मिष हरर तुव समयः । रपतिरिमे दरिपि शरद्‌ तक भूभार दे दरप्मययरं ण्डत । चष्ट श्दयादते दरि मम्बृ्यप क ददिपिमिग वक भूना के एव्म कटाह) रिस्स्द चर गयं मनू द्दह जव उतर समा के सत दग श्रत्‌ पवेत श्रययतस्यादे मामद्य कभी दुतणय दियर प्रीर्‌ सभ्यते उवर श्रपेर्तिमे कुथ चतरे ङ दरि बं पयव दगया! चिच्छगय श कयु पुरम मी ज्यू वणा ववा शर भूयो शिपि) उषते नदर वा श्यत पठा एन निषद्‌ । परस्तु सर पृरष्ठावं दा श्राधार परद्‌1 ५२ गोलाध्याये वने तथा चैत्रस्य षिचिच, तेष्वप्तरोनन्दननन्दनं च्‌ । ध्यय यद्धतिषसएं भ्राजिष्णु वेभ्राजमिति प्र्िद्धम्‌ ॥ ३४॥ सरंस्यथेतेष्वरणं च मानपं महादं श्वेतजल्ं यथाक्रमम्‌ ! सरःसुरमारमणश्रमारका सुरा मन्ते जलकेलिल्लालसाः ॥ २५॥ --------------------- ;-- = (> उस्धरय ॥ नट वान्‌ पयत्‌. & दिरए्वपवधं सष्यनीसकपि न पर्व नीलणिदिमेणरेकि \ ९ मद्राप्यपर्ये ----------- शा ध सीपयं स या. स्थि यष्टि दण भ स ----^ स „ _ दिन्रररदगरन प्यक प्रचीदयात्‌ क वर्यनर रमा व्य्‌ \ प पचक ठी शर्‌ स्रो सौ रण ५ प्राप पुरपतष्छ द + श्व रमाम पोषा चन्यष्ददे। युवनक्रोशः। ५३ स॒दलकाश्चनमयं शिखरत्रयं च मेरे एरक्तिुररिएरपि तेषु 1 तेष'मधः शतमक्षज्यरनान्तक्रानां रक्षोऽम्बुपानिख्शशीशएयणि चौ ॥ ३६ ॥ तस्येलादृतस्य मध्ये कनकरतमयो मेरुगिरिः क्णिकाकारस्त- देव देवानापाख्यम्‌ । तच्च मेरघुपरि शिखस््रयम्‌ 1 तेषु शिष्ेषु यरैद्यणः पररेश्च एराणि सन्ति । शिखरणामधः समन्तादि- न्धादिरोकरपालानां एरणि सन्ति। अथमेरोर्विष्कम्मयीला इत्या- धारप्ेताः। यस्यां दिशि यमकोरिस्तदिस्शति मन्दःसुगन्धवि- पलसुपाश्व दिक्च सन्ति । मन्द कदम्बः केतुरकषञचैत्र्धं नमर सोदं सरः । पुगन्धरौलमस्नके । केतुरृकषोजम्दूः । येनेदं जब्बद्ी- पच्यते । नन्दनं वनं मानपं सरः । विपलरोलमस्तके केतुदृक्ो वये शतिनं मदाद्रदंमरः । सुपाश्चमसलके केतुदकतः पिप्पलो वेप्राजं वनं सखेतोदं सरः । शेष सुगमम्‌ । म्भा] इदेलादरत पे कनकरलमयः । कनक सुवणं रन्नमश्मजाति्मणि किः } एभिः श्चुरमिति तद्य मयर) विदशनं देकनामाल्यो , व्राममवनम्‌ | एुवरपरिघे मेरुगिरिमैष्यगसतसयेलाडतवषय मध्यमागा- वरस्थितो वर्घते । अघं मेर, द्रदिणस्य कह्यणे। जन्म कुजन्मभूरेव पद्यं तस्माज्जाता या कशिकेत्यवर्णयन्‌ साद्रमकथयन्‌ पौराशिकाः। जम्ब फलाद्‌ भ्रमलः खच्छो गछन्‌ द्रकीमप्रेन पतन्‌ ये रसः तरमात प्रदा समुद्रता जम्बूनदी । मृटरस्युतासुवंममूत \ तषु णमतो जाम्बूनदं जम्बूनां भव्रमिति पग्र शरणा 1 तदभिन्ना जेमे इत्यरथः | सुगन्ध ५४ गोल।ध्याये प्ैतस्थजम्बूकलानामत्युच्चस्यानात्‌ पतेन विशरीणौनामनसिथिप्ाये मकायनिभानां रन सजाता जम्बूनाम नदी इलादृते वहतीत्यादि भागवते ठेखोप्युपलभ्यते । नन्दनं नन्द्यत्तीति विये नन्ि्दिष्चा- दभ्या द्युशयान्य॒च्‌ इति द्युः । इन्द्रवनम्‌। आाजिप्णु दत्यत्रप्णच्‌ दौक्तियुक्तमिस्यथः । रमते रमयतीति वा रामा ज्वलादिवात्‌ णः तत- पू ! रामाणां रमं तेन यः श्रमस्तेनालमाः } सुराः देवाः रमन्ते 1 क न खरःधविीघुदेवः को ज्या पुरारिः शिव्रः । तेषामधः ग्रदेशे इन्दराग्नि- यगरकतेवरुणवायुक्बेरेशानामष्टौ पुराणि नगराणि सन्ति । अप्पमप्य + इलादतपैके वीच कनक श्चौर रतरमय देवतपद्ोका निगर्तस्यान मेरुगिसि सिव्वद । वह पद्मकर्णिका के समान, उसी से ब्रद्माकी उत्पत्तिदे । इन मेये ्याधा- रभव मन्दर, सुगन्ध, मिप शयौर सुपा पवेत । उनप्रर कदम्ब, जम्बू, वट श्मैःर भिप्लं शृत त्रमसे पताकारूप सि स्थित । जस्यफल फे विमल-रसते शम्य मदीगे उत्पत्ति । जिसके रस मिक सेयेगसते सयौ उत्पन्न होतादै । इष लिण उम सुव को जाम्बूनद्‌ कहते द ! चसरतपान से पिरक दोषर देव शवौरसिद्ध पुग इस नदौ के रसका( पाम करतें । वर्हूपर विधिघ्न शचत्रस्थ नामफ वनद प 1 पुरो मपह पेत वा थका पक्का समाग तिर । वायु पुरापक ३४ प्‌ श्रष्यायमे लिषेाद दि मषदटोपलु कथिताभतार ? पत्रषरियता । तत कुदरा मरति मदाय ॥ प्‌ प्रका नेरा प्राङर यो र- भमरुगिरि। सुवनकोशः। ५५ शर शप्ससे को चानन्द देने गला नन्दनवनद्वै । देवताया को वैयप्रद ध॒तिरन श्नौर शोभायुक्त वैभ्राज नमर वनहे । वरहीपर अर्ण, मानस, महा्द श्रौर श्मेतनत नामकं सरोवर ¡ भिनमे ज्जियो के सदवास श्रमस्र भ्रालसी देवगण जलमरीडा किया कसते है! मेरविरि क लीन पिस, जहां विष्णु, बदया भौर ननि की सीन पुरी । इन शिपर्यंके नीचे अष्टदिक्पाल की पुरौ ई पूरं इन्द्रकी छप्ररावती, दक्तिणमं चमकी संयमन) पथिममे वरप्रवी शरद्धावती) उत्तरम कुरी महोदया पुरी । पूवै दर्तिम धग्निकी देजोवशग, दद्िण पश्चिमम र्दसयीं छृष्णाङ्गना, पश्चिम उत्तरम वायुकी गन्धयती, शौर उत्तर पुत्रम ईशर यशे यती पुरेह ॥२१।२६॥ तत्रान्यं विशेपमाद-- विष्णुपदी वरिप्एपदास्तिता मेरौ चतुपरास्मात्‌। विष्कम्भाचलगस्तकशस्नसरमतंगताऽऽगता त्रियना ॥ ३७॥ सीतास्या भद्रद्यं सालकनन्दा च मारतं वरम्‌ । चक्च॒श्च केतुमा भद्रार्या चोत्तशन्डकरन्यात! ॥ ३८ ॥ याकर्पिताभिलपिना दृष्टा सपृष्टाविगादिता पीना । उक्ता स््रतास्तुतावा पुनाति शहृभरापि पािनःपुरुपास्‌॥ २६॥ यां चलिते दलिताखिलदन्थो गच्छति वद्यति तत्िदधद्धः । श्रते वरिजितान्तस्द्ो याति नेः निप्यात्‌ सुस्लेकम्‌ ॥ ९० ॥ गहा यामी्युपक्रमं छवयपि नरे तस्य णिनृर्णां नरकस्थानां पाशवन्धास्तुखयन्ति ¡1 अय्‌ गच्छति गागरग्ने नदसित्तग बरान्ति । अस्मत्छुनजो गश्ं गच्छति । अनोस्माक दष्नक- मविच्चेदादर्वगनिर्मरिप्यतीति च्णोदतन्ति । अभ प्रानः धद गोलाध्याये १ सष १ क श गद्ाप्नतरस्थत सकरुलजं मङ्गविख्न युएवाताद्‌ामरन्तक्दृतान्‌, जिला देवकं यानि । एंविधाया गदाया मन्दाकिन्याः गमिः न्यद्एमत्‌ इत्यभरः । शेध स्प 1 प्रभा वरिप्णोः पर रथान यम्याः मा विद्युद गद्धा । गोरवित्रात डप्‌ । निगेतापिष्णुाद्‌"व्जात्तेन विष्युपदी स्मरताः इति दक्षव्रवत्त ' पुग व्रतम्‌ । विष्क्म्माचललाना मन्दरादेनिा मस्तक गास्तु भ्र द्ारत यत्‌ मरो मानम-महाहुदाद तत्र सगता } त्रियत्ता गगन. मर्गोम गना । मेरुपानाचवुधः विभक्ता सती चतुष्त्रपि तरिप्कम्भा- चुप्थितमग्ध्पु मेगनत्यर्थः 1 सतानामंघवा धारा मद्रा गना! श्र्नकनन्दरा चैतद्‌ मारतव्रवै याता} एत्रमग्रऽपि । अपामाप्य विष्ुपदी गङ्गा पिष्णुप्दमे मेरूपर गिरो 1 वदमि चरर प्रग गिम देकर चसे मन्दर शादि खाधार पेरतोके शिरोगतं मरमे मिलीदै! सीवानामक; धारा भद्राश्वदधैरभे, अलकनन्दा भारतवधेरभे) चक केतुमाल ( युरोप ) मे चैर. भद्रा कुर्वधेरमे केलीदे । जिस गद्भाके नाम सुनने, उषके प्रेम करने) देखने स्पश करने, स्मान करने च्रौर जनपान करने एय स्मरण श्रौर सुति कथ्नेमरे नाना प्रकार फे पापी पुरुपा उद्धार देता । जिषे पाम जनिका इरादा करने से पिद्धमण॒ यमप स द्ूटजतति ह । रौर जने सेवे सव चाप्समें नन्दे कूदे । शरोर सःरपर प्ंवने पर यमदूता का जीतकर रलोष फो निवस्ते ॥ ३५।४०॥ इदानीं मारतस्पापि मभ्ये नपखण्डानि मद्र चनहवाद-- ` पेन केर सलं करिन्ठ ताम्रपणं- मन्यद्रमस्तिमदनश्च कुमारिगाख्यम्‌ । मामे च संम्यमिद वारुषमन्त्यवण्डे गान्पर्वमेजञमिति मारतवपेपध्ये ॥ ९१ ॥ भुवनकोशः। ५७ (ऋका ¦ वशंदयवस्थतिरिच कुप्रस्किस्ये शेषेषु चान्त्यज्‌जना निवसन्ति सवै । महिन््युक्घमलयक्षकपा(रयात्राः मद्यःसात्रर्न्य इद्‌ सप्र इलाचलास्याः ॥ ४२॥ । स्पष्टम्‌} 1 प्रभा । मारतवरैऽपि तावदैन्रादीनि नवखण्डानि सन्ति तथाच भस्य. पुराणो इन्द्र्ीषः कशेरु ताम्रपरो मभरितमान्‌ | नागदीपस्तथा सौम्यो गन्धरैस्त्रथ वारुणः ॥ अयं तु नवमस्तेषां दीपःसागरसेश्रतः। इन्द्रहीपस्तथा तैम्यो गन्धर्वर्तरथ वारुण इत्यादि विष्णुपुराणेऽपि स्थितम्‌। इद कुषरिकख्यखणएड एव व्राह्मणादिवर्संग्यवस्थां नान्यन्न | कुमारिका खण्डमेतर भत्तखणडमिति बोध्यम्‌ । मदिन्द्रशुक्षयादयश्वनें सपतकुखपप्रताः ! तथाच साकए्डयेपुरासे "मादेन्छो मलयःसद्यः शुक्ि- मावृक्नपव॑तः | तिन्ध्यथ्च पारियानश्च सतैवात्र कुलाचलाः इति 1 भाषाभाष्य । इस भरतव मे भी नवखण्ड ह । उनके नाम ये ह, चि्द्र, करेरु साभ्रपरौ, गभस्तिमान्‌) कुमारिका, नाग" सौम्य) वारु श्रौर गन्धवे । इनमें केवल कुमारिका खण्मे ही नाद्यण, कननिय अदि वर्की व्यवस्था दै ! वाकी खर्छ मे अन्त्यज जातिर्योका निवास हि 1 मेन्द्र शुक्िमान्‌+ मलय, छन्त, पारियात्र (वा पारिपाप्र)) सद्य रौर विन्ध्य ये भारतवषे के सात कुंलपर्वेत द ॥ ४२।४२ ॥ इदानीं लोकव्यवर्थामाह- भूर्योकास्यो दक्षिणे व्यक्तदेशा- तस्पात्सौम्योऽयं यतरः स्वश्च मेः । “^ छभ्युण्येः से पहः स्याज्जनोऽतो- नदपानल्यैः स्ेस्तपः सत्यमन्त्यः॥ ४३॥ स्पष्टम्‌ } यदिदशक्ं तत्सवं एराणाधितम्‌ 1 भ्रमा] निरच्देशादक्तिमे भूर्ीकः तस्माच्च चरष्देशोऽयं जग्बदधौपात्मकौ अुवरखकिः मेरुः सर्लोकः { च मदरलेकस्ततो जनस्ततश्च सत्यलोकः ९ १ भय , ` मोलाध्याये एते सप्तलोका अग्निपुराणे निर्विषाः । यथा भूवः सर्महथैव जन तप एवच ! सत्यलोकश्च सपतैते लोकास्तु परिकीर्पित्ताः ॥ › इति । सवे रा्मीयेरस्यनव्यैन्यूनाभिकैः पुणयसभ्यः । खस्पुण्याघ्ुरूपाउकत्तरो तर लोकभर्िरित्ितात्पयम्‌ । आपाभाप्य) ढ्‌ लहूके दक्तिएकी तरफ़ भूर्लोक । उससे उत्तर तरफ भुवर्लोक) श्नौर मेरुको स्वगलोक कहते । भेर ऊपर च्राकारामि महर्लोक दै, उसके ऊपर जनलोफ, तप- लोक श्चौर सत्यलोक ये सव एकसे एक कपर दै { जैस। जसा मनुप्यका पुण्य दातार वैसा यैस लोक मिलता दै ॥ ४३ ॥ ¶ शिद्धात कमत से साफत्पितरि नीवि लित कम सेरै । खनिनषुराएयं भी यही करमर } परव भागवत मँ भिन्द ( श्राकशमरे } सखवर्साकि (&) प मूरवोष ५ अवनकोशः ५६ र इदानीं दिग्ग्यवस्थितिमाह-- - लङ्कापुरेऽकस्य यदोदथः-स्या- त्तदा दिना यमकोदपुर्याम्‌ 1 अर्पस्तदा सिद्धपुरेऽस्तकालः ` स्यादरोमके रात्रिदलं तदेव ॥ ४४ ॥ यत्रोदितोऽ्कः किर तत्र पूवी तत्रापरा यत्र गतः प्रतिष्ठाम्‌ तन्मस्स्यतोऽन्येच ततोऽक्षिलाना- . युदर्स्थितो मेसरिति प्रसिद्धम्‌ 1 ४५॥ स्पष्टम्‌ । म्रभा। भतितिष्ठतीति प्रतिष्ठा मतिपूर्ैकस्थाधातोः 'भातश्रोपसर्गै' इत्यङ्‌ तत्टप्‌ । एवर्ुदयास्तवशेन पू्ोपरे विज्ञाय ताभ्यां मलयतेऽन्ये द्ति- शोत्तरे रपाध्ये इति । श्रखिलानां सकल्देशानासुदयुचरदिरि मेर >^ 3 1 रविं गिरिरिति मिद्धं शिश्ुतम्‌ । आपाभाष्य । जब लङ्काम सूर्योदय होगा उस समय यमकोटिमे दिनापै नौर नीचे सिद्धपुर भ अस्तकाल एवं रोमकपचतन मं आवीरात होगी 1 भिस दिशा सूर्यं उदय षो वदं पु दिश चनौर जिधर च्रस्तदयो वदी पथिम दिशा सममना चादिये ! यों दोना दिशाश्रोको जानकर मत्स्य बनाकर दक्षिण श्रौर उत्तर दिशाभी सिद्धह्येगी सब देशों से उत्तर दिशा भे मेरुगिरि की स्थति दै यद वाव प्रसिद्ध दै । उपपत्ति । मूलके मभ्यभे लको कल्पना है । बहे पूवदिशा मे ९६ शरंशपर यम. कोटि स्थिव दै \ यमकोटिका मच्याहटृ्त लङ्काका त्रितिन दै ¡ लङ्काम अब उद्य गण चो उसे ९६ शेश पूव यमद्ोटिमें दिनप्यं दा । यो जव यमद्नौदिमे ६० ‡ गोलाध्याये दिनाथै होगा तो उतसे नीचे ९8 चंशपर सिद्धपुर श्वस होगा । शौर उसी समय रोमकपत्तन मे श्यधैरातरि होगी । इसप्रकार इन नगरों मे किसी स्थानम “ उदय मानक्रर ₹० धंश पर पूर्वै रौर पश्चिम स्थिव नगरों में मसे दद्य, अस्त दिना छरौर रात्र्यै की व्यवस्था सहजम न्ञातत दोती है । मासकरचायै ने ्िसहि सव पदे से मेर उत्तमे स्थितै इस विषय को सप्र- साण सिद्ध कणेर सूर्यैगतिके नियमकी विनेचनः ्माचस्यक दै । भागवतके प्भ्वम स्कन्धके २१ वे अभ्यागम लिखाद कि “सव्येन चलन्‌ दक्तिशेन याति)" इसे यह त्तात हुत्रा फिसूयै दर्तिएवतैते भेरुके चारो तरफ भ्रमण करतादै । नीव लिखे तत्रमे स्पष्ट रीतिसने मालुम होगा । “सु सुमेरु, (ज! जम्युद्रीप, धप सत्तद्वीप, इ इकतृषमुद्र रौर 4 से छ्रन्यान्य सभाग समना चाधि । "कख गच,चष्टुट ठ सुमेदप्रदक्तिणा करनेका रविमागीदै + सत्र ञवनकोशः। ६१ „ ककल! भादि माणसे रवि परदक्तिणा करता दै । ८" स्थानप्र्‌ जव सय॑ द्य ? होगा तम्र ।ख › स्थान ठीक सूयोभिमुख होगा । ^क › चिहपर उद्य होने पत क चिषित दिशा पूवे भा" चिद्वित परविम “सु" विह उत्तर भौर "पदश्च! दद्दिरएदिशाः सिद्ध होती है ! जब शख" चिहपर सूये उदय होगा उस समय शसः पुर्व, ८घ' परिचि म्‌, सु" उत्तर एवं धय" दरण दिर दोगी । सीपरकार भम' चिहपर मी दय कल्पना करके दिशाश्रोका ज्ञान सहजदै । यो ज्ञावदीगा कि शछुटठ” इत्यादि कमस प्रिचिम) ठटद्यच इत्यादि कमसे पूव श्रौर सु" उत्तर एवं “पदभ” किण दिशामे हे । इसप्रकार देला्ाता ह फि शु" चिहिव दिशा जम्बुदीपर से उत्तर (दभ जिहित दिशा जम्बष्ीप वित्रा लवण समुदरसे दक्निणं दै । चवर सिद्ध हा कि हमर यांस भेर उत्तर सिवाय किसी दूसरी दिशमिं नदीं दै चौर सक्त इतत प्रमति समुद्र हमरे यहां से दक्तिण दिम ्रतैमान दै । इसीलिए विष्णुपुराणमे भौ लिखा है छि । सर्वेषां द्वीपवपौणां मेरुरुचतरत. स्थितः ‡ ॥ ४४।४५ ॥ इदानीं विशेषमाद- यथीन्जयिन्याः कुचतुर्थभागे =. . प्राच्यां दिशि स्यायमकोटिस । ततश्च पश्चान्‌ भेदबन्ती रुष्व तस्याः कुम प्रतीच्याम्‌ ॥ ६.॥ तथेव सरवैत्र यतोहि यत्स्यात्‌ प्राच्यां ततस्तन्न भेखतीच्याम्‌ 1 निरक्षदेशादितरत्र तस्मा-- साचीप्रतीच्यौ च विचित्नसंस्ये ॥ ४७॥ “ इशमदेशान्मेरोरमिमुखीएत्तरं दिशं निश्चलां इृतानिरक्ाभि- मुीदक्षिणां च निश्च ता तन्मसस्यासाच्यपय साध्या एवं यलाच्यमे चिद्व भवति ततः पुनस्स दक्षिणां च साधयिता यावलाच्यपग साष्यते तावस्पैरेषायां न पतति 1 उत्तरायाश्च रिततासाय्यपरा चरिता मबतीत्यथः। शेषं सुगमम्‌ । ६२ गोक्लाष्याये मरमा। यथोजयिन्येति इललोकट्टयमपि स्फुटम्‌ । शत्रेदवोध्यम्‌, धुवता- रयोः चितिजगत्तत्वाभिप्रायेण पौलस्त्याव्रसनिमित्तकपरसिच्याच लङ्का पुरं भूषष्ठमध्यं भकरर्प्य ततः पूरथक्रमेण नवल्यज्चन्तरे ६5 यमकोटिम- शीत्यधिकशतांशचान्तरे १८० सिद्धपुर सेक्तव्यधिकद्विरात्यैशान्तरे २७० रोमकपुध्च भचक्रथरमणसंस्थावगस्यर्थं कलितम्‌ । तेषां विपुरेखात इतस्ततो वर्तमाने नटतेऽपि च कालवन भर्ने न क्षतियवन्रू- गोलवस्थानं पिपुवरदुपलक्तितविन्दुरक्षणकस्थानचदु्टयग्यत्यात्तपः- यायोगपत्‌ । भापाभाप्य शते उञत्रथिन से पूमदिशामे भूमिके चतु्थीश पर यमकोटि स्थित दै तौ भी यमफोटि से परिचम पिशामे उञ्जयिनी नही किन्तु लङ्कादी दै । इसी प्रकार सर्वत्र जि स्थानत ज स्यान पुमे दे उसपे दूसरा स्थान परिचममे नर्द दोखकता। यो स्पष्टदै रि निरददेशसे शरलग पूर श्र पश्चिम दिशाकी विनिघ्र स्थिति षठ जाद अभीत उच्तर दिशाके चलनते सव दिशाघ्रेमि श्नन्तर पदजाता ॥४६।४७॥ इद्रानीं चक्रममृणव्यवस्यमाह- निरक्षदेशे क्षितिमर्डलोपगौ धप नरः पश्यति दक्षिणो तद्रतं त जलयन्त्रशत्तया समद्धनक्रं निजमस्तकोपरि ॥ ४८॥ उदग्दिशं याति यथा ययानर-- स्तथा तथा खाननतमृक्षमण्डलम्‌ । उदग्धुपे प्यति चोज धिते-- स्तदन्ते योजनज।ः पयंशकाः ॥ ४६ ॥ योजनतंस्या मग -- गएित। स्वपरिधिहता मनन्दय॑शाः। भमो कक्षायां वा भागेभ्यो योजनानि च व्यस्तम्‌ 1 ५०॥ भवनकोशः। ६३ उदग्दिशं याति रथा यथा नर्‌ इत्यनेनापसारयोजनैरतपातः सूचितः । यदि मपरिधियोजनेश्चकांशा रुग्यन्ते तदापसारयो- जनेः किमिति । एल्मक्षांशाः। यदि चकरांशमितपरिथिना प- रिषिषैम्यते तदाक्षाशैः किमिति । एनं निखदे्सदेशयोस्त र्योजनानि स्युः! रोषं स्पष्टम्‌ } एवं निरदेशासितिवतुरथाे किर मेरुः । तत्र नवतिः ९० पलाशाः। म्रेभा। उद्ग्द्शमित्यादिना युश गोलाकारत्यमपि ज्ञायते । स्यपरिधि- भूपरिथिः कत्तापरिधिदच। भागेभ्यः साधिताक्षािभ्यो व्यरतं वपर तातु- पातेन योजनास्यन्तरयो जनानि ज्ञायन्ते | भापाभाष्य । निरत्त देशम मनुष्य दक्षिणं श्रौर उत्तर दोनों शवो कितिजत्तमे लगा देवता हे । भौर श्त्रासकत अचक्रो, पने शिरे ऊपर जलयन्त्र ( अरहट ) फे भाति अमण करता हु्ा देखत है ! मनुष्य नेसे उत्तरफो चलेगा वैसेदी भमरढल को मुका चौर उत्तर वको करमते उचा देम । भूमि चौर धरुयकी वादके मध्यमे यो ननत्मक चल्ाशा दोतद्ि । योननसख्याके भाश ( ३६० ) से गुखाकर स्पषटपदिधिका भाग देने सि भूमि किया कचे श्रर सिद्ध दोतेषटुं ¡ विपरीत अनुपात श्रशसे योजनार्मक न्तर होतादै 1 उपपति ¦ निरत देशामे दोन धब सितेन भँ सलम्न म्ूम हति दै । अर वदसे नि- उनी उचरको चलाजाय उतनादी करमते शख चा दता जायमा । ये चरति प्रथम ५ पुरान्वर चेदिदमृत्तर स्यान्‌ 7 इस श्लोकङो उग्पत्तिमे स्ण्ट रूपे रिसा दहे) जिस प्रकार शहा दो स्यान क अन्वर्‌ जार योजनाव्मक भूरिया सायन सियार, उतम यक्ष प्रथम श्रद्ुका सासन ददोतद्धि 1 फिर तिलं मानुपाव से हने स्थाने के शवन्तर योजनमी मिद्ध ष्टोजवि 1 ६४ मोलाध्याये श्म्ारा फे साधनार्थं अनुपात; ~ „ ~. _ ६३६ >९ शयो ९ :: अयाः -----= श्रर्ां ! भूपयोः ३६९ तपौ अन्तर्यो नाथे ्रनुपाव, 1; = भूष > अकां _ शरन्दस्योजन : भूष :: भक्ताः = -------= श्रन्वस्योजन । ३६०: भूप :; भक्त इः इसकार ‹ योजनर्सलया भारग खिता--) इत्यादि उपपन्न इुश्रा ॥ ४ ८-५०। अतस्तत्र धुवचैपंस्थानमाद-- सम्प धुवं मेरगताः खमध्ये याम्यं च देता निजपस्तकोषें । सम्यापसय्यं ्रपरक्षचकरं विखोकयनिते क्षितिजप्रपङ्कम्‌ ॥ ५१ ॥ स्पष्टम्‌ । एते गोलमन्ये भगोर परिप्रम्येदं शिष्याय दशंयेत्‌। ्रभा। मेरुगता अमराः सोम्यं धुवं खमध्ये दै्या अघुराः याम्यं धुवं च निजमस्तके पदयन्ति । ऋश्चचक्ं भचक्रं सन्यामव्यं भ्रमत क्षिति. ऊप्रतक्घं बिलोकयम्ति। तदेतद्‌ भचक्रभरमणो देवानां पूतीदिदिक््कमेण ध ज 9 दैत्यानापूकीदिविग्ञ्युत्कमेण भवतीति मादनीयम्‌ । भाषामाप्य । मासी देवगण उत्तर शुवको मौर दैत्यगण्‌ दक्तिस ध्वने श्रपने शिरे उस्र देखते द । श्रौरवे लोग अनुलोम विलोमरूपते भवकरो पितिभेरलासक्त + श्रमण करताहश्रा देखते ह । उपपति । खगोल शरे श्नन्तमैत भगोल वनारर उसो धुमने से भचकर रमण दितिः जास्त तदि । मेसग्रघ सिये! को पुव समभ्यमें दीप्ता है क्योकि अपर ९९ अत्तार दतत द 1 छरीर विपुगदूत्त उनलोगों क क्तिविश्् होता है । चस भेवनकोशः। ६५. रितिजद्रच से कान्विके तुद्य कान्तिद शौर भचकर रिण उत्तस्के दरा दै । " येसी स्थिति मे देव श्नौर दैत्य दोनो यथा समय -- कान्तिद श्चौर भयको क्तितिजमे लगाहुञ्मा धमण करते हये देसते है । अरथौत्‌ बदीपर स्तितिजघ्तत मे सूर्यादि उदिवं होकर क्षितिज ॐ समानान्तर इत्ते स्वरूप भे चारोतरफ भम करते । यो मेरु स्थिति गोलपर स्पष्ट अतीत होवीदै! समोलान्तरभैत भोल की रचना श्रि ‹ सोलयन्धाधिकार › में कटी जायगी ॥ ५१ ॥ इदानीं भूपरिधिमानं ्रकयिनमपि विशेपायेङुवदतिस | रक्षे योजनषस्यया ङुपरि धिः सषाहनन्दान्धय-(४९६६७) स्तदस्याततम्कु्जङ्तपायकयुवपसद्धाश्चफेनापेः (१५८१ र) पृष्ठकषत्रफ़ं तथा युगगुणस्तिशंच्छराणद्वयो (७८५३०२९) भूमेः कन्टकजालवल्छपरिधिव्या सहेः प्रस्फुटम्‌ ॥ ५२ ॥ भूव्यापतः कुजङ्गषठायकभूमितानि योजनानि चतुररिशयंश १५८१ २४ मितानि । परिधिः पप्ाङ्नन्दा विमितानि ४६६७ बह्मोक्रमूव्यासस्य कय ठड्क्वादन्यः परिभिरि ति चेद ्ोच्यते। महः दयुतादिव्यामार्भं प्रकरप्य शृत्तशतांशादपि सृषष्मविभागस्य ज्योत्पत्तििधिना स्या साध्या यल्संख्याकस्य विभागस्य ज्या तत्सं- सूया पा गुणिता सती परिभिमेवति । यतः शातां्ादपि सक्षम बृततेः समः स्यात्‌ । अतोभ्युनदयष्यासे २०००० दविकाग्नय्ट यमतुमितः ६२८३२ परिभि { रार्यैमधयेरद्ीरृतः। यत्पुनः थी परवाथनरचगुप्रादिभिव्यासवगदरएुणातदं परिपरः स्थूलोप्य- वीकृतः स सुखाथेषर्‌ । नहि ते न जनिन्तीति । तथा भपृरतेतरफले योजनासकं यगराएविशच्छया्टदयः ०८५३०३९ । कथमिदं ` जातं तदाद 1 परिभिव्यासाहतेःप्रस्फुम्‌ 1 † ° चतुरिकयतमश्यण दापरिसया सदघायाम्‌ । श्रयुनद्यविष्कम्भतयासनैदतपरिषादः ॥ ? शा. भभटीत गख्िनपाद भा १०६५ -६६ गोलाध्याये म्रमा) [+ क किन ^9 कन्दुक जालवत्‌ यथा कन्दटुकस्य पमाः परितोजालाव्रतता भवात्‌ तयेवेदं भूमेः पृ्तते्रफलमुपरितनं जायत इत्यथः! रपं स्फुटमेव 1 भपाभाप्य । “ भूमिक परिधि ४९६० योजन कदीम ह । उसका व्यास १५८१५ योजन श्रपने चौवीस दिसते के सदि निर्वित हुश्मा दे 1 श्रौर उसका प्र्ठेत्रफल ७८५३०३४ योजनै । यह्‌ भूमिका कतेवरफल मैद्के जगलके समान ङपरका दाता ६ । यह भूपरिधि छर ज्यासके गुणन से स्फुट सिद्ध दोता दै । ॥ उपपत्ति} ~ ( १ ) उयर बासना भाप्य भ भास्करायाय ने सूम धनुपातफे क्रमसे ठ्या र पतिका आनयन कियद 1 वद इसप्रकार है, व्यासाधैक। अयुत ( १००००) शादि वदी सेख्या कर्पना करके उयोस्पत्ति की विधित वृत्तके शतांशकी छपेाभी सूदम रकी ज्या साधन करना । परिधि के जितने सूम शव॑शकी ज्या सिद्धं हो उसमे ज्याफो गुणा करने से परिधि दोगी । क्योकिः शवांासे भी सूम थश यृत्तमे सम रेखाकार्‌ होता द । इसीलिये दृत्तका व्यास २०००० कल्पनी करके लदनुसार ६२८३२ परिभ ( प्रथम ) स्ायैभरादिने ने स्वीकृत गी दै 1 परन्तु भी धसचायै चर व्रहमगप्ादिकनि जो दशगुणिति व्यासवगे के मूल ९८१ प्र स्यार यते परिधिङे समान मानादै वद्‌ स्थूल प्रकार-हेनेपर भी सु भीते के लिये मानलीदै सूभैसिद्धान्तादि प्राचीन अन्धो न ‹ तदर्दोद्शगुणास्पदं भूषरिधिभवेत्‌ #॥ खअथौत्‌ दशगुणिव व्यासवगे का मूल परिधिके समान रोता दे । चरथ, इसप्रकार ॥ व्यास: परिः: ९; ९/८ एरय =३.१ ६२३ । इसीके सिये भास्करचायै कदते ह कि ्राथेसट ब्रदगुप्त शुध जनुपात जानक अ इको क्यः उपयुक्त किया १ रङ्नाय ने सूर्यसिद्धान्त की टीकामि लिखदि? गद्तित लाघव के लिये द्रसको स्यत किया द । सू्यसिद्धान्तमे जो सूदमनिी परिधिके साधनी लिखी है उससे ०.१: ५८२०८ इख ्चनुपातकीं उत्पत्ति (1 ५ योजनानि शवान्यषौ-' इत्यादि प्रकार से श्चनुपात यो इश्या- ६८७६ : २९६०० :: ४: २१६००११ इसे ५ दर्ज येवनकोशः। ६७ अपतर्तन देने से श्चौर शेष सेख्याका चर्म करे से €।५२।१२ हा \ इन सेख्या को एकत्र करने फे लिये स्वस्पन्तर से १० सानलिया । इसप्रकार ‹ व~ गेण बग गुणयेत्‌-) इत्यादि विधि से व्यासवगै दशगुणिवका सूल परिषि दु । इसी विषय का भार्कराचायैने बास्नाभाप्ये असन्न करिया दै ! परन्तु यह्‌ मास्क- राचा्ये को सम्मत नदी है } उनके श्नुसार-- १२५० ८२३६२७२. १ ३,१४१६ यह सद्म छमतुपात द | इसके श्रनुसार मूव्यास १५८१ दध्न योजन ओर परिधि ४२६७ सिद्ध शती 1 ग बहुत शरौर भास्करका भन्याख तो एकी है। पर्तु भूषरिधि से शन्तर पद्‌ गया । क्योकि नदयगुप्तने १५९८ २० इस स्थूल शनुपातका सुमीते के किये उप- योभ कियाद । पराचीन आचार्यो ने जो योजनात्मक भरन्यास तिदे द वे सव परस्पर धिर | जिसप्रकार श्रर्पज्याप्ति ज्याका बोध होता) प्राय उस्ीप्रकार योजनेर्षस्च योजन का शर्ट | योजन का भरमार भी भाकरी का भिन्नैः । सद्रोत्पल के लेपानुसार पु्तिशके मत्से शरेगुलादि योजनप्रमाण भास्छर के मत से-- ये दै-- १२ अगुल=१राकु, ८ यव=१ अगुल, ५ २४ अयुल-=१ दस्त. ४ दस्त=१ दण्ड, , २००० द्र्ड=१ क्रोश. ५ ¢ क्रोश=१ योजन, २ शकु=१ हस्त. ००० हस्व=१ जोश ८ तौोशच१ योजन, इसप्रकार पुलिशानुखार = कोरा का श्रौर भास्करानुसार कोडा का एव पोजने होता । ( भरने श्रौर्ही क्लिप है ) देसेदौ परम्पर योजन मान वेरुद्ध येने से प्राचीन भव्यास श्नौर परिधि योजनो का ठीक विवेक किन दे । तमे भासकरातुसलार ४ कोदा का योजन अचिद्धदै । श्चौर एक कोशमे ९ गेल मानी जाती द ! परन्तु योजनमान मे मील फी सरया वहवो ने भिन्न मानी । किसी ते एक योजन भं ५. मील भानकर सूर्यं सिद्धान्व कर शरव्या ८००० ब निश्चि किया है । ५ मील का योजन { योतनाथ ) दतो त्रदयुप्र श्रौरः ह मृददननदमयाना लति रम्भोयन्तन किेन्दूनाम्‌ । रपििवठधिमि १५८१ {रला त्तम वललयलन्‌ । सवधम १५०१ दमस ५२२ शप्यवृ्ुदै ४८० ॥ › नाद्रि त विम्नापन, ल १२ ग ६८ गोलाप्याये भास्करा भरव्यास्त ७६०५ भीन सिद्ध दोतादै । सोप्रत मे युरोपियने मदसे ७९१२ मील निध्धिव ह्राद । परन्तु भिसप्ररार हमारे यहां योजन प्रमाणम शराचीन शाय का विसंबाद्‌ दै, भरसे युरोपियन अयोतिपिों फे मी अनेक रकार म मत उपलव्थ दति । वास्ववमे एक कोशम दौ मील का टिसाव ठीकद श्मौर उसी के श्रनुलार व्यत्रहार भी है । यदि यह्‌ सस्य ६ तो एफ योजनम घाठ मल स्फुटदी है । परन्तु इस नियम का उपयोग प्राचीनो की साने रैलीपर तिर धैर्दरी दर । उन लोगे कीं स्वतन्त्र व्यवस्था! (२) पूप भ्यदवि ममा सकुरोदरमन्निभाः इस शलोक पी उपपत्ति भूमिके" चाप्र पा मयुकतिर उपपादून दुद । चदय लिखा है किः मध्याद्ृयृत्त के वापी लवि द स्वने निन्य कस्नेमे मध्यममानमे ६ ष्फ मील निशित र्दे यद्‌ चापद ए शी तंहि । श्वय तीते अनुमानद्राय भृपरिधथिदा पा शी सुगयद। १: ६र्स््माल :* ६६६: ", ३६६१५१०० ० मील फे भीतर मपरिति निद्ध भटर । २५०० =८००० मीक्लपः गीर हता ३,१४१.५९ ४ ६ । न्यौ सीप मूत्यानन +. न मुवनक्रशः। ६६. शच्य | तव) अ=“ दृवेक | ६९-८¶ुवेक=<८ प्र्रेस } इस कोणी कोटि-८-बेख्र | श्रनुपात, ^ वेष्ट तिभज अँ । ज्या ८ वेल: वेघ्भूज : , ज्या ८ ्वेख : पय । ज्या८ चेखघ्र : वेय ˆ: ज्या८.६६ वैस । श्रव, कषस मिमुजभें श्र" कोण समफोण होने से जात्यै चौर केष्ण त्रिसुन मँ समको दोनेतते जात्य द । इनकी पोटि भूव्यात्त के समान हि । श्रौर दोनों जात्येोमे +) कणे एकही है । यो जात्य त॒स्य हृष्ट । ध्र ख भुजे प्रं भुजे तुर्य हृश्रा । रग चेख अं धपे तुस्य सर" जोडदेनेसे धशः फामान हृश्रा। वे प्रंके" जाम ष्रुसमङोखहे। ष्व, कोणकोटि के" टै । चमुपात-- ञ्या<८वेरेधरं वेध्रभुन अ्या८फे वेषं ःरकेषु मुज । यदी भूव्यासारथे का प्रमाण । दसीम्रकार श्रन्य रीति से भी गव्या साधन होता द३॥ ५२ ॥ चिन । [1 ७० ` मोल्ाव्याये खलोङ्गस्य नगशिलीगषवाएयुजङ्गमेत्यादिभूषृफरस्य दूपएमाह-- ` दु£ कन्दुकपए नाखवादल गार फर जादपत सह्वेनास्य शताशकोऽपि न भेयसाकर वास्तवम्‌ 1 तलत्यक्षावरुद्रगद्धतामेद नबस्तु वा वस्तुगर हे प्रदा गणक्रा षिचारयत तन्मध्यस्थदुद्धधागरशम्‌ ॥ ५३॥ युद्छल्ञा्र गपफल तदृ । यतस्तदुक्रफएर्स्य शतांशकोऽपि वास्तवं पारमाथक्र एते न मवति) अव्यन्त॑इ्टमिलय्ं 1 कुतो यतस्ततत्यक्षविरुद्धम्‌ । प्रत्यक्षपाधोद मदाटूपणम्‌। अथातमन अ" द्वत्याशद्भ परेहस्नादह्‌ । इद्‌ यकर नवाद्धतं कन्तु वस्तुपरमा | अथवा क रापथपरिदिारण । उद्धतमस्तुवा वस्वस्तु या । टे प्रद गणका म॒प्यस्थदुद्धया विचारयत ग्रशमत्यर्थम्‌ 1 प्रभा। इरागोलते भृगोखे ललेन यतछन्दुकजालवत्कलं भृष्टफलं जस्पि- तमव्रिचरेण कथितं तद्ुटमसमीचीनम्‌ । यस्मादरयानीत्तरलसय शता शक्रोऽपि वारतवं यथायं फर न मत्त्‌ । गणितेन न सिध्यदित्य यः 1" तसद्यक्षविरूढमिदं मननिरूपितस॒दतमविनीतं नैव किग्तु पर साथः 1 तरा, उद्धतमस्तु वरिचारशून्यनेव भग्रतु } बा वस्तस्तु यथार्थमेव भवतु 1 * भावः पदार्थो धर्मः स्यात्स त्श्च वस्तु च ' इति त्रिका णडगोषः 1 हे परीढा गणकाः तदखिङं यूयं मध्यग्धवुद्ध्वा मध्ये वादि भतनित्रादिनोरन्तरे तिष्ठतीति मघ्यस्या । स्याघातोः कः } त्दरयुखया पष्मपातरादिस्येनत्यथः 1 भृशमलयर्थ व्रिचारयत सदसदिभिकं कुरत 1 = टषठावायं छ पूण रेषो उनके ' नियर्णटेदिद्‌ प र~ नपद्िङ्दनदाददयनदमग्ददनालिरिसिटुगनशिवन {२८५६३३१८५५०) 1 दषृथदण्य म्द सीदोननायषु नयु भयु कल्दुकराच्डन्‌ 1 यवनकोशः। ७१ भाराभाष्य। लल्ञाचाय ने कन्टुकजाल के समान जो भूल निशित किया दै उसफे श~ तांशमं एक चरंश भी ययायै नहीं है । वह परत्यक्त दिरुद्धदै । हम जो क्वे षट सौ वास्तव सत्य हं या असत्य, इसका विचार) हे प्रौढ व्योतिषीगणख ! श्राप लोभ मध्यस्थ होकर कर ॥५३॥ अथ सदयुक्किः- यत्परिष्यधैविप्कम्म एतं कतं क्रि शकम्‌ । तेनार्पदयाद्यते गोलः किंचिद्स्तरेशिप्यते ॥ ५४ ॥ गोलकषेत्रफरत्तस्ादखक्षेत्रफलं यतः साद्धैद्धिगुणितासन्नं ताव्देवापे दले ॥ ५५॥ , एवं पञथगुणासेत्रफलाखष्फरं खलु । नाधिकं जायते तेन परिधिप्ं कुतः इतम्‌ ॥ ५६॥ वृतत्षेत्रफ़लं यस्माद्परिधिघ् न युक्गिमत्‌। ` दृषएलादणितस्यास्य षटं भृएजं पलम्‌ ॥ ५७ ॥ गोखपर्ष्यिधपमाणो यथा द्याम मवति तथा वचं एं चा तेन वक्ठेण गोलोपरि न्यस्तेन गोलार्ष परच्छायते । वह्लपरिषे संकोचात्‌ किंचिदस्रेऽशेषं मति । पं सति गोलम्यासपृतक्षत्र- फलाद श्रवृ्तक्षेत्रफरं साषद्धिगुणितासव्रं मवति । ताध्रदेवापरे किल गोलार्धं । एवं इत्षत्रफटात्पव्गुणादयथिकं पृषटफने कथंचि- दपि न भवति । मन्तु न्यूनम्व स्पात्‌ । ताद तेन लक्षन धत्त फलं परिधिन्ं समन्ततो मवति गोलपृष्एखम्‌ ।' इति स्गणिते परिधिघ्रे कनम्‌ । किनउ एच फ़न चतुरधमेव पृष्फर भति । अस्य र्लीक्गस्य गणितस्य इश्वादभ्रए्फरमपिद्मित्यर्थः। अथ बालाव्रोधा्यं गोरस्योपरिदशयेत्‌ । भगं शरमयं ४. ७२ ` गोलाध्याये दारुपयं बा तातं चक्करापरिधि प्रकपय २१६०० तस्य पस्त- के बिन्दुं वा तस्पाहिन्दोगोरपस्प्रतिमागेन शश्दिदसतं स्येन २२५. धनरूह्पेणेव इृतेखागुतादयेत्‌ । एनस्तसदिव वि न्दोस्तेनैव दिगुणसूत्रेणान्यां चिगुटेनान्यामेवं चदुर्िशतियणं -य्न्वतुर्विंशतिशत्तानि मदन्ति । एषां दत्तानां शरनेववाहवः २२५ इत्यादीनि ज्याधौनि व्यासाषौनि स्युः| तेभ्योभ्तुपाताद्ृत्त प्र्णानि। तत्र तावद्न्त्यद्रचतस्यमानं चक्रक: २१६००] तस्य व्यापार चिज्या २४२८ । ज्याधौनि चक्रकखागुणानि चन्या भक्तानि ृत्तपानानि जायन्ते । दयोद्धयोृत्तयोमष्य एकेकं व याकार कतरम्‌ । तानि चतुर्विशतिः। बहुज्यापकषे बहूनि स्युः। तत महृदधोदृततं भूमिमुपरितनं लघ मुखं शरद्धिदसमितं लम्बं प्रकस्प्य म्बगुणं कुषएवयोगाधमिव्यवं पृथ पृथक्‌ एनानि । तेषां पलः नां योगौ गोलारपृष्टफलम्‌ । तद्गुणं सकलगोलपृष्टफलम्‌ । तदररपा प्परिधिघाततुस्यमेव स्यात्‌ । प्रभा। यत्परिष्यधैतरिप्कम्भमित्यादि स्फुटं पिदृततमाचरयैः । भपभाष्य | मोल परिथिके अरधैको व्यास कल्पना करफे यदि वसा वृत्तकाटप्रर मनायाजाय तो बद्‌ वख्यृत्त गोलायैको ठक्लेता दै श्रौर कुय श्चश उसा घाकी रदजाता द । गोल प्ेनफन से बलकते्रफल श्रदृाई २९ गुणा के च्रसन्न दोवाहै । श्रौर उतना दृसरं मोलफ़ दिनम भी होचा दै 1 इसप्रस्मर पच्चगुण तेयफल से प्रफल फिसीधसार धिह नदी द्योता 1 फिर लल्लाचाय ने परिधि सि बृत्तफ्लणो क्यौ गणा किया शृत्ततेरफतने को परिधिसे गुरना श्नु । इनलिये ‹ वृत्तफले परिधिष्नं समन्द तोभति गोलष्रठफलम्‌ ' यद लक्वाचारयञनपार्दागशिव ए षृष्ठफललत साधन सिधि श्रुदध दै । श्रौर इनसे सिद्ध पिचु भूग्रछफल भी श्रगु दै । भरुवनकेोशः। ७३ उपपत्ति । ~ भिद ्रथवा काठक एक गोल बनाकर उसको भगोल कल्पना करे जिसक परिधि २१६०० करा हग । चौर एक स्यानपर उसका मध्यचिन्दु मानकर उस स पाकर मोरङे छन्निवि भाग २२५ न्न पती चृचरेखा घने इसीप्कार उसी भिन्दुते दूने विग्न अ!दि चकार गोलङ़ छले मागे दूसरी तीसरी श्रादि दृत्तोखए बनावे । इ सध्रकार इस ग्रन्थ के अनुसार चौवीस ृत्तरेख। दोग, यदि अभिक श्थास्नरढ माने ज्यैगे तो अधिक होगी } उनसतर वृत्तरेखाे के व्यासा २९५ इत्यादिद्ोगे । इनपरमे यो चनुपतद्ारादृत्तोशे मान सिद्ध हमि । २४१८ ‡ २१६०० :; २२५३, श्रन्तिम दृत्तशा मान २१६०० चक्र हलादोगा ! च्रौरदौो दौ वृ्तेर्वाश्न फे चीव एष एक वटथाकारकेतद्यो 1 चेयदरा चौवीस ज्पासस्ड कस्पना करने से ४ धनगे । यद्वि २४ से अपिर ज्याखत्ड करस्ना जयि जार्येगे तो प्रधिक वट- चेतर बनैगे ! उने फन ° लम्बगुमे कुमुखयोगयैम्‌ › इस लङ्ञोकषमूनानुलार सिद्ध होगे । भीत्‌ घटी बृचरेखा को मुख, वदी को भूमि शरोर २२५८ को लम्ब कल्पना कपे मुल शौर भूमिके योगापे के लस्य से गुणन वद वलयत्तेवका फर दोगा यो ची दलयदेतरः के फरक योग गोरण्ष्ठायं फल दोगा उत्को दूना क्से से गौष्ष्ठ फठ दोगा ।॥ ५४५७ ॥ ^ अथान्यथा प्रपतिपायते-- | च [च म ज्यं = गोरुस्य परिषिः कल्यो वेदघ्रञ्यामितेर्भितः। ` युखदष्नगरेामि्यदद्‌।मरके स्थिताः ॥ ५८ ॥ (१ 3, [अन ^) ` द्यन्ते वप्रकास्तदसःगुक्कपरधामतान्‌ । ५ प् ४ , $ ‹ उष्वौधः कृनरेखामिगोसि वपरल्परकल्ययेत्‌ ॥ ५६ ॥ ततरेकवभककेत्रफरं खण्डेः श्राध्यते । ३ ‰ 9 ९ निः सैज्येकयं त्रिमन्पार्थहीनं तरिज्याधेभाजितम्‌ ॥ ६० ॥ एवं बध्रफरे तत्स्याद्रखग्यासिष्मं यतः। परिधिव्यासषातोऽनो गोलष््फरं सृतम्‌ ॥ ६१ ॥ अत्रामीरे कस्मिशिकदमन्ये यावन्ति ज्याधौनि तत्तंरधराचलु- गथा तनेमतः क्रिल गोरे परिधिः कस्यः। ययामलकगोलपृष ७९ मोलध्यामे य्॒ुध्नगरेाभिः सदटजामिर्विभङ्ता वधरका दृश्यन्ते । तथा्भीषे गोलपृषठे मस्तकात्तरुगरेखामिः कर्पितपरिधिषं्यान्वप्रकान्पक सेकम्‌ कर कषेत्रे साध्यम्‌ । तद्यथा । इह श्रिंर धीददधिदे चतुर्धिशतिज्यौर्षानि । अतः प्यतिदृस्तमिते गोरे परिधिः कल्पितः } प्रतिदस्तमूष्वपोरेखाभिस्तावन्तो वप्रकारव रताः । तत्रैकस्य व्रक्यायं हस्तान्तर दस्तान्तरे तिथैग्रेवाः इता ज्या" सस्यानि चतुर्विंशतिः खण्डानि कल्ितानि तत्र जीवाः पथक्‌ पथक्‌ ्रिज्यामक्तास्तियैमरेताप्रमाएानि मषन्ति। तत्राधस्तनी रेषा हस्ता । उपरितन्यस्तु ज्या्ररोन क्रिशिन्युनाः | सर्वत्र रस्त- भित एव रम्बः। रम्वगुणं कुयसयोगाधीमिति खण्फलान्यानी- येकीरृतानि। तदकाधे फम्‌ । तददिगु एमेकस्मिर्‌ वभ्रके फलं भयरति । तत्साधनाथमिद सूत्रमिदम्‌ । सवैज्येकयं त्रिमज्य।पदीन- भित्यादि । अत्र सज्यानां शसेत्रवाह्व इत्यादीनमिकषयं सुरयमः रृतवाएतुल्यम्‌ ५४२३२ एतत्रिज्याधैनोनं जातं मदतच्तपयमि- तम्‌ ५२५९१४१ एतलिग्याधमक्ते नातपेकवभे केत्रफरं ग्याए्ठ समम्‌ ३०।३३ } यत एतावानेव पप्रतिषरिषेगोलस ग्ापः स्यात्‌ ३०। ६३ परिधितुलय फारच प्रका इति परिषिग्याप्तातो गोलषरफलगिलयुपपनम्‌ । तयाचोक्गश्रससाटी गित । पृत्तक्षत्र पारधेएएदतव्याप्ठपादः फटे तत्‌ णं बेदेरुपरि परितः कन्डकस्येव्र जाटम्‌ । गोलस्येतरं तदपि च फलं पृष्ठं ग्याप्निघ्ं प्ट्भिभैककं गेति नियते गोग घनाख्यम्‌ ॥ गोलष्फरस्य व्यापंतितस्य पडंशो वनफ स्यात्‌ । यवनकोशः। ७५ अत्रोपपत्तिः । पृषठफङपंस्यानि सूपाहूनि ग्यापा्रहुलय- वेधानि सूचीसातानि गोलप्ेप्रकस्यानि । सूच्यग्ाणां गोग संपातः । एवं सूचीफरनां योगो घनफरमित्युपपन्नम्‌ । यत्पुनः ेतरफरमूसेन क्षित्रफनं युणितं घनफरं स्यादिति तसायश्वतु- वेंदाचयैः परमेतयुपन्यस्तवार्‌ । + मभा वेदना चदुशुणिता या उ्या तन्मानभितः परिधिरगोलस्य क्ट्प- नीयः । बुध्नो पूलदशः । ‹ मूलं बष्नोश्धिनामकः इत्यमरात्‌ । सुखंच बुध्नदचतयोगता या रेखास्ताभिः । यदद्रामलक्ते धाच्ीफले वरकाः क्ेत्राणि ‹ पुत्नपुंतकयोतर॑भः केदारः क्े्नमस्यतु " इत्यमरः । रिथता द्यन्ते तददेत्र गोले उष्वीधः यखघुध्नाम्यां कृतरेखाभिः आयुक्तपरिषेभितान्‌ चदुरुशितञ्याभमाणान्‌ वप्राद्‌ भकर्पयेत्‌ । गणक्र इति रोषः। यथा हयामलकपृषे मुखतरगरेखाभिःस्वाभाविकीमि. तरिमक्ता वप्रा दृश्यन्ते तयेव गोलेऽप्यूष्यीधेरेखामि ¶भकाः कल्पित परिवेपंख्यासेमिताः प्रकर्प्या इत्यथः । शेपं स्फुटमेव । भषाभाष्य। चोगुनौी ऽ्या-संरया ( € १ ) के समन गोलङ्गी परिधि कल्पना कटना । फिर खम गोलमें अपर (मुख) से नीचे तक़ छस्पित परिमि सन््याश्रे समान रेया --कप्नी, जति श्रामलक मे उपर ति लने तर खड़ी रेष वनी रदृती द । यो मौल म चेतनां को उत्पन्न करना ¡ सव ज्यः्े। के योगम त्रिथा घटाकर श्रीर्‌ ्रिज्यापै का माग दैनेते षङ क्त्र फन ोगा 1 वद्‌ फन गेलज्यामङ़ तुर्य होगा । इसी किष परिधि शौर उ्यासक्रा घात मोलके प्रञसन के समान कटगयादै] ~~~ ------~-------------- १ चमः का मत यहरेःतमयरियाहव् विकम्माधहवनेत चलम्‌ उ्नमूतेप हन पनभोलफनं तिसमेषद्‌ प गधि कौज स्वचुर्यासिे गास्करायत्र साद्‌ 1 ७६ गोलाध्याये . प उपपत्ति । प यद पर गोतम चस व्याये कल्यना धिगये ह | उन संल्या को चारे गुगने पर गोली परिधि का मान ९६ थ हन्ना | चनौर उतने वप्र मी, करपना कथि द । जा के तुल्य श्रयौत्‌ दाय दायके यन्तर पर चौवीस वम्रलरड फस्यना भियेगये ह । इनमे नीचेकी रेखा ए हाथकी है शौर ऊपरवाली सव यारूप हने, सेकुय कुद कमर | अत्र ्नुपात से ह्ाथभरफे घ्न्तर पर जो तिरी रेपा कीः उनका प्यानयन करके वरोकरा फल मिद्ध करना चाद्ये । [ 0 केत । छ ५ ४ + - प. अ 2 ॐ) उयाश्रेमि श्चलग च्लग तिज्प्रका भागदेने 6 ह र; (0 2 ५ >४। .* ् ४ सेतिस्छी रेखाच्रका प्रमाण होदा है । उसमे श्र- नुपाति यो दता है : -यदि त्रिज्या मे रूपमित ति- (4 गी रेख! मिलती दै) तव प्रथम ज्यामे क्या? \ एः फल भोल मस्तरुसे दापभरके अन्तर पर भ्रम तिस्दी रेखा परमाण दोगा । इसी करम एकः,दो+तीन श्रादि उयार्ोकी हायभर के न्तर पर कुल रेखाएं सिद्ध दौगी 1 चन्तक्री चै.बीस्वीं रेखा ह्ायभस्की होती (: शौर लम्ब सत्र नमर का दै, इसलिये भ्लम्बगुणं फुमुखयोमार्घ- इस ते " बप्रफत सिद्ध ष्टोगा। उकः ्नुपात के श्रनुसारः-- ९ भिः: मन्या; रः = | न सिरी शेवो के मानम तनि:ः१९ ६: द्धि्याः = | पहले फी माति धोद योगाः 4 | पोको तम्य शुणने परवपर घ्नि:१९ :\ चृञ्पाः = छ [ल फे फल तेष] च्य भ~ त्यादि... | फार फल इ-- श्नि: : घ्रयो्िरीज्याः न भ्रश्या्‌ प्रजया द्विज्या तरि-श्रिःः १ ; ब्र" ` श्रि शुवनकोशः+ ७७ विष्य वन्या अयोध्या तिरु = ल्ल -श्त्यादि ) -- हव ---नसपयोग अयवक फल इश) प्रज्य > दिव्या ९.५ (ज्या १ दविज्या ९ नन या तिर हलकी वि कवा वो संप यप्र प्रजया दिज्या१ठः्या१ .. धघयोधशीरञ्या१त्िर, > का फलं हुश्ना त ) भाग्य भा- विदय (पज्या १ दिज्या१च्स्या१ ..... चयोियाश्त्रि) जक्रमे दोरा श्षपवक्तन ना य्‌ा र ॥॥ यद्या पर भाग्या) तरिञ्पारथे से हीन सत्र ज्यायर्टडेः के योग के समन गखितं करनेसे सिद्ध हेतादे शसति क्हादै रि स्ससकयं तिभव्यार्धदहीन' यो यद्‌ दूसरी युक्तिं सगत हेती दै ॥५८।६१॥ इदानीं भूमेः प्रलयभेदौ प्रलर्याश्चाद-- बृद्धिविपर्यहन युवः समन्तात्‌ स्याययोजनं भूमवभ्नप्वः। त्रा्चे लये यौजनमबब्दधे- नाशो शुः प्राङृतिकेऽदखिसायाः ॥ ६२ ॥ दिने दिने यन्मरियते दि दनेदिनं वं प्रलयं वदन्ति । बराह्मं खयं त्रह्मदिनान्तकारे भ्रतानि यदव्रद्यततुं विशन्ति ॥ ६३॥ जह्यात्यय यति प्रयान्ति सर्बाण्यतः प्रतिकं छतीन्दाः। लीनाम्यतः कमपुटान्तरत्रात्‌ पृथकक्रियन्ते प्र्नेतिंकरेः ॥ ६४ ॥ ज्ानाग्निदग्धाखिलएण्यपापा मनः समाधाय दरी प्रेशे। यद्योगिनो यान्यनिषृत्तिमस्मा-., दा्यन्तिक्‌ चेति खय्चतुषा ॥ ६५ ॥ ७८ गोलाष्याये अच्र खयो नाम गृतविनाशः। सतु साम्पतं प्रसयदृणुतपदयते । स दैनंदिन उच्यते यो बह्दिनान्ते चतुयुगसदस्रावकषान लाक त्रयस्य संहारः स ब्राह्मलय उच्यते । तव्रात्तीएपुर्यपापा ए लोकाः काटवरोन ब्रह्मराईरं प्रविशन्ति । त्र युवं व्रह्मणाः। वाहन्तरं क्षत्नियाः ! उरुदयं वेरयाः। पाददयं शद्रः । तता नग वाने पुनग्रह्यणः सूट चिन्तयते युषादिस्यानेभ्यः कमपुसान्तरं साद्‌ बाह्मणादयस्तत ए निःसरन्ति 1 तस्मिन्‌ प्रलय यत्रा योजनमाबरद्धविंलयो नालिरायाः। अथ यद्‌। ब्रह्मण अयु न्तस्तदा य्रख्यःस मदाप्ररय उच्यते तत्र ब्रह्म ब्हयार्डे । तता शमीति । भूर्जे । जरं तेजसि । तेजो वायौ । वायुधक्रय। अकाशमदृङ्कारे \ अहङ्कर महत्त्वे 1 महत्तद्चं प्रकृती । ए सकङयुवनरोका अक्षीणपुण्यपापा एवाग्यङ्ग प्रविशन्ति । यद्‌ भगवाम्‌ पिसृक्षः प्रकृतिपुरुपौ क्षोभयति । तदा तानि भता कमेपुयन्तरत्रात्‌ प्रतेः सत एव निःसरन्ति 1 यथाह श्रीविष्णु पुराणे पशये जगड़खततिकरारणम्‌ । श्रधानकारणी गरूता यते वै सृज्यशक्कय इति 1 सृज्यशक्रयस्तकमाणि । तान्येव सृष्टौ यल कारणम्‌ । इतएणि निमित्तकारणानि 1 अन्येरप्युक्तमू । नाभ्क क्षीयते कमे कल्पकोटिशतैरपि । नद्यानां मवति कमेफलोपमोगः कायादिनेल्यादि। असिच्‌ प्रलयेऽखिलाया युवो ना इत्यः । तया त्ानागि' दग्धादिर्पुण्यपापा योगिनो विषयेभ्यो मनः समाधाय समाहत तद्धरौ समादितं रत्वा यान्ति । दें त्यमन्ति । अनिद्रं यलि स आत्यन्तिको लय इति 1 भुवनकोशः। । ७६ भ्रमा] इृदधितरिधेरहीत्यादि रफुटमेत्र । श्रत्र सुतो इृद्धिक्तयकस्पनः पुरा- णानुमता बोध्या । भलयो हि निस्यनेमि्तिकप्रारुतिकात्यन्तिकृभेदेन चतुधौ ! तथा चेक्तं विष्एुपुरासे । नैमित्तिकः प्राकरतिकस्तथैवायम्तिको दविज । निर्यद्च सर्वभूनानां प्रलयोऽयं चतुतरिधः ॥ अत्राचर्येस वासतनामाष्ये तत्तघ्घयग्रिपयिखी विद्स्थितिश्वारतया परदचिता, कि वृथाप्ल्यवितेन । च्रमपृराणेऽपि श्योऽयं संहर्यते नूनं नित्यं रोक क्षयस्तिह ) नित्यः संक्रीत्यते नाना मुनिभिः पतिसश्चरः। इत्यादि सपुपलम्यते । तत्र प्रलयभेदोऽपि साघु प्रतिपादितः अपाभाष्य। जरहाके एकं दिनम श्रथात््‌ चारहजार युगि प्रथिवी अपने उत्पन्न ननपदार्थो से एक योजन चासिं तरफसे वढतीद्ै । श्रौर ब्रह्माङे दिनान्तमे शअमथौत्‌ त्राद्मलय म एक योजन बदीहु एरथ्वीका नाशा होता है 1 श्नौर प्राङृतिक पर्य म सादी प्रण्वीका नाश होता } कालवश जो प्रतिदिन मनुप्यो की शस्य होती है उसको दैनन्दिन प्रलय कते ह । त्रम दिनान्त मे नादलय होता दै 1 उ्समय समस्त भत नह्माके शरीरमे प्रविष्ट दोजाते द| ब्रह्मके श्चन्तकाल मे समस्त प्राण निज भ्रकरति मे लीन होजाते है श्सक्तिये विद्रानूलोग उसको प्राकृ तिकं प्रलय कदत । थो अपनी प्रक्रति मे लीन होकर भी प्राणी कमान्तरवश पन प्रकृति से अलग होजते दं | ज्ञानरूपं श्रग्निद्ारा सपृणौ पण्य पप भस्मकरके परमेश्वर म मन॑ स्थिर करे, जो योगिजन श्निचृत्ति श्रवस्था को प्रष्ठ हेति उनको श्रात्यन्तिकतय कहते ह । इसप्रकार लय चार प्रकारका है । ६२ । ६५ ॥ अथ बह्याण्डमोलमाद-- “ .. भग्रधरत्रिदसदानवमानवा्या ये याश्च भिष्एयगगनेचस्वक्रकक्षाः। लोकव्य्रस्थितिरपदुपरिप्रदिश जह्यारुडमारडनटे तदिदं समस्तम्‌ ॥ ६६ ॥ स्पष्टम्‌ 1 ८० . ` गोलाध्याये & भमा। भवतीति भूःएध्वी । धर्तीति धरः | पचाद्यच्‌ । युव्रो घए „ प्ताः । त्रिदशाः देवः । तदायाः ततप्चुतयो ये । याश्च धिष्एरगगने चरचक्रकक्षाः । धिष्एयानि नक्त्राशि । गगनेचराः ग्रहाः | चकर "८ द्यः | कक्षा च्रमसावेत्मानि 1 उपयुप्ररे यथोत्तरं लोर्व्यत्ररिथिति लाक्रानामवसथानं प्रादा सुनाभः गतिपादिता तदद्‌ छ्म्धः जगत्लष्टुरण्डं चतु खसु नगाटकः तदत्र माएडं पात्र ९१९१ तत इस्यथः। बह्यरडगोखन्त्मतमेत खट चर।चेर विश्वमिति तत्सम्‌। भापाभाष्य | भूमि, प्रैत, देवत दष, मनुभ्य (दि शौर प्रहु, नततत्र कत्ता, मूरोिर्षा र कम समर इसी नक्षार्डके भीवरदी है ॥ ६६ ॥ सदानीमनयोदित ्रसण्डमानंपुपकथिनमपि प्र्नदनुपदति स कोटि मनलनन्दपरन भ्रभृद्धुजद्वन्डमि १८७१२०६६२००००००१० ज्योतिमशाघ्रविदे वदन्ति नभप्तः कक्षामिमां योजनैः जलयाण्डकराहनपटतटे केचिञ्जयुय्टनं र काचतराचुश्टरयरश्यकमिरि प।राणिकाः सूर्यः ॥ ६७॥ केरतलक्रलितामलकव दमन्ञतक्ं विदन्ति ये गोलम्‌ 1 दन फकरनिङरनिहत- ड तमनानममः स परिपिम्दिनस्तैः ॥ ६८ ॥ वरेसुहतमत। परतमस्तुनोष। -<4१ 4.11. 1 प्रना। वग्ाण्डनेव कटां पुटं तकत संधौ केचिदाचार्या वरेटनं परिधि ज~: उरचः। केचित्पौराणिकाः सुर्यो विदांसोऽदस्यदश्यकगिरि लोकालौ. षपर्वतप्रमार्ं प्रोचुः । करतले कलितं स्थापितं यद्‌मलक तदमलं नेर्दूषणं ये विद्धांमः सकलं मों गोलगणिनं वरिदन्ति जानन्ति, तैः देनक्रस्य ग्र करासतेषा ये निकः समूटासतैनिहतं दृरीछते तमो रस्यं तस्य नमम श्चकाशम्य स कोटि इत्य!दिपरतिपादितः परिधे- हदेतः । व्र्यण्डमेतन्मितं पूरपरमाण॒कमण्ठु मास्तु वा बद्ये ब्रह परानन्ति योजनानि क्रमति गच्छति । कमु पाद्विक्तेये व्नमनि टद्‌ । ्ैरचर्यैतसमाणे सखकक्ताख्यं प्रोक्तमिद नोरमाकं सैद्धान्तिकानां व्रतम्‌! कस्ये योजनात्मिका मरदहगत्तिर खकक्ताख्या + इति प्रमायां सूवनरोशाध्याय । दिराम शतै श्रानक्ल विज्ञ अपाभाप्य) श्राचयैने इस भ्ण श्राक्राशरकतेका याजनात्मक्मान१८७१२०६९६२०००००००० प परमाण को को$ विद्वान्‌ त्रह्मारडकटाह्‌ के उपर का वेष्टन कहते शाणिर कहते दै कि यह्‌ लोकालोक पर्वत का प्रमाण है } जो दस्त. स्वन्ं गोलगरिति फो जानते ट वे कहते द कि सूयकिरण { शरन्यन्र के सीमा की परिधिसान हि 1 जो कपर कामया न्द्यो चअथवानद्यो । कट्प्रकाले ( ब्राह्मदिन ) में जितनी डक हवी हे उसको परवाच्यं मकल के ह, यद्‌ इमागः ध प्रासाद युस्‌\ चरर लहाचा्यं ण समत्र दूश्ना) से {कृव्यवास्वगन्ल्वदपसदट- नह्याणडमारुडजटरे तरि म्‌} 7११५१ - {पव इदानी मूमेूपरि एषवायकन्धास्तानाट-- मूवायुरावह इह प्रवदस्तद्वः ˆ स्यादुद्रदस्तदन्‌ संवहृसत्कर्च। अन्यस्ततोऽपि सुप्रहः परिएषेकोऽसाद्‌ ~ . बाह्यः परवह इमे,पवना; प्रसिद्धाः ॥ १ ॥ भपरधाहददणयाजनान मवायुरत्राम्बदव्रि्यदायम्‌ । तदर्धमो यः प्रवहः स निं प्रत्यग्गतिस्तस्य तु मध्यसुस्या ॥ २॥ नक््रकक्षावचरैः समेतो यस्मादतस्तेन समादतोऽयम्‌ 1 भपञ्चरः सेचरवक्रयुक्रो भ्रमत्यजघं प्रह्यनिटेन । २ ॥ प्रतिद्धमिदम्‌ } प्रभा। भूमेरपरि तात्रत्तपत वायुरकन्धाः सन्ति 1 तेषां त) आग्रहः, परव्रहः, उदः, संवदहः, सुवहः, | परयः ६७ । सैदिदोदश्षयोजनान्यष्टचलवास्पित्छोशचान्‌ यावद भा वाग्बुदराः मेधाः तडिते विद्युतः 1 धरापदेन कव दफारजःतदतिसन्ध्यारगादि व्रिक्चेयम्‌ । एं ई तयां द्रष्टव्यानि । तस्य भूत्रायोरुषपैवर्ती पवद््ायु परत्यगगतिः परिचमगतिः1 तरय मध्यस्तरया [8 ष तेन धरव्हानिलेनायै नकनत्रकक्ताखचीः समे षा छोऽजचे धमति । प्वहवायुस्व भवकथचमर्‌ _, त भ ऽप्युक्तमःपरमानयोर्तीपि व्रहति अवद्स्तेन जैः ववासन 168 ५५ मध्यगतिवाप्तना] भाषामाप्य 1 भूवायु, आबद, प्रवद) उद; संवह्‌, सुबह शौर परावद ये सात यस्कन्य श्राकाश भें उत्तरोत्तर प्रसिद्ध ह । ती से बारह योजनतक भूवायु है, वं मेष, त्रिजल्ली श्रादिकी स्थिति ह} उसके उपर प्रवहवायु ३, जो नित्व पश्चिमाभिमुखं एकाकार गति से चलती हे ! यह मपर ग्रह्‌) नचत्रकत्ता, घ्रौर मर्टकलता ढे सः दित भ्रवहवायु दारा हमेा भ्रमण करता है । उपपत्ति । ताः ( मृध्रमण ) सांप्रतम बेज्ञानिकं विषारो सति निर्विवाद सिद्धदै फि मुमि भ्रमण करती दै श्रौर सूय श्रादि मह्‌ भचक्रके साथ स्थिर है । यदं संप से यद्‌ सिद्धान्त टस लाया जातादै। ओ श्रायेमट ने श्रपने ' शारयभटीय ' मे स्वने पत यह निदात तिता हं 1 जमा ~ ^ श्रतुलोमगनिनेरय पर्य यचल विलोम यत्‌ । श्रदलानि मानि तद्तमपरिचमनानि लङ्कपाभ्‌ ॥ ° इमका भाव यो है ‹जते नावपर चदेहूयै मद्य फो निप्र वह्‌ जती ह उक्ष विपरीत दिताम तीरे श्रत दृद धादि चलने इए यतीन हेति र, इसी पार निरव देरामे श्रचल ननम पूरे परिचि दिम जनिहूये प्रतीत देने ह । ° इससे भूमिकी परिचमते पूरदिरामे गति सिद र) यदी मिद्धात श्रानकल विक्लान से द्दह सर्यमाय हृद्या हे ! परन्तु हमारि देरामं श्रा्यमर के पदे लक्ठ, घीपनि दादे श्रावायौं ने शस शुप्रर्य पिद्धा तपर विचार म श्रे उदे खरण्न ही विपा ।रम लिप दत निन क सगे पृते यदा उत्ति दने पर भौ वृद्धि नदी हुई । शरीर यदभौ कार्छद्‌ वि निन प्ाकृतिवः नियमा से रस मूम्रमण र उपपत्ति होनी टै, वे नियम भी प्राचीनकातमे पिप रौतिते शावनय। # शूघम त्तदा सन उरडन श्रीपति म इत्यकार क्रिया ट -- ° मौरथोज्वुलोमगमनादचत यया न चामन्यतै चलानि नवमिकलाघ्रमेण 1 सहदूप्दमपप्प्यनिप्त्यटद्वनगपापफत ्रिथयणयीति, वदन र्त्‌ १ यदरमखरचरा वरिदगा सनीडमामादयनि न ततु अभये पण्या 1 स्रवाम्ुदा शपि न भूतियोगरच र्शर पूंगमनेन विगाय दन + भूगोसदेगमनितरेन समारणन ेन्तरादुय्प्यपरदिम्यतर सदारु । ॥ यानादशूधरतिरास्यि सपन्ति तरपाद्मदुदगदन्य चताम्दत + चर रहावां के श्योर दे है श्यदि च थमि चछयाठदा सलाद क्थमानुद्‌ दा} इथाम्‌ मदडिस्ता यततं स्युरपि पू्रोधिदमे रय मुदा वरदारामिमग्य चनदन ॥ शष दुगमाक्णमभन्‌ एषाङ् दिदा परिमन ४१ स गोलाध्यये . ऋ = परथिवी मे दोप्रकार कौ गति ट । एर दैनदिन दूसरी वा्धिरु गति कदलरी] प रहरा मे श्रपने अर्पर पथिमसे पूर्य की तर्फ जो भ्रमणे वह्‌ दैर्नदिन गति श्चोर स्थके यास पास एक वपे एश्वार प्रदक्तिणाकसने की वाधिक गति दे । प्रतिदिन सूय चादि प्रह शौर नूत्न का उद्यास्त जो देने मे भाता है यद्‌ प्रथिव्रीकी मित्यगविसि दोतादै | बद्‌ इसप्रकार दै-कल्पना किया ‹ जवकग ? एथिरी श्रौर (स सूय रौर (त्तनप ' खगेलीवदृत्त दै । चव माना छि एमिवी श्यपने श्रक्तपर “जः भिन्दु से श्व' चिन्दुकी चोर श्रथीत्‌ पश्चिमे पूवैकी श्योर घूमती है प्रौर फो मनु्य ।ज' भेदै, यो देखना चाहिए स्ये हेते पूर ह मनुन्य “ज! स्थानम दै, यो देखना चादिष सूर्यै उद्य देते पैसे € ५ [3 टु कैसे दिखलाई देता है । रः जिषप्रकार भ्न स्यान भ्य विन्दुकः त्त्र छरविगा उमोप्ररार उस मनुष्यका शयं उठवादुमा दीय पड्गा | श्रीर्‌ यव वज! स्थान व्व स्यानपर श्राज्ावमात्तव + उछ मनुष्य फो, शिरपर सयं धनेमे मध्यहद्धेया । योन्न स्थानद श स्थानपर श्रनेसे भनुष्यपो संध्याश्रर प्प म्यानमे लो नक्त्यटु वद्‌ श्य तरा दिना देया 1 उमप्रफार ज्र जः ध्या बिन्दुपर जायगा उमममय श्राप। रच शौर धपः म्यानका नक्ते श्िरपर श्रनसि न्तर पर्यमे पिम. तरफ जने टपर मे श्रते । इसी क्रनमे ज! स्थान यत श्रपन पटने धस स्थानयर सेबर द्विना सरवोदय हाया श्रौर न्पःम्यान दे नसद्र पदिम्‌ द्विनाम भस्त य| चि दाव करे सामने सोतयम्न्‌ रणकर उयसेचणे नर्क पमाने तिमी दद मध्यगतिदासना । >, सद नमं त दोसकरी दै | इसप्रकार प्रथिवी कीं दैनदिनगति ओर उससे दिनरात = ऋ व्यवस्था स्प सिद्ध दोतीदै | इस गति को मानने से प्रवहवायु की कस्पना महौ करनी पडती } अम चाधि गति जानना श्रावस्यक दहै । वह यह्‌ द कि कऋन्तिवृतत म मूरयैा जो स्थान परिवर्तं हु करतः दै चथोत्‌ समय समय र उढ्य शीर शस्त दिन्टु्रो म जो न्तर देखने श्ाया करता दे) वह इत गतिके कारणस दीद । इमको स्गति समनो चाहिए । पर यद्‌ स्वगति भी परथिवी के ही भ्रमण से उत्पन्न होती द । आकदैएशक्ति का यह्‌ नियमं दै ® यदि दो पदरथ एक दूरे के पास फिर तो केन्द्रकपणशक्तिसे वे दोन एङ साधारण केन्द्रे यास पास पूरमेगे । यह मीडे कि किसी देके दोनो दरों मे यदि दो समान परिमाणके पदाथ लगाके वद्‌ दडा फी दूमरे दडेपर श्चाडा करके धुमा दियाजाय तो उन दोने। के वृत्ता- कार मागैरा केन्द्र समान च्रन्तर पर होगा च्रथोत्‌ उस व्डे के मध्य विन्दु श्सपास ते टोनो पदाय वृत्ताकार माम में फिरा करेगे 1 परन्तु वे पदार्थं जैसे दयो था बड हनि धरैभेदी उनके फिरने के मागेका साधारण केन्द्र वडे पदायै के पास शौर द्ोटे ते दुर दता जायया । या तक पि जडे पदाथ के वेन्द्र म उनका साधारण केन्द्र हयेमा । जेता) शरण" एक अडि व्डेके दोनों न्तो श्य यौर शग दी तुल्य पदार्थ र तो भसन खडा देडा उम श्रि दडे के (स' मध्यचिन्दु म शधार गा । रीर उस श्रडि द्देको धमप केश्वः श्रौर भा" ये दोनेः पदाथ ण्कदी स" ; पद गरज्ञध्याय॑ केन्द्र के श्रास यास ( गपश्चन ) वृत्तम पुरेगे । परन्तु यदि दस्रा पद्यं क के समनि वड़ा मानाजाय तो (गः पद्ये कौ अक्ता वह च्राधार “कः के पस लगेगा शरोर यदह वड़ा पद्य न्तकच' पृत्तमे मेगा । परन्तु सोमो दोनोके घृत्ताकार्‌ मार्गो का केन्द्र “स! यह्‌ एकदी होगा । शौर जव दसरा पदायै बहुनी यद़ा हो जैसा कि भसः तव प्सन्‌ श्चाधार उसके गुरुत्केनद्रमे लगेगा । तभी दंडा घुमनिसे शसा श्रौर (7' पदाथ उती एङदी (स) चिन्दुके अस पसि वुमेगे) अयत्‌ (स' पदाथ श्यपनं षी केन्द्रक चारौ तरफ श्रोर "गः उसके श्रस पास धूमगा। इक्तप्रकार € ५ प्रथ्वीश्रीर सुय क। उक्त द्‌न( पद्‌(या क स्थानम कल्पना करकं यह्‌ विपर्य सममना र चाहिए । यो यदि रध्य स्थिर श्रौर सूये फिरता हृद्या मानें ते सूयैकच्चाका केन्द्र 4 प्रथ्वीके केन्द्रमे दोनेफे लिए) स्यं के परिमाणसे ध्रथिवी का परिमाण बहुतदी वड़ा होना चादिषए । परन्तु यह्‌ वात विरुद्ध है, क्योकि प्रथ्वी की शपा सुका मान क लास गुणा श्रथिकदै। इत लिए एर्व श्रौर्‌ सव धह सूर्य फे ही शरास पास धूमा करते ह । पौर सभे भम्ब भी पने शक्त परं धरमण करता हुश्ना वर्षे मे एकवार भूमिकी भदक्तिणा करतः टै { गति बिद्यके नियमो से यद्‌ त्तात हृत्रा दै चि सूर्य, प्रण्वी श्वादि परह श्रपने परस्र-श्राकपैएप्ति, याते एक स्थानमें होजनि चादिष्ट) या साधारण गुरुत वेन्द्र भ्रमण करना चाहिए । परन्तु सव रहो की चयक्ता-सूयै का मान धिक देने स्न उनक्रा साधारण गुरुत्व केन्द्र सूये के करीव मे रहता दे, इसलिए सव भरद उसीके चायो तरफ़ श्रमण क्रिया करते दु । जव प्य) श्रहस्पति श्रादि महापिण्ड ्मपने च्यकतमे रमण करते ष्टु तो उनकी पत्ता द्ोटापिरूड प्रधिवी का भी धमता हश्रा मानाजायते क्या सश्चथैकी वातै १अदगणितमे दसत कोई घ्रापत्ति नहह । यदि कोटरं मनुष्य जदाजकीौ कोटरौमे वेटाद्यौ श्रोर जष्टाज क्रमते चलाया ज्ञाय तो उस मनुष्य को जहाजकी गतिका व्नुभवन होगा । यदी हल भ्रष्ठ वासियौ की मी दै; जिसते हमलोगो को इसकी गति का ज्ञान नदौ दत्ता । यदी श्रथैमट ने पहला दृ्टन्त दिया । श्मौर श्रीपति, लघ श्रादिर्कोने जो श्हूाएंकीषहं कि प्रथिवी के चलने परर शष्ठ के पदध्यै निरपद्गे, परियों को श्पना घोखला न भितैगा, यद सव सा.“ मान्य शङ्कां | क्योकि सव पदायै रपे गुरुव के श्नुसार प्रथिवी के तरफ़ दष्क केन्द्राकयणरक्ति से दिवे हण ई! शरीर यह्‌ आकण परथिवी के चारूतर क मीलतक दोता है श्सल्िए जो भप्षठ के पदार्थ टै, वे सव जहां फे तहां रदे । इसी भोति कितनेष्टी शद्धा, समायन यदहं मृध्मणकी मोटो वत्ति सक्ष सेक्तिखी गष | वास्तवमे स विपयका विचार वड़ा गहन श्रीम उसका सम ४१ सना भी कठिन है ) यां केरल दिम्दर्तनसात्र किया गयदि 1 १1३) # मध्यगातवासना | ८७ ॥ "दानी बरहाणा पवंगतिमतुपलकषितामपि दन्तेन हदीडनाह- यान्तो भकक्रे लधुपषगला \ सेगस्तु तस्यापरशीध्रगलया । कुलाङचक्रममिवामगत्या यान्तो न कीदय ह्व मानि यन्तः॥ ४ ॥ < ग्रभा। भचक्रे ममणएडले खेटाः लष््री या प्र गतिरतया यान्तो वजन्त तस्य।परशौघ्रगत्या तर्य मचकरसय श्चपरा पदिचमाय। रीघ्रगतिनीक्षप्न- षष्टेषरीरूपा तया यान्तो गच्छन्तः ऊुलालचकञ्चमिव्रामगत्या दण्डेन , भग्यिमाण॒र्य कुलालचक्रस्य य अमिर्भमरं तस्या वामगत्या दएड- छतं यदिकं चक्रश्रमणे तदिपगेतगव्येत्यर्थः | कीटा इव यन्तोन भान्ति । अयमर्थः ! यथा किल कुटालचक्र परिचमदिशि भ्रामिते सति तत्र पिपील्िकाय पूर्गतिन लच्यते किन्तु पर्चिमैव । एवं त्र. द।णामतिरघुः पू ्रीगतिरपि न लच्यते । विच्छ पवहङता पश्चिम गतिः। सु चदमदशाऽतुसंघातन्येति तत्चम्‌। भपाभाष्य | भद अपनी लु -पूर्वगति से भवक्र मे गमन करते हए म्वहजन्य शी पश्चिम गतिसे नर्द लक्तित हते 1 जैते कुभार के चाकमे चीरी विलोम दिशामे जातीभी चाकके भ्रमणवश उसकी वह्‌ गति नदी मालूम होती ॥ ४॥ इदानीं मभ्यगतिवाप्तनां बिवष्शदौ तवद्वदिनप्वंकं खेः स्फुट. सावनदिनमाह-- वः समं भसूयादुदितां किलाक््या पश्वा घटीनायुदितं पुनमम्‌। रविस्ततः स्रोदयधक्रिघातात्‌ सापराम्‌ १८०० लन्धप्तमाघमिश्च ॥ ५॥ = गोल्लाध्याये सगागतासु्षयुता खेस्तु पषटिनादिकाः। स्फ्ट य॒गत्रमुद्रमादलुभक्चितश्च तचलम्‌ ॥ ६ ॥ पषा घटीनां मदिने सदाक्षयं तद्ुक्धिरुस्यासुयुतं खशः स्यान्मध्यमं सावनमेवमव्दे ततपंस्प्रका मभ्रमतो निरे ॥७॥ यदा किमपि नक्षत्रं सूयैश्च किल समकालयुदितः नद्य. दयपरेायां किमपि नक्षञ्ुपरभ्यते किन्तु केवन्यत्र युङ्घि्यत इति किरशब्दः प्रयुक्तः ।तस्माक्तालादनन्तरं नाकत्राणां घरीनां पगा ६० तनन्षत्रं एनरुदेति 1 ततोऽनन्तं रविरुदेति । सच किय. ताक्ित । तदथमनुपातः । विः किल क्रानितवृत स्फुरगत्या प्रतो गतः। य्शदशशतानि राशि कलाः सरोदयासुभिसदच्छ- न्ति तदा र्फुटगत्िकराः क्रियद्विरिति। एवं खब्धाघुभिरमोदया- ` नन्तरं सरुदयः। अन एव नषत्रापष्टिवटिकास्तेरव्धासुभिरधिका खेः स्फुटं सावनमहोरात्रं भवति । तचादोरात्रं चनम्‌ । प्रदम न्याह । प्र्यदं गत्यन्यलग्परतिमामं राश्युदयान्यसाच । 11 मध्यगतिवासना | ८६ यति तत्र मेपगशेः केला अष्टदशशतानि १८०० गगनभू- श च, भि ^ अर (का अ परपटुचन्द्रितेप्छ॒मि १६७० स्द्च्छन्ति । अन्यस्यान्यैरितिगति 2 ५ (2 ९ व ५ ृलानामनुपातेनासवः कतु यस्यन्त | एव इते पात स्फरमहारान्र भवति । यत्तेरक्ं तन्मध्यमभेव । एवं वधमध्ये यन्ति स्रपताव- नानि तावन्सेवै मध्यमानि स्युः तत्ख्यक्रा भभ्रतो निरेति यवन्त मन्ना जातास्तच्छस्यककनि सता सावनाद्मस्रप्तस्या + =, „4 वती ~~ ` भ्रति यता सवः पुत्रता गन्धन पातं गतः अतस्तस्योदय- संस्येकोनेस्युपपद्यते १ ५ प्रभा] “ कष्येपा मारत तया घरीनां षष्ट्या नाक्षत्रषष्टियटिकयेल्यर्थ सममेककालात्रच्छेदेन । सापराभाप्य } सूय श्र)र नच्तेत्र एकं समयमे नितिजमे उदित होकर दूसरे द्वेन फिर न~ त्न ६० वर्दी मे उमी स्थान म गत्तव्र उठित होता हे! शौर रयि, स्योद्यवदटिका प्मौर मरति धट युणन १८०० काभागदनस जा भसु उपलब्धा) उक प्रमि स परध उष्दत हिद । ्रक्तरीतिसेजो श्रस सिद्ध दुएदह्‌ उन्छासबदट्‌ चड़ी्मे जोदेने सते रविका फट सायन श्रदोरा> होता द 1 परतिमास उदय श्रीर्‌ प्रविदिन कौ गतिके भेद से यह सात्रन-श्रहोरात चल होता । नाच श्रहीगतर मद्रासाट घङ्ीका दता) उस रथिगति फे तुल्य रमुच षोजेष्देनेसेसी का मष्यम-सापनादोरान दावार] इनप्ररार सावन्ोतत सत्या नाचत्राहोरात्र सेर्यामे षक फ दती टट। उपपत्ति { स्विश्यादि प्रहाम दे गति है । णक पू्गति जियो स्गति पठते! दमस परिमि, भिमको भ्रवदृलन्यगति कते । दमी गति से प्रतिदिनमथ रादि कक्ा उद्यास्त देता दिग्यलाई देता ६ । पूयति सपष्ठ नरह दीसवी यटतरेय से काते ती 8 । यश मं केन्वल प्रबदजन्य परिविम गदि दै, पूर्वगति नहं द । उदेयकाल षु र किविनभे थदि एक समयमे सयं शार किसी न्तत का उदय कल्पना कयि य॒ र द्धि दूमरे दिन म्व माटप्टीन उमा मण्य उनष््नकन देवराजाय ५२९, भ ६० गोलाष्य॑य | तो वेधद्वारा साफः मालम दोगा कि नाचत्र साठधदी मे वह्‌ न्तं दीक उसी स्थान स॑ श्रावया, जदं पृवेदिन देखागयाथा । परन्तु रवि ठीक उस्न विन्दु से कुद नीचे ण्न द्वा मालुम दोगा जिख विन्दु पृवेदिन देखा मया था । यदी कारणे किम्रदा फी पृ्ैगति भी दे जिससे चे चालित दौफर नक्षयोदय के चाद्‌ कुदं काल में उदित देते । उस ल के जानने के लिये श्न॒पात-एक राशिक्रता १८०० म उद्यासु लेत स्फर गतिरुलामे स्तने धरस्‌ भिक १८०० : उदरयासु . ; गतिर : उदसु ><स्फटगतिक १८०४ दरसप्रकार जो धस श्रां उतने काल के वाद्‌ नचघ्रोदय फे श्ननन्तर रवि उद्य होगा उन श्रमुरघ्रो को नात्तव्र पष्टिपरिसा श्चधौन्‌ २१६०० असुरो जड दैन सेरपिके स्फटे सावन-दोरात्रास होगे । यो रविका सावनादोरा्र स्पष्ट रोता 1 प्रवित्तणमे स्फटगति फे भेदे यद्‌ प्रतिदिन भिन भिन्न सिद्धष्ोगा।, ५, रविको गध्यमगसि के जितने धसा उनशरो ६० धरी मे जोड ठेनेत्त ४ भ मध्यमसागन दिन दोवा दै । मति शौर उदयो फी घटती वदती वधैर्‌ भ त्य होगाती 1 इसलिये वर्षान्ते स्फट श्यौर मध्यम रपिसाव- समान जावे ६। रयि ध्यपनी गतिसे पूर्य दटते दटते वर्षम एक भगण श्चयोन्‌ दादश रशि श्रन्तर पर्‌ होगाता दै} इसलिये नाच्न सस्या मे एक पटने से रपरिाचन ताद] रान्नाचायने छपने शिप्यथी षृदिद म सिखाददे मि सपविगति यला फे समान्य नाच्प्र ६० पटी जादृ देनेमे सावन दिनि दूता दह परन्तु यह यक्षि ठीक नध द| सदि रवि मिषुवन्मर्टटल भे मसप तप पिपवन्मर्टत पौ एय पता पु शरस्‌ फे समान उदित व | उमी स्थिमिमे रपिगति लापे समान धम दागः क्ट । परन्तु सवि म्रान्निगृतत भं धमय परादै, एर स्थिनिरें मेपरारिपी पला १८०० शाप्त उदय {६७० दमन छचमुच्नामं दोना द| दत्यादि। एूमत्तिये यद्वा मत एष दरा प्राप्रे ॥ ५-७॥ इदनि( वपम्मव्य मवनक्तस्वपिद्द- पाह्ररामास्तिथयः खगमाः । साभद्धिदलाः ुदिनाचणब्द अस्याकपातोऽकेटवः प्रदिष्- चिगदिनः सादनमाप्त एव ॥ ८ ॥ | न=श्चत्‌) १ विवा गनद मकनन प ददन सन्पमदण्द्‌ + मयर दु १९ मध्यग तिवासना। ६९ एकसिमन्सौरवयं पशपष्यधिकतनिपती २६५ मिताः सावन- वषाः प्चदश १५नादिकाश्च त्रिशसलानि ३० च सारद्धानि विंशति २२।३० पलानि । एपाुपपत्तरमष्यगतिमाप्ये [> ९. न थ [+ 'थितेव । अस्यार्कवषस्य ददिशाशाऽकमासो सवतीति यकम्‌ । सविनमातस्तु सावनानां तरिंशतेव मवति ॥ भापामाप्य | | प्क सौरवर्ष म ३६५ दिनि, १५ धड़, ३० परल श्रौर २२।३० विप्रलष्टेते 1 इसका वारदृवां दस्मा सूयैमास कदलाता रै | श्नौर सायन मात ३० दन कादोताहै। उपपत्ति । यरोपषियन मत से सौरव का मान हमारे यदास कु भिनद । षह ३६ ५ दिन, ५ षठा, ४८ मिनद ष्वौर ४६.०५४४४ सेकरुड दै । सूर्यसिद्धान्त श्रौ [3 [= ~ ८ पराधुनिक सिद्धान्त के श्वनुसार सातो भहा का मध्यमयर्पं मान श्सप्रसार है-- सूर्यसिद्धान्त । ापुनिकसिद्धान्त रति, २६५.२५८७१५ २६५.२५६३७ चन्द्रः २७.६२१६५७ २७२२१६६ भोम, ६८६६६५५ ६८६.६५०५ युथ ८७६१५८५ ८७.९६६३ गुरु, ४३३२२२०६ ४३३२.५८४७ शक २२४.६६८५. २२४.७००द्‌ शानि १०७६५.७०३० १०७५६..२१९७ यो संख्या मे श्रन्तर उपलब्य होता है । युरोषरियन मचानुमार नादरदिन- र्था वपे मे ३६६४ दती दै । यद्‌ मध्यम सावन दिन ३ ६५२ के समान है । पदि ^म? मध्यमातन दिन फा भन्वर शौर थन नान्त दिनि फा श्न्तर्‌ बरत हो वो- २६५१४ : ३६६६८ मन इन्रकार निष्पत्ति समान होवीदै [ दर यदि तान हवोन्नरसंन्या श मन त दोसा द। भस्फराचा्यने रयिमा ३० दिन) २६ दौ १८ पल निसादट यह्‌ वक पिनष का द्वाद्दन्त ए | सावन याण २० सच वरनोषादोना टै य्ट्यते दय पर्यन्त कालके सादन न्दने (दध २ 7 १ ४ गृध्या प। ददाना चान्दमाप्रमाहू-- कृट्न्‌ यनात एनः शशान मन्मचक्र (दबरण मत्याः । मासः स चान्द्रोऽद्यमाः कुरामा पुर्तीपव २६। ३१ । ५० स्तक्ुदिनप्रमाणुम्‌ ॥ ६ ॥ दशान्ते क्षिज् शशा रषएाय॒क्ता मवति | तत्‌ दाप पवता गच्छतः । तयाः शया शाच्रगातरस्ात्‌ अ्रत्यह गस्न्तरणायना याति एवं गच्छैश्ककृटा २१६०० तुल्यमन्तरं यदाग्रत याति तदा र्देणा यगत 1 तयाः काटयारन्तयल् चन्द्रमाः तलम।णमतुपातेन । चन््रर्कयोमेष्यगतौ आदौ सम्य सावे कृता यदि गयन्तरणे्‌ ुदिनं भ्यते तदा चक्रकरातल्पेन। न्तरेण पकिम्यन्ताद्युपातन चान्द्रमसं छदना लभ्यन्त । एका न्िराहिनान्पेकानचरशदषरकाः पत्राशत्सानेि २६। ३१।५० इ्युपपन्नम्‌ \ प्रमा। गत्योः सखस्वगत्यो्रैवरेन्तरेण भचकरं कान्ति्रत्तं क्रामनाच्यनम्‌ मशी चन्द्रौ यन काल्ञिन यावता समयेन इनं रविमेति प्रभोति सथा. लश्न्द्रोमाप्तः। भापाभाष्य। क मत्यन्तरम ऋनितिपृतम भ्रमण परता हदा चन्द्र जितने समयम र्थिम मय्॒षनादे उन समययो वन्द्रमास बटन । उमदा प्रयाय २६ दिन) ६१ प्ट प्रौ ५० पल६। ६२ गोलाध्याये । इदानी चान््रमाप॒माह-- कलेन यनेति एनः शशीनं _ ऋमन्मचकरं पिषरेण गत्योः 1 मासः स चान्दोऽ्कयमाः कुराम। पुणिपव्‌ २६ ३१ । ५० स्तद्ुमदनप्र्माएम्‌ ॥ ६ ॥ दशान्त किल शशी रविणायुक्तो मवति । ततो द्वावपि पृषतो गच्छतः । तयः शशा शघ्रणाततात्‌ प्रत्यह गदन्तरणणश्रना याति एवं गच्दचश्चक्कख २१६०० वुल्यमन्तरं यदाम्रतो याते त॒दा रदएा यागमात । तयोः काटयीरन्तरालं चन््रमास्तः) तसप्रमापपतपातन । चन्द्रकयोपध्यगता आदो सम्यङ्‌ सावयव कतया यादि गलन्तरयक्‌ छदन छम्यतं तदा चक्रकटपुस्यन। न्तण कियन्तीद्यसुपातेन चन्द्रमा कुदनानि लभ्यन्ते । एका नव्रादिनानयकोचररदवार्काः पथशतपलीन २६ । ३१।५० इत्युपपन्नम्‌ ॥ परभा गत्योः खस्वगत्या््रिवरेणास्तरेण सचक्रं कान्तिबच्तं क्रामग्गच्छन्‌ शशी चन्द्रो यन काल्ञेन यावता समयेन इनं रविभेत्ति प्रापनोति सकरा" लश्चन्द्रौमाप्तः। ष ., भापाभाप्य} = ति गस्यन्तर से कऋ,न्तित् में रमण करतः ह्र! चन्द्र जितने समयम रति म॑ संयु हता दै उस समय फो चान्द्रमस कते द । उसका प्रमाण २९ दिन, ९१ घडी शर ५० पल दै । उपपत्ति} “ † ५ रमा फो सूय चर वन्दरे फा योग होता है { [र वे श्यपनी गतिक श्रन्तरसं चलते चौर जप दोनो का चन्नरता २१६०० श्रथौन्‌ वारहयशि का श्रन्तर होजाता दै तो पुनः ध्रापख मं मिलते द । यों एक श्यमान्त ते दृसर छमान्त तक जो फाल है उस्ने चान्द्रमस कते ह । उस चान्द्रमाख के साधनाय चलप म्र: वुदविन : ; चकं : चक्रं > कदन ~ न्ष ) ये कदिनि प्रधा मष्यगतिकासना । ६५ „, एवं त्रिगुएचतुणादिभिः ककंयदिषंकान्तयो भवन्ति। एषं संका न्तितोऽग्रतो याति । पुनर्द॑शौन्तं प्रगति तदा गतचान््रमासे- भ्यः सौरा एकोना भवन्ति । यदा सेक्रानितिदेशोन्तमतिक्रम्याग्रतो याति तदात॒पातेन यबिन्तः सौस्‌ वनित तवद्धिरकोऽधिमासः 1 तत्रासुपावः। यचनेन सोरानदरान्तरेण रुदिनासकेन ०।५४। २७। ३१।५२} ३० एकः सरोम मवति तदा चान्दमासा- स्तः पातिभिः कुदिनैः २६।२१।५० कियन्त इति । फलं स्य मासाः ३२। १५।३१।२८।४७। अथच युगारिमतिधगसौर मास! लभ्यन्ते तदेकेन किमिति । फल मेतावन्त एव सोरम लभ्यन्ते । एतावद्विः सोरमासेरकश्चान्दरमासोऽधिको भवति । चरतः एवाधिमाषप्य चान्द्रलम्‌ ! कयेऽपि कस्या श्रतुपाततोऽत इति सुगमप्‌। मरभा। चान्द्रौनोयःसौरस्तेन इतान्क्तावन्तराद्त्रा्ठा खन्ध ये सौरामासिा- सतेर्दरनैदलाटये ३२1 १६ सत्यर्थः । मातैयान्द मसोऽधिमासः स्यते . परिमीयत इति मासतः माम्ताद्रवितेकान्ति मासाद्धिक्त इति मयूरव्यंस कादिखात्समातः स्यात्‌ । अरकरान्तिमासीऽधिमात्तः च्कुटं सवदि तद्टुक्षणम्‌ ! तथाच ,तैचिरीयश्चुतिः} ‹ दद्या मासाः संवत्सरः । श्मस्ति अयोद्शो सापः, । सौरन्मासददैन्दवश्यान्द्रोमासो यसमाह्षी- येष्टघुतरस्तरमात्ते मासाः संख्यथाधिकारस्युः । सरमा पेक्यल्यर्थः1 शेषं स्फुटम्‌ । \ सापामाप्व 1 , चान्द्रभास श्रौर सौस्मास फे चन्तर का चन्द्रमास्ते मा्देनेनि जेः पन भिने वद्अ्रभिमास होता! बह ३२३ सौरमास फे अन्वर पर ्टोता। इससे ६४ गोलाध्ययि |. इदानी्मापमासेपपत्तिमाह-- चान्दोनसेरिण हतास चान्द दवापपर्देशनेदेलाव्यैः २२। १६। मासैभवेचद्ररपोऽधिषासः करेऽपि कल्प्या अदुपादतोऽतः॥ १०॥ सोरन्माषादेन्दवः स्याह्लघीयाय्‌ यसात्तश्मास्संस्यया तेऽधिक्राग्घयुः ॥ ` चन्दः कल्ये सौोस्वान्शन्तरे ये मासास्तज्छै्धिमाकताः प्रदिशः ॥ ११॥ अत्र दितीयश्लोकस्तावसयपं व्याख्यायते ! सीरन्माहषदे- न्दयोमास्ो यतोलघ्ुतः कारणात्‌ कस्ये सौरमाससंख्यायाश्वान्द मापस्याधिका मवति । यथा धान्पसशिपनेऽषटपेतिकाहारमितेः पट्‌ सेतिकाहारमिति्पधिका मवतीति बाटेरपि बुध्यते । यावन्त एच्रमापाः फल्येऽधिक्ा भवन्ति तस्षस्याधिमापपंस्या तन्त्रः करिपता । वत्रक्षियद्धिः सैररेकोऽधिमापो भवतीति युङ्गिरुच्यते चान्धोनसेरेष हतातु चान्दरादिति। सौरमासड्कदिनेभ्यरचान्दमाप- छुदिनेएु शेधितेप्‌, शेपं दिनस्यने पएूणैमयश्चतुप्पथागादवषिकाः ए्विंशतिपलानि साषययानि ० \ ५४१ २७। ३१९ ।५२ | ० एफसिन्तौमास इदं सोस्वान््रान्तरं ुदिनासकम्‌ । युगस्यादः स्प्यकस्मिय्‌ दग्न्त प्रा एफगचान््रपापः पृणस्तदनन्तरं चतु- प्यश्चारादधरिक्ामिः सावयवाभिमेष्यमाकंस्य बरृपमपक्रानितिस्तव्र रथिमासः पृणेस्ततोऽन्यस्मिर्‌ दश्न्ते परतिऽ्यरचान्दपापान्तः। ततो दशीन्ताद्यरि दियुखमित्तमिल कटीगिर्यिधुनसंक्रान्तिः।. ध्यगृतिवासना । ७ इदानीगवमे"ह्‌-- शशाट्भमासो नितप्तावनेन ०। २८। १० तरिंशष्ृता लन्धदिनैम्त॒ चान्ैः। सद॑ शश्नोनाच्िर्तैः ६२1 ५४। ३३ क्षयष्टः स्यास्ावनोऽतश्च युगेऽहुषतात ॥ १२॥ युगे चन्द्रां सावनानां च दिनानां यन्त तान्य्रमानि। शते एकरिमिय्‌ मापे चान्द्रप्रावनान्तः इदेनामफ़ गृरीतम्‌ | तत्र दिभः एणमविंशतिर्धधका दश पानीयपलानि च ०। २८। १० इदमेकस्मिन्म्े तिशत्तिथ्या्मके ुदिनासकमवम- खण्डम्‌! यनेन त्रिशबान्दराणि दिनानिलम्यन्ते तदा संम्ू्णेनेके- नवमेन कियरन्तति तरेपशिकेन लमभेशरंशकनाध्विश्ते ६३। ५.४ | ३३ रेकः क्षयाहो भवति । सच सावनः । यखण्डप्य रूप्य सावनेच्छाकखनान्‌ । च्रतोऽतुपाताक्तसयेऽपि । पभा । गशशङ्कमप्तव्रान्द्रुमासरं ने{चिता यः साव्रनमापस्तेन हृता भक्ता लिशत्‌ । लब्यदिने-खान्द्रुदरंशक्रोनान्धिरसेः ६३ 1 ५४ । ३२ ग्रहः सत्िनः स्यत्‌] श्रत।ऽसुपत्ताद्‌ युगप साध्य इत्यथ | भापाभष्य। चान्द्रमा्भ सावनमाम को घटाकर शेपकाचीसमे भगदेने से लब्ध ६४१ चन्द्रदरिनों मे एक भावन श्वम होता हे । उ्तमे श्रनुपातते युगव्रम भी सिद्ध न, त ६ई। उपपत्ति 1 कर्नगकी दिम सादन चार चन्द्रदिनो की प्रवर्ति एकवारमी हई । पग्नतु चान्द्रदिन सात्रनद्धिन कौ पयेन्चा द्योटा दोन से) सावनदिन के श्चथौन्‌ सूर्यो , दयसे पृवेकानमद्ी चन्द्रदिन पृखद्धाजाना इ इस स्थिद् मे चान्द्रद्वैनान्त श्र मूर्येद्रय के मध्य जो क्ल रना द उनरो च्रवमदोष कते ट| वह्‌ सात्रन द, ६.६ गोलाध्याय) स्पुषातद्वाया कल्य कालभे भी ज्ञाव करना चाहिये 1 सौस्मास से चा्द्रमाप्न छोरा होता है इसलिये सौरमास से चान्द्रमास कौ सख्या च्रधिक्‌ होती द कल्प्यमे [- [क न मजा चान्द्रमास्टेते [> ५ (३ सौर) चान्द्रमसे के अन्तरं जो चान्द्रमा्र ेते ह, उनको विद्टान सोग श्रीध मास कडूते दै । उपपत्ति } करप मे जितने चान्द्रमास्त सौरमास से श्वधिक हेते प च्रधिमान कदताति द्ट। रय यदं यदह जानना च्रावश्यष दहै कि छिवने सौरमासोमे एक श्रयिमाप् प्ता द ¡ एक श्ययिमास जानने के वाद्‌ अ्रनुपातसे कल्प काले भी सुगमा से सिद्ध दोसक्ता र 1 सौरमासके कुदिनो मे चान्द्रमस सभ्यन्ि कुदो पो घटने सते शेप दिन) वटिकादि ०1 ४५।२७। ३१।५२] ३०) यदह एक सैर मासमे सौस्चान्द्र काश्रन्तर षट । श्रमा से दूमरे श्रमान्त तक चान्द्रमस शौर एष, स्विसेक्रान्ति से दृसर सक्रान्नि तक सोरमास दता हे । ये। सममना चाये मि युभारम्भ के षाद यमा को एर चान्द्रमस पुरा दयया । श्रौर श्यगान्त के वाद्‌ उत पदटिकामे रविकी दृष संक्रान्ति हुई श्चै.र उसी समय सौरमात प्रा भया ] इसीप्रकार दूसरे श्रमान्त पर पुनः चान्द्रमास पूराभया शौर उसके वाद्‌ द्विगित् उफ घटिया मिथुन सेक्रन्ति भद्‌ श्रोर सोमास पृभया । यो कमे मान्त के वद्‌ रिम" क्रान्ति ूनी, तिगुनी) चौगुनी के हिसाव से मान्त फे घाद यदृती भायगी रौर टशंन्व का श्रत्तिफमण फरक रागे दयोमी । इम स्थित्तिमे श्चनुपाव ते जिते सौर मास भिर उस हिमा से एर धिमाम पद्ेगा । च््थीत्‌ सौरमाससि एद चान्द्र मास श्रयिकर देजायगा) जिनमे कि संमान्ति नहीं हु टै । शव श्यनुधान दा अचि हर ०1५८ २७ इत्यादि; १ मौरमास २६२९।३१।५०. दुमप्रकार चन्द्रमासमे ३२।१५। ३१ हदयादि सौरमायादि प्रा्रदरये । श्वय सौर्मासा मे पक चान्द्रमस बा श्रधिमाम पदता दै यद्‌ निद ष्यः तुम सरमाम श्रौर क्स्य सोरमामोस यगाधिगाम चरर फन्ायिपाम भी शद ज्ठे ६। १०1 ११॥ मभ्यगतिवाप्तना । ६६ + एवमवमरोषस्यापि तु्यत्सेव । एकत्र चान्ददिनान्यन्यत्र इदि ् ् 9 ^ [> नानि घेदः । अपिमासावमशेपयोटिजातितं प्रकल्य मतिमद्धि- चन्द्रकौनयनानि ष्रतानि 1 तत्र ये जडास्ते वासनां परयलोच- यन्तो भभन्ति। म्रसा। सौरेभ्यः साधितासे चेदिस्यादि पयदयमपि रफुटमेव । माषाभाप्यग सौस्मास से भपिमास साधन करने से वद्‌ चान्द्र द्ेना है । शौर चान्दरते साधन करने स्ते सौर दोहै । श्रौर शेप भी उसी फे श्रनुसार चान्द्र शरीर सौर हेता है) यदि चान्द्र दिनों ते श्रवम का साघनषहो सो वह सावन हेता है । श्रौर सावन दिनों से साधन करने से चान्द्र दता है । शौर उक्ती अनुसार शेष भी देतिरद। + खपपरति । सौरमास रौर चन्द्रमस से श्चपिमा साधन करने से वष कममे चान्द्र सीर शेता हे मोर शेष भी उसी के भनसार हेरा दै । श्नुपात इसप्रकार देते द-- ५ ( १) कसौदिः कथिमा; : इसौदि. गतापि, शेषश भिरोष चान्द्रामक ता है । क कचा॑मा >९ सीदि ` क्ख करवां =कसौ कथि 1 दोनो ग्बरडे को लग घलग इषटसौरदिन से गुणा रौर कर्प सौर द्विनका भाग देने ति दध्ा-- ८ कसी ५८ द्सौदि कश्रपि >< इसीदि कमो + स) देने से फल श्रौर रष बन्द्रात्मह षेद ठ { स्यापि मभ्यराशि चान्द्रसण्ड द! इसप्रकार ‹ सौरभ्यः साधिवा--तच्छेपं रद्वशात्तया, यष्ट उपपन्न रा । थि >८ द्यां दा कसौदिः फचामा : : शसोदि । दर ौर पशमे कल्प सौर फा छपवर्तन (८२) कषः कपिः , दर्वा नगतमिमास्कतौर शेव श्रि ष रेष सौरारमक्‌ रह्मा , ~ यं गोलाष्याये) क्योकि सादनदिन का श्व्यवभूल दै । यह छवमरो प्रतिदिन यदवा दै श्नौर जव ६० धटिका (२४ घण्टे } तक वदृभाता दै त्र एङ ्रवमदिन पुरा शेवा द छसके पए होने मे जितने चान्द्रदिन लगते ह उसके सम्यनके लिये एक माक स- म्यर्धि सावनचान्द्रप्तर ० दिन) २८ घटी) १० पल सिद्ध करके, श्रनुपात यो श्रा ०८२८१०३० चद्द्रदिन :: सापद्िनः ६४८६ तिथि । इष प्रकार ६४९१५ इतने चान्द्रदिनो मे एक पूरा प्याह दोता द| बद सतिन हि, क्योकि इना जातीयः फल होता है ॥ १२॥ इदावीमधिमाप्य वचान्दरसमवमस्य सावनतवममिधायाह गणात्‌ कखगतमानेतं बिलोमवपिधिना यान्यवमान्यानीतानि ये चापिमाप्ताप्तेपां विरोपमाह-- सैरेयः साधिताप्ते चेदधिमासास्तदेन्दयाः। चेा्धेग्यस्तदा सौरस्तच्येपं तद्वथात्तथा ॥ १३॥ सावनान्यवमानिस्युश्वान्दरेभ्यः साधितानि चेव । सायनेभ्यस्तु चान्द्राणि तच्ेषे तद्वशात्तथा ॥ १४॥ यथा्गीणानयने सेरिभ्य्चान्द्रार्‌ साधयित ये ऽधिमासा श्रानी यन्ते ते चान्भास्तवच्येपे च चान्द्रम्‌ । यदि चाद्धेभ्यः सौरम्‌ सापयितं तद्रा सोगस्तच्येपमपि सपम्‌ ए चान्देभ्यः सावनानि थितुमयमान्यानीयन्ते तदा तानि सावनानि 1 यदि साधने भ्यश्चान्दराणि कु तदा चन्द्राणि स्युः। साष्यतं मजन्तीपयथः। च्येषमपि तद्धरात्‌ । अभिमतट्गणादवमैरतादित्यादिनाहग णात्‌ कखगतमानीतं तदा साथनेभ्योऽवमान्यानीतानि \ तानि नद्राणि । चन्ददिवसेभ्योऽपिमासाः साधिताप्ते सौरस्तच्छप्‌ दशादव्ययः । च्रधिमासप्य चान्द्रे सीश्वे चाधिमासगोपं ठ स्मे र्यात्‌ किंठेकन रपिद्धिनएने छेदः न्यत्र चान्णि 1 मभ्यगतिवासना) १०१ इदानीं विशेपः प्रभाध्याये-- अहगृणस्यानयनेऽकमासा- -उचेत्रादिचान्गेण्कान्विताः किम्‌ । कुतोऽभिमासावमशेषकृ च त्ये यतः सावयवोऽतु गतः ॥ १५. ॥ म्रभा। हे गण॒र! अहू्यखम्यानयने साधनेऽर्कमानाः सौरासायच्रादिग- तचान्द्रैःकिमन्विताः १ प्रिजातीययोः कथं योगः छत इत्यर्थः । श्रधि- मासाव्रमभेषरे च कुतः करमाद्धेतोस्यक्ते, यतेऽनुपातः सावयवो भव- तीति प्ररनः। भाषाभाप्य } श्रदगण क स्ताघन म सरमास चनादि चन्द्रमासाम क्या जाडगए ॥ प्रभि- माम श्यौर अवमरोप को क्यों द्यो दिया { क्योकि अनुपाच साक्यव देता द यह्‌ प्रश्न दै ॥ १५॥ श्मप्य प्न्स्योत्तसमाह-- दशाबधिश्वान्द्रमसो हि मासः सौररतु पंकरान्त्यत्रधिथतोऽतः। दशौग्रतः सक्रमकालतः प्रक्‌ सदेव तित्यभिमासरोपम्‌ ॥ १६ ॥ दरान्ततो याततियिष्रमाणे सेतु सौर दिवसाः समेता। यतोऽधिरोषोत्यदिनाधेकारते त्य्गं तद्स्मादपिमापपोपम्‌ ॥ १७ तिथ्यन्तस्र्योदययोग्त्‌ मध्ये सदेथ तिष्त्यवमादरोप्म्‌ ! लक्रन तेनोदयक्रालिकः स्या- ति" पन्तक्राले टगणोऽन्यथातः ॥ १८ ॥ १०० मोल्ाष्याये ] फसौ ८ इवा कचा 1 कपौ=कचा--कथि ! दोनों खस्डों को प्रलग वलग इष्टचन्द्र से गुखाकर करपचान्द्र का भाग देने से हृ्ा-- कनां € इवां कथि > दरा केचां ॥ चा ्यपवर्पेन देने से फल श्नौर शेप सौयस्मक रहेगा 1 मध्यम राशि के सोस्सम्बन्धि दयेन ते इस्तिथे ‹ यचननदेभ्यस्तदा सौयास्तच्डेपे तद्रशात्तया-- यह उपपन्न ह्म्रा। कचा: कसौः: \ इयां: । यहां कस्पयान्दरमित गुणक प्यौर माज मे व > इना व ् = गातावम चरर द्रोप अवमरोष (३) कवः क्व : : इनः साग्रनास््क देगा 1 कस! १८ इना कचा 1 कसा=कयां -- रव । इन दोना खड को च्रलग लग इष्टचान्दरसे गुणफर कल्पचन्द्र का भग देने से दप्रा-- कन्दं >< वां चव >< इचां क्वा» (` कचा फलत श्रौर गोप सावनात्मक होगा । इतप्राए * सउनान्यवमानिस्युश्वान्दरेभ्यःता" पित्तानि चेत्‌! चद्‌ उपपन्न दुश्रा-- क्योकि कचा : कसा : : द्चां ; | हर श्रमे कस्पचान्द्र का श्रपव्रत्न द मे न्क्व ५८ दमा = ॐ (४) कसाःक्व ६ इषाः ~ प्कव शरीर शप शधयगरोष चान्दरष्छक रेणा | = ५ कमा हना क्योकि, एसा; कचां : ; दसा ; = < कसा # याचा =कमा-~-फये । दोन पर्डा को श्रलग श्ल इष्टाय मे गुणक क स्पपायन कोाभयदेनेते हुत्रा-- „ फसा>< दमा कव >< इमा र्षा + च्ल पम शौर दाप चान्द्रसम्वनिये हेणा } द्ेमपकार ‹ सायनम्यस्तु चान्द्रा सद्रशासतभा ¶» यद उपपन्न ह्र 1 नव्य 4 ता्नायत्य त का भाद ग्य होना दे 1 १३-१४॥ 1 र श्रेदम दत्पसाचन का शचपवतन दनम 1 ¡ [8 + मध्यगेत्तिवाक्तना | १०३ ६ । पिथ्यन्तं चर्‌ सूर्योदय कालके मन्ये -अतरमरोय घटिका्मक रहता दै । उसको शयोड देने से रहण सूर्योदय समय मं द्योता ई । अन्यथा तिध्यन्त कल काही दहेताहै। उपग््ति । मान्त मे चन्द्र दयो ्कान्तिमे सौरणरम पय दोत्तै | उन दनो मध्य म जितनी तिथि रहती ह मे अधिमास शेप तियि कहलाती है) क्योकि सौर श्र चन्दरेका अन्तर अधिसान कहता दै । च्रदगेण के सधन मे गतमासे भिश्रादिगत चान्द्रमासा को सौर मानकर जोडदेने से सक्रान्ति तक मास गत ` दते ६ । फिर उम मे गव तिथियों के¡ सौर दिन मानकर जोडनि से शष्टदिन तक च्रहमैण ह्येता है । परन्तु यह अङ्ग सौस्वान्द्रान्तर श्र्थात्‌ श्रधिमासत शष दिनों से प्रधिक दता इमलिपे चदान चिमे । अर श्रधिमासके क्षाधरन भ श्रमपाते सि लव्य च्यिमास च्रौर उतकेशेपको सौर दिना में यक्त करमते चन्द्राद्‌ होते है । इस स्थितिमे अधिमास शषठिना को जोडना प्रप्म दोतादै शरीर पत्र चाना इमलिये *घनतैयोरन्तरमेवयोग ~+ इ नियम से चधिमास शेषं षोरोड्‌दियरा। तिथिकी समा्निके बाद नितनी धड़ामे सर्योदरयरदो उस घड़ी को श्रव्रमरो घटिका कदते द | क्योकि चान्द्र चनौर सावन का च्नन्दर श्वम होता है} थन्‌- प्ति लव्ध दयम को पिधिदो मे षदादेने से तिथ्यन्त मे सायनादरण दहता | यद्वि सर्थोदय में श्रहगैण सिद्ध क्रनांदोत्तो त्िथ्यन्त में श्रवमरोप घटिका गोड देने स उद्रेयकूषलम दोगा ] इस प्रकार जेना प्रष्ठ होता दै ! परन्तु यदा षर भौ श्धनरये, -- इस नियम से वमशेष षटिकाश्रोको दों दिया ५1 सूर्योदय का श्रदूरण हयोग्या । ये स्र उपपत्ति वहत स्फुटद । ६६-१८ ॥ परथोदयान्तकर्मोपपत्तिमाहद-- अह्णो मध्यमसावनेन कृतश्चलताटफटक्षवनप्य। तेदुत्यत्ेम उदयान्वरस्य- कमे द्र\नोनदुताः पलेन ॥ १६॥ लङ्ञोदये ग्यु्म कृत.ग्तथायै - यैतोऽन्तरं तचलमदस्पकं च । योऽ्यमहर्मण आनीतः स मध्यमसायनेनेव । ङतः । रफ सा- १०२ गोलाध्यपये 1 मध्यमानेन यावत्यमावाप्या तदन्ते चान्दमाएान्तः। मध्य“ मारकप्य यस्मिर्‌ दिने सेकान्तिप्तत्र संक्रान्तिकाले रिमासान्त तमो रविचन्दमासान्तयोर्ते यावत्यरितथयः सावयनसता श्रपिमापरोपत्िथयः । यतः सोस्चान्दान्तप्मिमःसः। त्रहर्गेणा नयने गताब्दा रविरुणास्ते सौरमासा जाताः. । श्रततेपु शेत्रादिचान््तुसाः सौर ए मासा योनिताप्ते पंक्रान्त्यवभयो जतास्तेषु विशदशणेइग्ततितुल्याःसौस दिवसायोर्भिताः अतः सोलानधन्तेणाधिका जाता्तदन्तरमभिमासरेपदिनानि भवन्ति । सौर्वान््रन्तपए्लात्‌ । त्रतोऽभिमासरापदिनान्येभ्यः शोध्यानि 1 श्य चाभिमासानयनेश्ुपातलव्ध मतिदिनीएतै स्तच्येपदिनैस्चयुक्नाः सोरदश्चान्यटा भृवितुमरैन्ति । एयमत्रा भिमासरोषदिनानि कषिप्याणि 1 तत्र शोष्यानि। अतः कारणादधि मासरोप त्यङ्घम्‌ । त्रथावमरोपत्यागकाणसुच्यते । तिथ्यन्ताः नन्त याचतीमिधैीभिः सूयोंदयस्ता द्ममरोपरटिकःः । यत श्चान्द्रसावनान्तरमवमानि । ययवमशेपं न त्यज्यते लधारेर वमरोपयरटिकाभिश्च तिथय उनी क्रियन्ते तदा तिष्यन्त सावनोऽीणो भवति 1 थच सू्योदयावभिः साध्यः । तिष्य स्ताहमणोऽ्वमरोयवगीभिरक्ः सजवदयावधिभेवति । श्रतोऽमरेप यङे खतः सूर्योदयावधिभेवति 1 भापाभाध्य | मान्त सद्च चान्द्र शीर सेकान्ति तक सर मात दोना दे । इसलिये श्रम क्क श्रनि रवि सक्रान्ति कालतक श्रधिमासेप रहना दै । दृशन्तके घाद जितनी निधि वीवी ६ उनको मौर मानकर सीरदेन उने "नेद्‌ देनेमे षद्‌ ्ददरदिन पृष्‌ अभिरोष दिने धिक होवा द ठमसतिपे सथिमास दवद धद शि म्यगतिवाघना | १०५ वात्र ६० चडि जोड़ ते से स्पष्ट सादनकाल दीद दै! य चाल्ववृत्त के तिरश्वीन दोने से उसके दुरुडे समानकाल म उदिति नद दते, इसक्तिये विपुप्द्‌ शृ्तका मध्प्रममति करोसन्नएसु चिह जव नितिज्न मे त्मौग उस समथ मध्यम गति कलातुल्यासु चिड् नदीं लगता । रितु उन चिं फा जो न्तर दै उसफ़े तुरंय क्षितिज ते नीचे रता दै श्नौर कमी ऊपर । इसी कारण मध्यम सावनादण स जो प्रहसिद्धषटोतेर्दै वे ठीक क्तितिजके नदीं दोते, किन्तु उक्त न्तर से ्न्त्रिति रहते दँ यदीं श्रन्तर उद्यान्तर दै च्थौत्‌ मध्यमः ओर स्पष्ट सावनो का न्तर काल दै 1 इसलिये मध्यम सायन से सिद्ध श्य उनको ठीक ितिजस्थ फरने के लिये उद्य.न्तर-संच्कार आपश्यक हसा । केलं रधिव्पातभ मन्यम छर स्पष्ट सायन जुन्य दति द, इससिये वदां चत संस्कार का जमाव दत्ता ह । प्र्वु किर अन्तर पड़ता दे । यो पदादि स श्नारम्भ, उत" के मध्यमे परम र अन्तम शून्य दोतादै । इष प्रकार चसो चरणे श्यभाव होतेति वरपेमे चारदफा शून्य दता) इम स्र के तरिनाही नक्ष. धुप्रने जौ (लङ्कासमयास्योत्तररेायां भसछरोदये सध्या, ” मध्यमायिकार ३४ थद्‌ क्तिखा ६ षद्‌ ससङ्त दै ॥ श्रयोदयान्तरमाद-- मध्याकैभुक्रा सयो निस ये ये च मध्यकंकलसमःनाः ॥ २० ॥ तदन्तः यच्छुरमभ्ययोप्तद्- दयपिण्डयोः स्याद्धि मतिघ्रम्‌ । हतं दुशत्रासभिरलिषा- हीना अहयश्वेदवोऽस्यकाः स्युः ॥ २१ ॥ तदन्यथाब्यारतु निजोदयेश्वे- इक्रासुपू परिहितं तदानीम्‌ । तं तथा स्याचरकर्ममिधं कमे ्रहाणायुद यान्तसस्यम्‌ ॥ २२॥ ६०९ मोलाध्याये । वनस्य चललात्‌ } तथाविभेनातगतेन स्फ नायातोत्यथः युगदेसरभ्य वमानर्विवपंदेः प्रायान्‌ मष्यमपावनस्तर्विनिव स्फगषावनः स्मा वितु रबेपषदि शर यायार्‌ मध्यममावन्‌- रतावान ए्फटः । श्रतप्वदड्थलेग्र उदयान्त्यवमें वेन पले नोनुताः सन्तो लादय स्युनन्यथा । लक्यां माप्वसेदये मध्या इति यदन्येरङघं तदसत} प्रसा स्फुटसावनस्य चलल्ासमति्तणमन्यादृशत्ादहौ मध्यम सावनन कनः 1 तदुर्थखेखा मध्यमाहमैणे्पादितग्रदा उद्यन्त राख्यकमेद्येन फलनोनयुताः सन्ते लङ्कदथे रयुनोन्यथा । उदर्य स्तरसेरकारमन्तस लङ्काया म स्करोदये मध्यान मवन्तीसयाचायौभिम" तम्‌ । तथः पूवोवर्भुनै छतम्‌ । यतस्तदुदयान्तराष्यकम न्तर न्चसलमस्थिरमस्पक चेसयुपेिततमिति भावः । भपामाप्य । ५ स्पष्टनायन के परतिक्तण भिन होन से श्हरीण मध्यम सावन मे क्िया गवादे 1 इसलिये श्रङ्ण स साधित र्मे उदयान्तर संस्कारः कसनेसेवे ठीक लद्द ञं म्यम दूते दै, चन्यथा नरह । पू्वीचा्यो ने इम उदुयान्वर्‌ संस्कार का 9; सथर शौर स्वत्प रेने सेग्रदोमे नदी ल्य द॥ खपपत्ति । ध स्ट सःन > प्रति भिन्न नेस श्रद्मण कत साधन स्यम साय ष्च्दे॥ दलि मध्यम दमैखसि सिद्ध स्विद्‌ ठीक सूर्योदय षा स्ते । कभी सूर्योदय कपूर रौर कमी यये देति द६। सपात न ५ यत्त मे मध्यम मृगम भ्रदेशल्क लि्नी कला होती दुख चोः व्यानाच ^" पक युत्त क्सने पर वस्‌ नादी यत्ते जिम निद्र पर वासर वदन संव माकी युत्त में मप्पमगतिक्लात्रपाु एवि 1 दन को नातव ६० सोने पव सविका मध्यम्‌ सनसाल दादे ! रती सायन मध्यम मु जो न्वित भेद उस पर धय शवद्त्त पसन से चद्‌ जदं नक ८ सवान्‌ प उस सिन्दु से मेवाच ठक मध्यम गदि वलेदय्नासु स्ते। ल < -व्यसातक्राह्न्‌ा । १०७ माषामाप्य । र निर्देश में मध्याकैमुक्तासु श्रौर मध्याकंकलातल्यासर्यो का अन्तर स्पष्ट खीर स्यम ्मह्गैण का अन्तर ई । उस चन्तर को मपि गुणएकरर अरीराव्रातत काभाग देने से लव्धफल को अ्रसुवों के न्युन होनेषर ब्रहम धटद्रेना अन्यया जोड्देना श्रत्‌ विमपद्‌ मे फल ऋण श्रौर समपद्‌ मे धन करना । इमभरकार मध्याकैभक्तायु सिद्ध दते ह । यदि स्वदेशोदय से मध्याकमक्तासु सिद्ध करे यद उद्यान्तर कमे कियाजाय तो भरो में चर संस्फार स्वतः दोजाता दै! उप्रपात्त। पूष श्लोके उद्यान्तर-संस्कार का कारण यतलाकर श्रव उसका साधन प्रकार घतलाते है । मेपादि से लेकर सायन सूर्येी जो भुक्तराशि हो उन निरततदेशीय उदर्योका योग करना । च्रोर जिस बतेमान राशिके भुक्त चेशो उनको भी उस राशस- स्बन्थि उद्यासुश्यो से गुणकर चीर उसमे तीख का भाग देरूर जो श्चसर भिर । उनको भी निरकषदेशीय उदर्यो के योगे जोडेना । इसप्रकार मध्यक॑मुक्तासु सिद्ध होगे । इतने अशु फे समान, कालम नाक्तदिन फे न्तर लङ्काम मध्यम सूर्य हेवा दै । परन्तु श्रमण से जो प्रद मिद्ध दे वे मधाफक्ला के समान चमु काले नाक्ञमदिन के अनन्तर के देः । श्यलिये मध्याभृक्तसु न्नौर मध्यर्ककला- तुस्यासुर्ो का जो अन्तर दे वही सट मध्यम अदगैणो का ्चन्तर है । वही सूर्यो- दयो का अन्तर दै । वदी उदयान्तर दै । वदी उमके सधन के किये च्रनुपात क्रिया शर्टेरासुः गतिक ‡ : अन्तरासुः = वर न= उदृयान्वर । यद्‌ च “ ` अहोरा # फल, यदि कलासे शरस चधिक दा श्रयात्‌ समपद्‌ मे) प्रदम धन करना चाहिये अष्‌ यदि असुच्रा स कदा आआधकदा अथान्‌ विपमपद्‌ म ऋण करना चाहिये | यहदापर यद स्वद्शादय स मध्याक् क भुक्ठास् सिद्ध क्ियिजार्यं तव प्रह मै चर स्कार स्वय दोजाता है 1 -यीर यद्‌ स्पषटतूये के मुन्भसु प्रदर्क्वि जार्यै, ठ उदयान्तर-मु नान्तर ~चर ये तीन। संदकार स्वत होमति द| यद उ- दय्रान्तर-स्स्क।र | स्वहबान्तर दनस प्रहा म पृवाचयान नद्य किया) यद्‌ ऋ्ाचायैकां कथनं है | २०-२२। + इत उद्यान्र-रस्द्यर को. श्रमेजी योलम यो मे इदैशन राण्‌ यदम्‌ ( 1१०५१०१ ०६ ४८९ )केनामते लिखा ट । स्का र्थ काललमोक्प्य ई! पुरापियारंत्रि कश्रडुनार्‌ इम उपपादुन सदे से इमपद्नर ई -- १०६ गौलध्याये। सायनांशेन रविणा मेपदेशरम्य ये सक्र गशयस्तत्सम्बन्धिनीः ये निसोदयासवो गगनभ्रपरपदट्कचन्दा १६७० इत्यादयप्तेण- मक्यं करता ज्यमानरेय शुक्रा भागास्ताँस्तद्दयासुभिः . संयुर्य शिश्ता ३० पिभ्ल्य ल्षग्यासमोऽपि तत्र कप्याः। एवं मध्याकं्क्रसवः स्युः । भदिनान्तादृ्वं तावत्यप्वासके कलि लट्रायां मध्यमाकैस्योदयः । ततकालेहि यरहाः साध्याः । अथ चाहगणेन ये िद्धाप्ते मध्यमार्ककलामितेऽघामके फाले भिः नान्तादृष्यं जाताः । अतोऽसूनां कलानां च यदन्तरं तेनार्कोद यौऽन्तशितिः । च्तस्तदुदयान्तयस्यं कर्मोच्यते । तेरन्तपसभिभ- हगतिं सगस्यारकपरा्रनादहगत्रासुमि २१६५६ विभज्य लव्धकला दे ऋणं कमयी} यदि कलाभ्योऽसवोऽव्यकाः स्युः । अन्यथा म्‌ । यदि तु स्वदेशोदयेभष्यमारकभ॒क्रासूनानीयेदं कम तं तदोदयिकानां प्रहाणं च्र्मापि अतं स्यात्‌ । यदि तु स्फुगकै सक्रानस्न्‌ स्वोदयासुभिगनीयेदं कमे कते तदोदयान्तशजान्तर चमीणि अीणयपि रतानि म्युः । तं कथमिदयुदयान्तरार्स्य कमायन शृते तदाहं ! यतोऽन्त(तनलमत्पकं च । वर्पचरणान्तेषु चुर््वप्यन्तराभावः। तन्मध्येष्वन्तप्य दृद्धिक्षयी । भमा ५ निस्ते ये मध्याकसुक्ता श्रमवः येच मध्यार्ककलावुरयासवरस्तपां यतन्तं तत्फुटमभ्ययोयुपिणएडयेरहुमैणयोर्विवरमन्तरं स्यात्‌ । तद तिस दुरघ्रासुसिरहनं विस्त वियेयम्‌ । श्चपतल्ि्ताम्यो व्रदाहीनाः कायः । यदि ्रसवेस्पकाः 1 य्रधिकास्तद्‌ा श्राठयाः कायाः | शेष रफुटमेव † ३ [न ५. 4 शरद इततेयम कन्यनाकियि र्टमूर्य "हह! ठव उत्का चस्या क हेग कयोि प्रत्त नाद्र लम्बन्य है, इसलिथि षं चिदे से पात 7 तक नाषीडतमं पूर्य चरक दही हया) सं मयम परैर, चर्व्‌ 7 सनाद दतयत मध्यम सध "कः नादो वृतम सख पूधै स्थान दै\ श स र गाय प्रिथुनये, सव्ये देते {क्से श्रयिक दे! लिये रपट श्यै 7 क मध्यम द्‌ संते पशि रेने ते श्रतिद्धिन परिलेदी उदय को प्राप हया । क्योकि प्रलमाकालत धी मन्त स तरत दे ! इतत यद काद समौररय ऋ माग ऋय हग! । इसरा परममान--१ > क्ल दोगा ॥ दृतीपरकर यह्‌ निधन दावा रै कि श्रयनन्त स सपाद दिदुतक पलमासल धदकाते ते मद दनम, {ससमीक्र्य का भ्यं थन दामा 1 उसका भाग परमं +१ भक्ता हेग) श्रव (२) दारय क? श्रार (२) कर्य य' कव्यना क्रने सैउ्पर जो तिागया ईं उस्रा सारशयाद्च्र - (२१०कग मान्ता वमे सके नीचस्यान श्रौर उ्चस्यानमे चमा हता । धीन्‌ रष विर खोर १ उदा को । श्र प्रम भनमान ~+ भका मार्च मात रे श्रततते-- 9कला तितमर क ` धननक बदलता । (4) भ्यग्माा वमे चर दसा श्रमाय हतार १ दोनो तपतो मं शरोर दोनो श्रयनानामे। [७ = [3 3 > सयित श्रयनात तक ४य्‌ ' दय श्चोर अयनं ते पात तक धन होना द । गीर षन +र ०क्ला श्रपन परमपान मे--१* तरु यदलता ह । (३) कथारयका योय वाश्रनर, उनके एक ब्‌! पिपत रारिर्यो के ्रतुमार, क्लेदे, काच समकर क्रा माठ निद दोलाह । इम्रार क्र य क्ा दनगदिनावुमार जे केग दाका वह बास ॥ स {द्र्ण हा। येगपाप्रममात य्ह ~ १०८ नोः। पृ तरमरस्प सष दर मप्यमरतया चतरर्ष रवादा जये खटदाम दि पष्यति रपि (८ सेर जफ़ समय चत पन हेत र) शरोर जव म्यम से सट पितं दता द च दोनो १। धन्तर्ठय दता ई ॥ पलमादसर से मा वारक्षन दोना वह राट दर गेकयक्न( ष्यः) येना कालान दाना ट यद्‌ मष्म रेता ६ । सतति यदि दनदनें के पाले वा चन्दर कियानाय तव वमी फाततमीर्स्य स्परै। इका, ( पप्यमदत } ( स्यात }=गालसमीकस्य । श्रपण ( पद्रीकत) ( पलभाद्यत }=यातपमीर्प्प॥ ग्य प् फातिषृच में भमर रा शरोर मध्यमे सवै ५६१ । ८१ इषगति ते नाददत्‌ भण करता । पट्नु मानित प समू श गनि बदला करती टै शीर नादृ मे णाकर स्ट ६ 1 इदलिय यह पततो ६९१ कलममाव्स्यदो शर्म उवक्नदाताद्‌1ा (१) पूर्यएत ॐ उतेद्धतते, वातदृ् म इनैश्य चरतुल्यगि ; (२) पमक्ति। श्‌ ग्रथ्‌ ददानो कार्यो फा चग श्रलग विचार करे पिर इतर ्योगगकति ते, वमे कानि पतप्ण क्व परम्‌ शरोर कव उष्मा भत होता, दसम परिचार कियाजायया ॥ (१) केषलरके दूसरे गियम ते यद्‌ तिर हया ट हि जद पृथी चपने श्ररमे अमय कपी सर पस्‌ श्रपोत्‌ उसके मोचरमान मे पहुचपी ६, तम उका वेग बहत रोना । मद भाय" २१ दिमम्रद पक्वा करनी है । इसि पृथौ जिहयति के नियमत बावन अपण्य कतौटग्रहगनि उततमय मे गहत दजन है ! पृथ्वी श्रपपे श्रदमे परिचम ते पूगो पूमदी दै, इम त्रम से रट सवय दवि मध्यम साद्नदिन ते बडा रोमा च्रौर रति तदस्या मे पृप्ती २ पञ्चन पर चरपत्‌ ३९ द्विगमरयौ यद्वि पलमा शर षड़रो एक साय दा चला दियानाय चच षट सल मप्यमस्ल कै श्रतरगत दोना । यहे सषटकात्त स} पती प्रयः तीनमासवफ होती है, नवरः कि पृथ्यीदी स्पष्ट शरीर मेष्यमगनि समान होना श्रपात्‌ बह पदरन्त षो न पटू 1 इरधररर पृथ्वी कौ ध्रतुल्यगति से जो कालपमौररण का भाग उसत्र देता दै, वह्‌ मर्व पासतक प्रम टकर प्राय धन ७" क्ला, व मिनट दता है 1 उक माद फिर पठमाकाल पड़ल से वना है शरोर गत त्रीनमत म निना क्प धा, वृह्‌ प्रधी फे उभे चते प्र पूरा पद्गरर फिर म्यम छौर खष्टकाल समान होनति हे । यद प्राय १ उलाई को हेजाता दै । उतत समय, पृष फी चतु्पगति से जो कालममीपरण उन्न होता रै उसमा श्रभाव दमाता है 1 इष प्रकार देखने मे चाना है कि उक्त रवि उच्च ते उसे नीचत्यानतक कालसमीपस्य श्रपने पर ममान फण ७" कला कितेस्वर्‌ के अन्तक होता दै! (२) करानि के वश्ते चरमे सदा च्रतर पडा करता । कल्पना किया, नीचै लिसे देत, स्परूरय ्रोर “त” मध्यम च ह + वे दोनों सायन पेषादि से खषटवान्तिदृतत प्रर मध्यम्‌ नादीकृतत म चल शौर सायनतुलनम जार दोनों एर होगये । उप्त समय चरका चमार ह्या) घ्रोर दोनो श्रपें मे चर परमहृ्ा । यद्‌ खयन मेषादि प्रर सारनदुलाहि मे योर क्लदि भृकरादिने धमते ब्रव श्य शौर परम उत्तर वा ददिष होने ते चरभी श्व शरीर पम इथरा1 इन चार्‌ स्थानों प्राने यशे जो कलक्तमीक्रय वा माग उयन्न रोता ३, वह शत्य टोता रै । इसपर वे चारबार्‌ उनका शरभ तिद्ध द्र । ~ प मध्यगतिवास्ना 1 १११ £ भषण्यप्य भौ प्रह उद्रयान्तर के संस्कार से लद्कोदयङराल के सिद्ध देते द वे देशान्तर संस्कार से निज देत के उदरयकाछिक सिद्ध दो जत्ति 1 देशान्तर दौ प्रकारका द एक पूर्वापर । दूसरा दक्धिणोप्तर भसे चर कहते है । तत्र तावसपत्रीपरमाह-- यल्द्रोजयिनीपुरोपरि फुर्मेवादिदेशार्‌ स्पृशत्‌ सत्र मेष्गतं बुध्निगदिता सा मध्यरेखा छवः। अदौ प्ररुदयोऽपस््रविप्ये पश्चाद्धि रेखोदयात्‌ स्थात्तस्नाच्ियते तदन्तप्मर केष्दणं खं एलम्‌ ॥ २४ ॥ लङ्काया मेसयर्यनतं नीयमाना रेखोजःयेनी कुसमेवादिदेशाच्‌ स्पृशग्ती याति पा मध्योेलयुच्यते । रेवायां यदारकदयप्तका- लात्‌ पूर्वमेव पूरैदेशो भवति । रेखोदयक्रालादनन्तर परिचिमदेः शेऽकदथः। तदन्त्रालस्तदन्त्योजनेः स्पषटभूवे्टनादलुपातेन ज्ञायते । यदि स्षटपरिधेयोजनेः पषटिविका लग्यन्ते तदम सेला ख इरयोन्तपयोजनैः किमितीति वरैरशिकेन देशान्तष्वतिकिा लभ्यन्ते । मध्यगत्याथचानीता नाच्यरताभिरटुपातः। यदि घः दीपा ग्रहस्य गतिकला लभ्यन्ते तदा देशान्तस्वरीभिः किमिति। द्रथा योजनेालुपातः । स्द्टपरिधियोजनेर्मतिः प्राप्यते तदा देशान्तरयोजनैः किमिति । फलं कलाः प्रागरणं यतातत्रा- दाष्ुदयः । पग्चाद्धनम्‌ । यतस्तत्र रेवोदयादनन्तप्मकोदय इल्युपपन्नम्‌ } ॥ ११० गोलाध्याये 1 इदानीं देशान्तर्स्वरूपमाद-- येऽेन लड्ोदयकाल्लिकाप्ते देशान्तरेण स्वुतेदये स्यः। देशान्तर प्रागयं तथान्यद याम्योच्तरं तचसन्नसुक्तम्‌ ॥ २३ ॥ यरउदयान्तछर्मणा लहायामौदयिका ग्रहाजाताम्ते देशान्त कमणा स्वपुरोदयिकाः स्युः । तव देशान्तरं दिषिध्‌ । एकं प्रा परमन्ययाम्योत्तम्‌ । तच्सत्तुक्तम्‌ । म्रभ।। ये रहा श्रनेनादयान्तरसंरकारेस लङ्कोदयकालिका जातास्ते दि देशान्तरसंस्कारेण संस्छृताः खपुरोदये स्यु : 1 ~ ~~ १०५ १०२. १०८१० यह्‌ कमते, पवदौ , मे, श्रगलत शरोर नवम हेतारे। शरोर ४क' कामान ‰#७/ तेकमी धरधिक नदी सेका । इप्लिये यड सिद्ध हता दै फ ऊपर लते मरन मे दाललतमीकरण ( कय ) उसी राशिसभ्नयि दोगा नित रारिपम्बधि "य? द। चदि फ) का मान शण दो श्रयो धन । वप भ कालपमीकपपके धरमावके दिनि यह्‌ है- प्राग १६ पप्निन १५ जत, १ प्िनिमर शरीर २५ दिसम्बर । शरोर परम धन फल १४८1 २८१ इतना ११ फरव0 को घोर परम॒ छयफल १६ २१९१ ३े नवम्बर वौ हा करता हे \ यह्‌ उक्त दार्नो फर्लो दै यागे सयु पल द्‌ । यद्‌ वततत म शत्रार सष प्रतीते होती र - शह रेव ऋ मध्यभ सीपृरिला दै उसमे वातसमीकरण का भाव दिलताया गाद चेद रेताप्िजयाचफरर्देतरका दोस्पानम ख्रेतासे ्रतर दिलाया हे यर (पत दिर ¶ > गायो श ५ भुत द्य ए्नकय। यद्‌ तेष तरति मृ र उपयोगो हेते, ठप मे यद सिखा गया १1 4 रन(तुक्रात्तना 1 ११३ देशान्तर फा साधन कफः प्रदारने देना वेमे भी दला £ 1 निरन्त प्वपिदक भे फएमनाकरभट्ने सूलाश साभन कर देशान्तर निना | निस्ष- शाम रोमक्पतन मे > श्ररापर श्यात्‌ नमर णो कन्यना पौटै। उम षा ओर रेस्यादर पा मम्यपरिभियत अन्तर ११२ सिद्धभरियादटै। दमीको मुय नेहि । दमप्रफार रैवपुर शचीर्‌ स्वदय तूनारोदा सिदरूग्द चनुषान रिय ६० : ग ८: मून शपाा-~ 44त्८ ५ ३६० : ३६०० १: दुः २६; = १५६ पर सग्कवा 1 कमरकार शमय नु द्रामद्क-न्‌ः उरपम्मपिता रे । ( र्मम्‌ मध्य विड, मप्वभापिकाः )।२४॥ ११२ ` गोला्याये भ्रमा| +) सेखोदयादादौ पूर्वदेशे आयुदयः ! अपरत्र पिमदेशे ठु प्च इ दिति देशान्त भारग पश्चाद्नं क्रियत इत्यषः भापामाघ्य । लद्धा से मेदतफ कुरपेत्र, उजयिनी--्दि देशो मे होती है जो रेखा ड उस को भूमि दती मध्येरेला कदे है । रेखापुरस्े पूत देर्शो मे भरथम सूर्योदय श्लौ पश्चिमे पिस देता है। इसलिये देशान्तर संस्फार पूत म ण पिम भं धन किया जाताहे। उपपत्ति । रेखवपुर मे जर सूर्योदय दोगा उस समयसे पिकेही उक प्रमि देशा भ सूर्योदय होगा } पौर रेपोहय के वाद्‌ म पथिमवर्ति देशो मे दोगा । मध्य रेखा नौर स्वदेशान्तर्‌ स्पष्ट भूपरिधि म योजनासमक होता दै उती फो देरान्तर योजन फ द । रेखोद्य फाल के किनने काल प्या पश्यात्‌ म्वदेशं सूर्योदष दामा) उसे साधनाय घनुपात-- स्यपयो : ६० : देयौ £ कलं रेपापुरश्रौर खपुर भ सूर्योदय पटिकाण्यो फा श्चन्तर दोगा । इमी फो देशान्तर चटिका के द । चद लद पटच विज्य पिपा मे, नत्पहिषः म्‌ म॑स. मरमत.,१, थग प्रकासान्तर से च्रनुपात--- ति ६० “ गकं : देष ३ क्म भ्रकार फलात्मय- पत भे मे संस्कार केने स्वदेयोद्यके तिष्ट } यत्रा एकदं श्नुणठमे सराघन फिया- स्यययो ; गक .:; दै (1 इतत प्रक्ार्‌ फल ममान च्यावा दै 1 क्षवरभ्यिि नौष। "+ च (111५ ॥ ` > 9 ४ उपपत्ति ] निरक्देश चौर स्वदेश का श्नन्तर योजन अतांश के समान] षस को ६5 भ घटा देने से लम्यांश रहते ई । बह स्वटेश चौर मेर का योजनारमक न्तर है । मेर को केन्द्र मानकर ६5 से जो वृत्त दोगा वह्‌ निरकषदेश मे शोकर जायगा, उठी को मभ्यमपरिपि कढते द । शौर जो वृत्त लम्परथ्या तुरम व्यासा से बनेगा वह्‌ स्पष्टपरिधि स्वदेश कीं होगी । यह परिधि मध्यमपरिधिके समा- नान्तर होती है ्चौर उससे दोदी दोती दै । यदा पर मध्यमपरिभि से स्वदेशीय स्पष्टपरिधि का साधन कसे दै-- त्रि : मप ‡; ल न्या भ सटपरिभि ॥२५॥ मध्यगत्तिवासना समाप्रहुर । इदानी गोलंविवक्षुरदौ ज्योत्यत्तिकथने कारणमाह-- पटो यथा तन्तभिरुषवतिर्य- गरर्निवद्धोऽत्र तथैव गोलः! दोःकोदिनीवाभिखर परषक्तं ज्येत्यत्तिमेप प्रथमे प्रध्ये ॥ १॥ स्पष्टम्‌ । प्रभा । [3 यथा ऊ रेस ति; सुतरेःपटो वलं निवरो मयति तथेवाच गोलोऽप्यष्वीधो दोःकोटि जीवामिनित्रदः । श्रपरं गोलं मवक्तुमास्यातुं प्रथमे गोङारम्महत्य्ैः | उयोत्पत्तिमेव अवद्य व्याक्ररोमि । भाषामाष्य | स्न के सयोग से वख बुना इचा दति उती प्रकार यह गोल श्रो से वेष्टितं है इसक्तिये पदिले इस गोल के स्रूपक्षाना हू ॥ १॥ जसे खड वेड भी भुजज्या कोटिभ्यः बयोत्त्ति का ण॒ करता ११४ गोलाध्याये । इदानीं भूगोल स्फग्परिपिष्रदेशं स्फ्रतारुपातं चाह-- स्वदेशमेरन्तरयोजनेयै- ज्म्बाशनेमगिरेः समन्तात्‌ । वृ स्फटो भूपरिधिर्यैतः स्यात्‌ त्रिज्याहतो लम्बुणः ृतोऽघ्मात्‌ ॥ २५॥ स्वपुरस्य भेस्गरभस्य चान्तरे यावन्ति योजनानि तावन्ति लम्बशजानि । यतो निरषदेशस्वपरन्तश्योजनान्यक्षांशजानि। भागेभ्यो योजनानि च म्यस्तमिद्एपपयत इत्यथैः । तेरमांशः नेरयोजनेभरगिरेः समन्तायद्पृत्तसुत्प्यते स स्फुर भूपरिधिः। यो मभ्यपरिधिः पठितः स निरदेशोपरि। थ तु स्वपुरोपरि। ग्रत किंचिन्स्यूनो भवति । अय तदानयनम्‌ । मभ्यमपरपिरमी चिज्यातुल्यं व्यासा प्रकस्य तस्मिर्‌ प्यास स्वपुरे यावती लम्बञ्या तावत्‌ स्फुटपारथिम्यासारधं भवितुमर्हति ! अतस्तेन तरेर शिकम्‌ । यदि त्रिञ्याव्याप्ताधं मध्यमः परिषधिसैभ्यते तदा ल म्बञ्या मिते क इति । फलं स्फुटपरिधिशत्यपयन्नम्‌ । इति गोलभाष्ये मध्यगतियासना । चत्र भ्न्यपंस्या १७५। भ्रभा! स्वयेदस्य मेरो यान्फनतस्योजनानि तेदीन्वारामैम्बसोरप मसगिरेः समन्ताद्‌ यदठ्रचं स स्फुटो मपरिधिः। इति प्रमायां सध्यगतिवाक्तना 1 अभपणमच्य। ^ स्वदेश खरौर भेरुका जो ल्वांरा नुत्य श्चन्तर योननदै उम व्यासार्घ मे मेर गिरिके चारों तरफ जो धत्त शोगा उख प्र स्पष्टपरिपि कते टै । दसतिगरे उस शमे लम्दभ्यासे गुखकर त्रि्याका मागदियादै! ज्योत्पत्तिः। { ११७ प्मेतार्गजलेन सूत्रेण इतं विलिख्य दिग्धे चकांशकेश्वाद्कितं कृत्या तननैकस्मितरैकस्मिर्‌ गतचतर्थाशे मवतिमैवतिभामा भप- त्‌ । ततौ यावनित व्याथनि कार्याणि तापद्वि्विभेसेकेकं एतत चतुर्थाशं विभज्य तत्र िद्वानि कायौणि । तथथा। यत्र चतबिश- तिर्जीवाः साध्यास्तत्र चतुिशतिभवन्ति \ एवं दितीयचतर्थीरोऽ पि। ततो दिक्चिद्वाहमयतरिचहदयेपरिगतं सतर ज्यारूपं भवति। एवं चतविंशतिञ्या भवन्ति । तासामर्धानि ज्या्थानि । तसमा णान्यङ्रलेर्भिला गाद्याणि । ्रथादितो व्याख्यायते । येष्ठा त्रिज्या स कर्णः कस्यः । या भ्ननञ्या सथुनस्तयोः कर्णशजयेोर्व्गान्तरपदं कोटिः । कोन्यः त्यथैः। तत्र ये भुनकटिन्येते भुनकोव॑शानां कमस्ये ज्ञातव्ये । भुजञ्या ध्रिज्यातो याबद्विशोध्यते तावत्‌ कोवयशानामुक्रमज्या- वरिष्यते। एवे कोटिज्योना भिज्या सुनांशानासुक्तम ज्यास्यात्‌। प्रथोत्मस्याप्थानं दशंयति । ततर पूवलिखिते पत्ते विठयो स्परिगते सूत्र किल ज्या । तद्रि तयोशिचहयोमेष्ये यद्रृत्तखर्डं तच्चापं धुः । चापमध्य्य ज्यामध्यस्य च यदन्तरं वाणाकारं षो- लमञ्येदयच्यते । भिममौधिंकाय। इत्यग्रे सम्बन्धः एं कछाधारण्येन ग्यां दशरीयिलाथ निर्दिणंशानां गणितेन $ऽयानयनम्‌ । चिभमोविकाया यदर्माभरस्य सृते सा पतचत्वारिश देशामां ज्या स्यात। तस्या यावत्कोरिन्या साध्यते तावत्‌ तात्येव भवति । यतस्तत्रकोव्यैशा यपि पथचलास्थित्‌। अतरोयपतिः ! भिव्यासुजस्िञ्या च कोटिस्तयोरवर्भयोगपदं शत्तान्तः समचतुरखस्य सजःप्यात्‌। सेव नवतिभागानां ज्या । ११६ गोलाध्याये।. इदानीं जीवष्षेवसेस्यानं तवदाह-- इण त्रिज्या सा श्रुतिदेश्चैनज्या कोरिज्या तदर्मिश्लेपमूय्‌ । दोः कोर्ंशानां क्रमञ्ये पथक्‌ ते निन्याश््धे कोटिदोरत्कमव्ये ॥ २ । उ्याचापमभ्ये सलु बाणरूपा स्यादुत्रमञ्या तरिभमोर्विकायाः। यपु णखेदमप- जीवा ततः कोटिगुणोऽपितवव ॥ २३॥ त्रिभञ्यकाधखरुणांशजीवा तत्तोटिजीवा खम्सांशकानाम्‌। क्रमोल्मञ्या कृतियोगमूला- दं तदधीशकशिडधिनी स्यार ॥ ४ ॥ तरिज्योच्छमनज्या निहतेलस्य मूलं तदर्धाशकशिङ्धिनी वा । तस्याः पुनस्तदलमागकानां कोटेश्च को्येशदलस्य चैवम्‌ ॥ ५॥ एं तरिपटसूर्निनादिैल्था ्भीषटजीचाः सुधिया विधेयाः । तरिज्योत्थस्ते भगणह्िते वा ग्राह्या यभीष्टा विगणस्य जीवः ॥ ६ ॥ > ~ =. द्यत्र त्रिञ्योत्थरतते भमगणाद्टिते वेत्येतदन्त्यगृत्तस्यो न्तस्यो्ररभमायं व्याख्यायते! उ्योत्पत्तवभीषएर चिज्या कटस्य ते समायाभमौ त्रिज्या ल्योखत्तिः। ११६ तच्रा्टमात्‌ तदधाशकशिद्धिनी चतुम्‌ ४ । तक्तोरिज्याविंशम्‌ २० । एं चतुर्थद्वितीयम्‌ २ । द्ाविंशं च २२ 1 दितीयाव्‌ प्रथम १ त्रयोविंशं च २२३) एवं दश्रमचतुरदशपथमेकोनविश- सषमसष्दशेकादशत्रथोदशार्नत्यमात्‌ १० { १४।५। १६. । ७ । १७ । ११ । ६३। अय दादशात पश्रशटदशतृतीयेकविंश- नवमपशदशानि ६। १८।३।२१।६ 1 १५ । तिज्या चत- भामिति २४} यतोऽशिष्ं ज्योत्यत्तिमये व्यामः। प्रमा] दए।त्रिञ्यत्यदियः सला ग श्रचार्यश समासता उवास्याताः | ते शषः चेत्रस्थितो च्यक्तीकरिप्यते । भापामाप्य } इष्ट त्रिजयाकणौ भुजय्या मुज श्र दोर्नो का वरगोन्तर प कोटिया दती 1 भुजांश श्र कोरथशकी कमभ्या्नो को त्रिज्या मे घटाने से कोटिज्या श्रनौर मुल- श्थाकी उत््रमज्या होती है । ज्या रौर चापके वीच वाणरूप खडी रेखा को उत्कमञ्या कहते है । बरिज्यावगै ॐ अथका मूल टपु की भ्या होती दै, उसकी कोटिज्या भ-उचनीदी दती दै 1 निज्याकाच्र्षे 35 कीभ्या नौर उसी कोरिञ्या ६६ की दती । कमज्या श्चौर उत्करमज्याश्रौ के व्भयोगमूल छा श्रे शर्घाशाकी ज्या दती दहै { श्रथवा च्रिव्या चरर उक्कछमज्या के गुणन के श्रधंका मल अवादाज्याके -समान दाव + इसैत्रक्ार शैषटज्या के भ) थ क1 ज्या श्र कोटिज्या सिद्ध करना चाये ! यो ९, ६, १९, २४ श्नादि दटज्याश्म को करना श्चथना तरिञ्याद्तच बनाकर उपे मगरे ते श्चद्धिति करके इष्टस्याधचों के (गिनकर जानना चदधिये ! उपपत्ति } क्रिस निदि चापी ज्याको भुजञ्या कते ई क्ट &८ से न्यून चपकी कषिवी द । उसद्धो ६ € बटारे लि शेष +, ` कते है । क्योकि ॥ ५. ५ क. अभमपद मे मुजञ्या बद्ती दोर पद्स्व ~ % अर तब ४: ११ गोलाध्याये। तद ्रा्यम्‌ । यतो वर्मयोगस्य चतुर्थाशः एतः 1 तदेव चन्या वर्गार्धमतस्तन्मूलं शखेदभागय्येदुपयन्नम्‌ । स्मय िशद्धागानां या तरिज्यापैमिता स्यात्‌। तस्याः कोटि ञ्या पष्िमागानां उया स्यात्‌। शत्रोपपत्तिः। गृत्तान्तः पातितमपड्तस्य सजो ग्यासार्भमितः स्यादिति प्रसिद्धं गणितेऽपि कथितम्‌ । अतछिज्यार् ्चिरद्रागः ज्येद्युपपनेम्‌ ! । ग्मतः प्राबटुत्रमज्या। पटिभागज्ययोना तिस्य रशेरुत्कमः ज्या।सा कोटिूपिणी । कमञ्या अनरूपिणी। तदग्रयोरनिवद्धसू्ं तकणैः। त्रिशद्धागानां ज्यारूपम्‌ । ्तस्तद पञ्चदशमागानां ज्याधैमित्युपपन्नम्‌। एवं सवत्र तदर्थाशकशि्चिनीनासुपयत्तिेया। अय प्रकारन्तेण तदर्थीशकरिञ्जिनीमाह । त्रिज्योकमज्या निहतेरित्यादि । अस्योपपत्तिः । तत्राया्रचिदर्वजप्रकारेण कथ्यते । तत्रो क्रमनज्योना त्रिज्या कित कोटिज्या । तस्यावर्गोऽयम्‌ । उ व १६ त्रिमारेत्रिव !।्रनेनोना व्रिज्याकृतिदोज्याकृतिः स्यात्‌। उ ब उञ्चिमा २। श्यै क्रमज्यातवर्ग उत्रमञ्यावर्मयुतोजातः। उत्रिभं २1 चस्य चतुधभागः उत्रिमा३ । अस्व मूलं राम्‌ ! त्रत उं तरिज्यो्तमज्यानिरतेरित्यादि । एवं तस्या ्रप्यन्या तदर्णशकः शिश्चि्नति 1 एं फोटिञ्यायामपि यावदमिमतखर्डानि स्यः। तदयथा । यत्र चतुर्विंशतिः खण्डानि तत्र सशे्ज्यी्टम खरडम्‌ ८। तेत्कोटिञ्या षोडशम्‌ १६ ! शसेदभागञ्या दादशम्‌ १२॥ॐऋ स्मात्‌ खण्डत्रयात्‌ कथितपकारेण चत्विशातिः सर्डान्युतपयन्ते 1 ० 4।८4। १. ॥ ५५६ (१) अ चपन्ध्इश्रौर च्च क चापन४पू :.अदृनग्या -{- ९ अव चौर सश्च या मवनत्रिज्या | इसलिये) मवेन्म चनं सवर्‌ मभश्र॑=रत्रिः। ~~ श्रव ५८२ तिर नोर चद्‌ ज्या व १, ४८व भ मयवा, ग्या ५.९९/ दि \ शिवे ६ भूभौ विंकायाः, बगोधेमूलं शरेद्भागनीदा--" इत्यादि उपपन्न दुस्य । . ४ (२) पृत्तान्तगैत सम पटूकोणकतेत्र का भुज य्याघ्ापै कैः तुन्य होतष्ठे यद्‌ स्यक्तं गणित के चेत्र व्यवदार श्चथवा क्तेत्राभिति के वीरे श्रष्याय से सिद्धदै। इसलिये वृत्त ६६ त्रिज्या के तुय है ६5 प्या. व्या ३५=ब। इस्स भत्रिभञ्यकार्यं खगुणाशाजीवा--) इत्यादि उपपन्न होवा रै ! (८३) सप एक निर्दट चापदै | श्रव चापा है। श्प बाप व्या पमे रौर उतकमप्या मघ 1 तव, अप=\८पम २ {चमर , नौर ज्या श्चपश्रन=्या अवर 1 "ज्वा अवर ५८ पमस {अमरे 1 इस भरखार शकरमोत्कमग्याङतियोगरूला- दसं तदधीशकशिखिनी स्यात्‌ ” यद्‌ उपपन्न हुश्रा । ( ४ ) कोज्या=त्रि-उज्या । षर करने से-- त्रिर--र त्रिभउन्वा- उय भिज्यावर्म मे घटाने से मृजन्यावभे ोपरदा-- २ त्रि><इर्या-उज्यार „*, अया २२ त्रि ><उन्या-उ्यार ष्टश्यारः जोढ्ने से-- उग्रा + उप्या*=२ त्रिञे<डज्या । २1 शरोषतिने शविखरि-““हेवै पञ्चे ददयास्यरण्डर्द समा गोदवरिरो वदति! कृते पदादृषर्ाजादा विष्म्भमर्देन तमोपवम्ये ॥ १ १९२० मोलाध्याये योटिग्या शूल्य देती च इसप्रकार प्रथमपद्‌ मे भुञ्जव्याभुज) योटिञ्या कोटि भिव्यतसै यह्‌ क्षेत वनता द 1 इमीतरद दुखरे पदमे दोदिञ्या वदती दै मौर पप्तं तिव्या तुर देजाती द । भुज्य शून्य होती ड । सेद फिर तीसरे प्‌ म मुजश्या वदती ठे चये भ कोटिम्या।ये सव्र यतिं निम्न विपित तेवमे सष मालूम पडती द । ५ अभम पदन्न खद गुजयकी पल थुनम्या चौर उसके प वषो षर कोटिज्या अर्ल उमया श्र कट कोटपुल्छमग्या द रेमे द्ितीयपद म अल उरस्या, धल ज॒जज्यापट दभ्या चर फोटशुच्छमज्या दै इसी्रषा सीसर पर चये पदमे भो जानना) वे्यकाधिकारः। १२३ कखता किन्तु अ्रलग देखत्त दै इस छारण विद्वानों ने मप्यप्रद मे शुजफ़ल ॐ सस्र रिया दै । उपपत्ति 1 माकराचायै केतति भूमि जहार के केन्द्र मेद नौर सूरय, चन्द्र यादि प्रह उसे चारो तरफ वरन्नाकार निज रक्तान्नं मं भ्रमण कर्वे है । इन कन्तो का केन्द्रभूमि मरं नदी है । जिस चत्त मे प्रद भ्रमण करता दै उसे प्रतिघ कदते ह मोर उसी व्यासा से जे भर केन्द्रक वृत्त होदि उसे करतात कदतेै भ्रतिवरुच नर भ्रमण करवा हृश्या भद्‌ जहां कन्तावत्तमे दिखलादई दे वदी अद का स्पष्ट स्थान उसी ॐ ज्ञानाये अर्ह के मध्यस्थान में मन्दफल का संस्कार किया जाता दै । म्यम भद्‌ मन्दफल संस्कृत भन्दस्पष्ट कहलावा है । श्रौर जिस उत्तमे यद्‌ भन्द्‌- प्प प्रह भ्रमण करवा द उसे मन्दु कटे ई 1 सू, चन्द्र मन्दफल संसछृत ढीक भूमेनद्रक सिद्ध हनति है । परन्तु पथ्वताराप्रद मन्दल सेस्ृवं भूेनद्रक न होकर अन्यस्थान के सिदध देते दै । इस स्प कक्तटृत्तयो ही पश्वप्रद सम्बन्धि द्वितीय श्रतिदत्त कल्पना करके उसी केन्द्र चौर व्यासारथ से दूसरा कक्ावृत्त बनाया 1 हस प्रकार द्वितीय भरति मे श्रमण करवा हुा मरह इस कलाद्त्त मे जां दिश्ल- लष देता उम के बानाधे मन्दफुट रदः म. दवितीय कार शनिषटल का किया जावा दहै ॥ ७॥ म. ५ क सर्वस्वक्त्वेदानीं ~ एवमेकेनेव शलाकन सक्षपाच्चरयकस्वस्वसु फि- ०.५ क ५. ित्छावस्तर खतरानच्‌ प्रत्याह ॥ पर्वापरायतायां तद्वित्ताउत्तरपार्वके । - दशैयेच्छिष्यबोधाय लिखित्वा छेक डुधीः) ८ ॥ नव्यापीदं सम्यगस्मामक्ञायत इति ीष्यर्त आचार्यं याह । पू्ौपरायतायामित्यादि । स्प्टाथम्‌ । भाषामष्य | प्र परिविस तिस्टृत भित्ति कै उच्चर तरफ़ दयक फो किप्रकर शिप्यनोष के ह्ये निद्न्‌ लोग दिखदपरे ! हमरो निमा त्रिधि च्रे दविखलाई गई है ॥ ८ ॥ १२२ गोलध्याये । च्ाधा करने से-~ ‡ ( ज्याः --उज्यार )=‰ चचि>उन्या। 2 वरमू तेने से यथीश ज्या हृद २५८२ -उज्या = ६८ रत्नि <उज्या द्रसपरकार ‹ भिज्योक्रमय्यानिदृतेदैलस्य सूलं॑तदृद्धीशकशिञ्िनी वा 7 यु विपि उपपन्न हु । चौर रोष वाते साफ ह ! उयोत्पत्ति संक्प्त समप्रटुरं । [1 येयकाधिकारः। इदानीं स्पष्टीकरणे फलस्योत्पत्तिमार्‌- भूमेर्म्ये खलु भवलयस्यापि मध्यं यतःस्याद यपम्‌ पृते भ्रमति खचरो नास्य मध्यं कुमध्ये} भूस्थो दर नहि भवलये मध्यतुस्य प्रपर्येत्‌ तस्मात्तज््ैः क्रियतं इह तदफलं मध्यदेटे ॥ ७॥ ` यदेतत्‌ भपड्रेऽ्विन्यादीनां भानां वलय तदभूमेः पमन्ता- त्सभतर तस्यऽन्तरे वैते । यतस्तस्य प्यं कुमध्ये । अथ यस्मिन्‌ वृत्त ग्रह भ्रमति तस्य मध्यङधम्ये न। तदभूमेः समन्तात्समानान्तरं नेत्यथैः। रतो भूस्थो दर भवलये मध्यमस्याने ग्रहै न पश्यति किः न्लन्यत्र पश्यति। तयोरभैवलये यदन्तरं तदग्रहस्य फलमित्यथंद् मवति। यत उङ्घं तस्मात्तज्तैः क्रियत इह तदोःएलं मध्यसेट दति। भप{भाप्य | का ऋ) भचक्का मेन्द्र एयिवी द, परन्तु जिस पृ मे प्रह निव्य धमण करता दै उसका म्य भूमि नी है 1 चयौन्‌ उस एच उद्वा पामि से विषम द 1 समाना क्र नद दे । इसरलिये मूनिवासी द्रा कद्ादत्तमत मध्यमश्यान मं प्रह फे नर्घ येद्यकाधिकारः। १२३ द्रेखता किन्तु अलग देखता दै इस कारण विद्वा ने मध्यमह्‌ मे भजफल का सेस्छार किया है 1 . उपपत्ति । मस्कराचा्ै के मत से शमि ब्रह्माण्ड के केन्द्र भ है शौर सू्ै, चन्द्र यादि श्रह उसके चाये तरफ वृत्ताकार निज कक्तायों मँ भरमण करते हँ 1 इन छता का केन्द्र भूमि मे नदी है । जिस वत्त मे मह भ्रमण करता टै उसे प्रतिदृत्त कते है श्रौर उसी व्यासा्ैसे जो भू केन्द्रक दत्त होति उते कतताटचच कदत ह तिच म अरमण करता श्ना प्रद जदं कन्तावरत्तमें दिखलाई दे वदी महकार स्पष् स्थान ह उछी ॐे ज्ञाना मदौ के मध्यस्थान मे मन्दरफल का संस्कार करिया जाता है! ` मध्यभ प्रह मन्दल सैस्फृत मन्दस्पष्ट दलतः है \ शर लिख वृत्तम यद्‌ मन्द्‌- स्प प्रह भ्रमण करवा है उसे मन्दपरविवृत्त कडते है । सूयै, चन्द्र मन्दफल सरत ठीक भूषेनद्रक सिद्ध होजति ह 1 परन्तु पश्वताराम्दं मन्दफल संस्कृत भूकन्द्रक न होकर चन्यस्यान के सिद्ध देते दैः । इस कारण कर्‌(टृफो ही प्चगरह्‌ सम्बन्षि द्वितीय प्रतिषटत्त कपना करफे उसी कन्दर शौर व्यासा से दृस्तया कन्ताटरत्त वनाया । स प्रकार दवितीय प्रतिकृ म श्रमण करवा हुमा ग्रह इस कक्तादृत्त मेजदां दिग. . ला (1 1/1 भे -दितीय चिभज्यंयेव प्रतिमर्डलाख्यं सेबोबरेखा सरपरात्र तिक्‌ ॥ १२॥ तुङञोष्यरेवा खलु यत्र लग्ना तत्रोबमस्मिर्‌ प्रतिमण्डकतेऽपि । ततो षिललोमं खलु तुङभागै-- 1 मंषादिस्पमात्वचरोऽयुलोमम्‌ ॥ १३॥ देयम्तट्चान्तरमत्र केद् दो्ज्योचरेला खगयोश्च मध्ये । तिर्यकष्थःखाखगयोप्तु कोटिः सोध्वीभरस बाहुगुणस्तु तिर्यक्‌ ॥ १४॥ १२२ गो्लाप्यायं । श्राधा खसे से-- ‡ ( ज्वार -उन्यार )=र ति><उन्या। चेमूलतने से अधीश ज्या हुदै ५/८ यार {-उन्यार=५/ २त्रिभउज्या ति ू {राकशिद्िनी दसभकार < ज्यो खमज्यानिहंतदैलस्य मलं तदद्धीशकशििनी वा › यष पिपि उपपन्न हु! शवोर शेप वाते साफ दै । वि भ ९ ण्योतपत्ति संक्षिप्त समाप्रहुई । वेयकाधिकारः। इदानीं स्पष्टीकरणे फलस्योतत्तिमाद-- भूमे्म्ये खलु भवलयस्यापि मध्यं यतःस्याद्‌ , यस्मिन्‌ यतते भ्रमति खचते नास्य मध्यं कुमध्ये । यतित्रस्तिोता तदि वलये मध्यत॒ल्य प्रपश्येत प्रलयक्तािपयमित्यरथः । दिव्यं ताने पारम्पयेवशादपिपरपरया * श्रघा- ह ष्व नारदाय हिमरारयच्दौनक्रय ` हरयादिकया रहर्यमप्रकाश्यमव जी प्रकाश्यं नीं ऋपिपरम्परया सुधि भ्रकटीकरतम्‌ । ततरतस्मात्फा रणाद्रदग्यभूतसेनेत्यधः 1 दपिदृतप्नदुजेनदुगचाराचिरावामिनाम्‌। ददिश कृतघ्ना दुज्नाद्त्वादि व्रिभपणसमासःतेषांनैतसपरफाद्य- मध्यापनीययिति दमं सुनिकतां सीमां नियमपदतिमुऽद्चतरत्यजतः पुस ति रोपः। चायुः सु ्तत्तयः म्यत । सूर्यनिद्ान्तेऽप्युक्तम्‌ श्द्य मेतदेबानां न देयं चस्य कस्यचित्‌ 1 “ सुपरी्तन रिप्याय देच वासिने ५* इति #॥ सन्पानच्थय। ज भद्ध विन्य, शन्दिव, ग्न मिपि च्छिदो न पर्य 5. पिष पर प्रदामित क्लवि द दमो दविः कप, रयन, दुय भौर क + छेद्यकाधिकारः। १२७ विलोम श्नौर अरोक अनुलोम कंल्यना करना । प्रद श्रौर उचक्ना अन्तर "ॐन्द्र क- हलप्दा ६ । मह रौर उचगल रेप्यके वीच म मुलज्या र्ती द \ परह्‌ एय याम्यो- ५ न्तर रेषा चीचर्भे ऊपर नीचे कीटि हतर । च्नोर्‌ त्रिज्या भूमध्ये त्तिरदी होती ह । इसप्रकार छेक निमी दोव है। उपपत्ति । [१ , पक चमे ए श्रन्त्यफलज्या न, न, ५ नीचे तिखहुये उचच.मह) अन्त्यरूलज्या श्रादिरा स्यान स्पष्ट प्रतीव होगा प्रतिवृत्तभद्चि । , इतिकर्तग्यतोपयत्तिमाद-- किलग्रनोरये च > ~ तस्यनीवा। {4.2 १२६ गोलताप्याये भिततरुतरपास् विन्ड कृता तस्माटिस्दोखिञ्यामितेन कर्कटेन वृत्तं विलिखेत्‌ । तत्कंादत्तम्‌। यस्य अ्रप्य चेद्यकं विलिख्यते तस्य मध्यमसुक्गिप्दशग॑शेन तस्मिनेव बिन्दौ यदत्तं कियते साभूः। लम्बनावनतिदर्शनाथैमिय भूः । चन्यथा विन्दुख भूः कस्येते । तशवं च्ररोरडयम्‌। तत्स्थाने मेपादि भरकस्य तस्मान्मध्यमग्रहस॒चं च द्खा तदग्रयोशिचडे काय । भूम्धु्योरु परिता रेखा काया । सेोष्रेला । चय भ्रमध्यउचरेवाजनितम त्सयेन तिथमेलान्या कायो ॥ अय अरहप्यान्त्यफलज्यामितं सरं भूमष्याद्चरेखायां दत्ता तदप्रचिदधात्‌ म्रिज्यामितेनैव कर्कटकेन यः त्तं विलिख्यते तसतिमरडलम्‌ \ तत्रापि सैबोचेेवा । किन्तु त. न््येल्या तिर््रेला क्यो \ परतिमर्डलमपि चक्रशेरहवम्‌ । श्रयोचरेखोपरिनीयमाना यत्र लगति तत्र प्रतिमण्डलेऽ्युचं क सस्यम्‌ । तस्माट्चराशिभागान्‌ विलोमतो गणयिला तद्र मेपादिः कस्यः। ततो ग्रहयऽ्लोमे देयः । ततर ग्रदोचयोरन्त केन्द्रम्‌ । उचेखायास्तिथप्ररणामिनी रेखा सा दोज्यौ } प्रतिमण्डलमध्य या तिररा तद्योरन्तः कोरिज्या ! सा किलोर्ैरूपा भवति। भापामप्य । तरिरा सुर्य कर्फटक (एत यनानि फे कंपासच्य प्राचीन नाम यादृटयद) मै पिते फ्ाद्त बनए्ना । इ पत्ते मध्यसे मध्यमपरदुभोगके पन्द्रह पसिमेमो पत्त येग षद्‌ परथिवी मी । कत षो रादि स्यदिति फरफेरप्‌ शीर प्रः र दान फरफे ष्क रेषा ममि शौर उथरे धीनमें करना, यद्‌ एतत से पवष रसा दी 1 याद में यान्योच्चर्‌ केपाभीम्‌चिन्दुे देवीहि करनी! मृमर्यं मप्र देरयामे अन्स्यफलभ्या फी कल्पना करके उसे धपविन्दु पो बेन्दर मानषम डमी फादततके व्रिश्याव्यासा् से प्रविमरडल षत यमाना । द्म पृतं उश्गतेरणयणा पूरषर रेपः दमी ओर याम्योर रेम्ग दूमगे फनी 1 धम परचिभरुटले मी भौर पूप रेपे सेपावने उष दो कस्यना णे वदति गेषादि नियो क १ > [> क ये्यकाधिका२.! , १२९ (8 दोनो के वभयोगमूल से कं दतत 1 वह भूमध्य प्रर स ऋरि प्रहारः अन्तर दता दै, कक्तयुत्तश्चौर कणे का जित षिन्टु में हलाता द 1 महस प्रद्‌ दीखता कृत्त चौर कोटि रेखा का खं्पात चिन्दु न्तर रेके बीरान द । सष्ठ प्रह चनौर मध्यप्रद करा च्रन्तर्‌ फल स्थानद । स्पष्ट .इमप्यमप्र्‌ अधिक दनेषर मदो मे फलका ऋण सेस्कार शौर न्यून दनिपर्‌ धन संस्कार कियाजावा द । ॥ उपपत्ति 1 ' नीम तिखेकेवमे णजगधंग मशरादि केषर श्र + वलज” करदिकन्द्र । मकरापि केन्द्र मै कोटिञ्या उपर दोची द इसलिये कोटिञ्या छीर श्रन्त्य- फलज्याफै योगसे स्पष्ट कोटि दती दहै 1 कर्कदि केन्द्र म फोटिष्या नीचे होती ( परहेज देमो ) दै इलति वूं एर केटिज्या शौर श्न्तय॑फलग्या का अन्वर्‌ करने से"सपषटकोटि का स्वरूपं दता } इमध्कारपकस्फुटकोटिदै चीरप्रपकर्णं दै जो फचतावृततं को ¢ ट) बिन्दु पर काटा । शरीर ५कष्र्‌" सुज 1 ॥ १२ . गोलाध्याय। तदतः कोटििणो मृगादौ षतेन कटेन कृवयदि केने तदपे यतः स्यात्‌ ॥ १५ ॥ गेविलिस्यते द्रतस्तदैक्यान्तमत्रकोटि- करियते द्यायुजस्तकतियोगमूलम्‌ । कणैः छुमध्यप्रतिमरडलस्पर- सेग्रान्त स्यटवगो टि दश्यः॥ १६॥ कक्षास्यदृतते श्तिसत्र सक्ते फले च मध्य्फुरसेटमध्ये । मध्येऽग्रगे सपषटखगादृणं तत्‌ प्रस्थिते स्व करियते ततश्च ॥ १७॥ तयोः कशनाृत्तमतिृ्येर्मध्ये ये तिरयते तयोर्तरं सरभत्रा न्त्यफल्यातुल्यमेव स्यात्‌ । ततोन्त्यफलज्याग्राटुपरि प्रतिपृ्तस्य कोटिभ्या गृगादौ केन्द्रे मवति । कक्यीदौ त॒ तदधः । ्तन्कोटि- ज्यान्त्यफएलन्ययोर्योगवियोगो शती । तथा रते सति क्षाम्य" गतिभेग्रेवावधेः स्छुगरकोरिभवति । कोटितलकमभ्ययोर्तरं दोः ज्य ष थनः तक्कोटि वर्गेक्यपदे कणे इत्युपपन्नम्‌ } कर्णो नाम मरह कमध्ययोरन्तस्सत्रम्‌। तत्सत्रे कभामरडले यत्र लगन तत्र स्फी गरहः । स्फुटमध्ययोरन्तरं फलम्‌! तच मन्यग्रहातुटे ऽधिकं धनः मूने ऋणे क्रियत इत्युपपन्नम्‌ । एवे मन्दफलेन मन्दस्फुटः शी फलेन स्फुटः स्यात्‌। भएधामाच्य। कापच शौर प्रविषटत्त ग्‌ यान्योचर रेमाश्रोके जन्थम चन्त्यफानग्या शती द1 मयि केन्द्रे चटिया उपर एवं कि देन्द्र में नदे हेदी! फोटिष्या जर श्रन्तयफसभ्या श करममे योग वियोग करे सिम्पटकोटि दै देधकफाधिकारः। १३१ ` मन्द॑स्छ्ो द्राकमतिमरुडले च । भरमत्यतश्चञ्रलकर्मेणीह मन्दस्य मध्यखगः प्रकस्यः॥ १८॥ मन्दकर्मपूकं शीधकरमैत्येततसपषटम्‌ । ग्रभा। से निज मन्दपरतिन्त्ते मध्यग्रहो मति । शीघ्रपरतिंृतते च मन्द- स्पष्ट इति शीच्रफङानयनार्थं सन्दष्ट एत्र मध्यः प्रएर्प्य इति । भापाभष्य। मध्यम प्रह श्चपने सन्द्भतिवृत्तमे श्रौर मन्दरसपष्ठ निज शीघ्र प्रतिवत्तमे भ्रमण करतादे। इसतिषए सीज्रफलङे साघनारथ मन्दस्वषटको मध्यम प्रद्‌ कमना किया दै १८॥ इदानीसचोपपत्तिमाद-- भमन्‌ .गरहः स्वे प्रतिमणडते नृभिः स यत्न कक्रावलये पिलोक्यते 1 स्फ्गरे हि त्राप्यफलोपपत्तये भ्रकृरिपतं उङमिदायसणिभिः॥ १६॥ यः स्यात्मदेशः प्रतिमण्डलग्य ~ दरे सवस्त्य कृतोचसन््ञा । सोऽपि प्रदेशश्चलंतीति तप्माव्‌ प्रकदिपता तुङ्गगतिर्मतिततैः ॥ २०॥ उचाद्रप्वान्तसितं च नीचं मध्यः स्वनीचोचसमो यद्‌! स्यात्‌ कन्नास्यमध्योपरि कर्णसत्र-- पातात्‌ स्फटो मध्यप्तमस्तदानीम्‌ ॥ २१ ॥ ६३० गोलाध्याये । इलि ‹ द › पद्र्(खष्टस्थनद घ्ारदटमग्रहुका फहु । ए ८ म ¬. मध्यम प्रह । ये खष्ट मरह से मध्यम्र्‌ श्रति पौ रहने परः धत; ऋण षध उपपति सकट दती द्‌) ्रहफल फी उवपत्ति चनौर प्रकारसे भी दोतकती दै । जेते, (मन › लम्ब (एद' क उपर करने से यद्‌ फलञ्यादोगी भोर ण्पमन) त्रिभुज +पप्रक ' के समातीय होगा| " पषटमप्रकन पम; सन; इसतिये, गन ११ 8 =परग्ा प्रन क) ~ प्रच श्रव) के=केन्द्रज्या, = अन्त्यफलञ्या, फ=फलग्या शहर ककरके कलयन, किया | वव स्पषटगोटि=कोज्या {श । मृगादि चैर क्कीदि केन्द्रक ` प्रनुसार। प्र कै =९/८ र्यैज्या> ( योज्या त) इत्तिये सियमानुसार प~ _ श्र<केज्या छ ><केज्या न "द्व ==----------- क्योकि पमन खक्ष । कैज्यार ट कन्या र च)र । यद्‌ बात आनना श्राय है कि जय वेन्दररोटिग्या शन्त्यफलग्या के समामे ककौदि केन्द्र मं होगी, तत्र कणे नदर दोज्यौ के तुस्य गाः } चन्यथा कशे सद्‌ दोतते वदा रहेगा ! च्चौर इतौ दतु से फल च्न्त्यफलज्यासे कम होगा । पेते अनर कणु कन्दर द्या समोचे हागा कव फले परमाधिक दाकर श्रमन्त्यफलञ्य। फे समान ्ोगा । श्नयौत्‌ जिन सपय प्रद्‌ क्तात मतं याम्योचर रेखा धोरपर तिषटत्तके संपात विन्दु पर पहुचता द तभी परमफल होता । इसलिये प्रतिगत श्ीर कचृतच्त दी याम्येत्तर रेसाध्योका श्रन्तर सद्‌ा समान शौर श्रन्त्यफ्ा केः सुल्य रता है । यासनाभाप्य सें श्राचा्यने भी किरा द ८ ..-तथेदूर्वप ष „ यैचरान्त्यफलग्यातुल्यमेच स्यात्‌ ह इसप्रकार मभ्यम प्रह फल सस्टत सन्द होवदवि ! पुनः सन्दरपष्टरे शीष यी मस्या कस्ये से स्पष्ट प्रददोताद | सन्दस्पष्ट द्रस्य विमण्टलगत शयावा मे म्‌) किर उन्दीको सवस्पान्तर से ऋन्तयृत्तमत मन तिपा ट कषद सार म विन्या (२५ {१६६ १७॥ इदानीं सन्दस्छः मध्यमं प्रकसप्य शीघ्रफलं यत्पाध्यते तदप पत्तिमाट्‌-- श मध्यो हि मन्दपरतिमर्डले स्ये = [य [न दयकाधकारः। १३३ श्र भापाभाप्व । „ श्न उखस्यान भं रिथव श्र प्रथिवी सरे बहुत दुर चमौ नीच स्थित समीप होत इसलिये प्रह मिमय क्रमसे दोरा रौर वडा दिसलाह देता | इसीधरकार सूयं के समीपमे उसङ़ तेजसे प्रनिम्य छदः भौर दूरी म बडा दीलव। है | इदानीमन्यद्क्तं प्रकारान्तसमाह-- उक्रामयेषा प्रतिवृत्तमङ्गया यकः एर्‌ श्रोतुरस्रमायम्‌ । - स्पष्ृतेप्तां पुनरन्यथा नीचोचपर्तस्य च वच्मि भङ्गा ॥ २३॥ इहं किल स्पधैकाएणयुक्कि प्रति एत्तमङ्गया मयोक्का । थ तामेव नीचोचवृत्तभङ्गगया वन्मि। ध मभः। स्फुटर्थोऽयं रलोकः । केतरस्वन। विशेषोऽत्र भङ्गिः । भापाभष्य। इतधकार हमने परतिवृत्तभ्गि (भङ्गि, तेन रचना के( कते दं ) से सुननेवा- लोकी सेह निवृत्ति के लिये स्पष्ट प्रसाधन को युक्ति क्पे दै । श्चब उसी युक्ति को (नीचोचनृत्त' गदाया पुन कदते दै । इदानीं तां मङ्धिमाह-- - कक्षास्थमभ्यग्रहचिहतोऽय इत्तं लिसेदन्त्यफल्ज्यया तत्‌। नीचोचकैक्न स्वयेच रेखां कुमध्यतो मध्यखगोपरिस्थाम्‌ ॥ २४॥ कुमभ्यतो दूरत प्रदेशे रेखायते ठज्गमिह प्रकल्प्यम्‌ । नीच तथासन्नतरेऽथ ति्यड्‌ १३२ मोल्लाध्याये।! उचप्रदेशात्‌ कमेण चलितस्य फलप्रचिश्यते ! अतम्तुः फलितम्‌ \ वे स्पष्टम्‌ । मभ्यगतित्रसना्यां च सव्रिस्तरणुक्म्‌ । प्रभा) थद्‌ मध्यो ग्रहः स्वनीचोच्चममो भवति तद्‌। तज फलामावान्म ध्यरएवरफुटः न कापि भिदु 1 तत्र कन्तटृत्तगतताध्वरेखकिणयरकः रूप्पदि्‌ उच्च।चलितस्य प्रहस्य फलपरल्लान्धद्शनान्च } ्रन्यत्स्फुटम्‌ भषामाष्य। प्रह निभ प्रतिवृत्त मधप्रण करतहुश्रा जहां कन्तष्ृतत म दिखलाईद वट स्प प्रहफा स्थान दै 1 स्फुटय्रहो री फलोपपत्ति के लिये उद्य कल्पना धिद्ानेनि क 1 भूमिस ्रतिमण्डलश्न्‌. ओ, दवा भग है उसकी उचसंक्ञा टै वह्‌ उथ्भरदेश भी चलतादै इस्िये उचगति फी कद्पना हु दै । उचदेशसे छः राशिके अन्तर पर नीच प्रदेश दे । जिसतमय मध्यम प्रह च्रपने नीच शरीर उशस्थान दोगा एव फचचावृत्तगत पू्ोपररेखा श्नौर कररेपवाॐे मेल दोनेसे मष्यम प्रद ही सुर होगा । क्योकि उस स्थानमे फलका श्नमाव दति ॥ १६--२१ ॥ हदानीमन्यदाद- उचप्थितो भ्योपचः सु नीचप्थितः स्याननिकटे "सिपिाः। तोऽणुविम्बः पृषुलश्च भाति भानोप्तथासननषुदवती ॥ २२ ॥ स्पषम्‌ ! भरा] व्योन्नि नभक्ति चरतीति व्योमचरो अदः, उध्वस्थितः उ्वप्रदेग यतमानो घरित्या सुवः सकाशत्मुदूरे मवति ! तथेव नीच स्थिता निकर सवति।श्रतःकास्याद्‌ ग्रह विस्बोऽशुः सुदपरतय। पृथुलः स्थका" विस्तीश॒ इत्यथः ! भत्ति मरततीयने । तथा मानोरासनचदुरसिथतेपि भदुस्तचेजःपुर्जपरगरतता्कमेगायुमेहांश्च प्रतीयत द्रत्य्थः । „ छद्यकाधकारः | र १३५. उश्च स्थाम से मन्दुकर्मं म निजकेन्द्रगतति से विलोम च्रौर शीघ्रम मे श्ननुलोम भरमख कमते द । इसलिये मन्दकेन्द्र का दान विल्लोम जौर शीवकेन्द्रकाःत्रनलेम करना चाहिये । म्रहं शौर उचवरेखा के अन्तर मे दोग्यौ रहती है । एवं मह श्रौर याम्योत्तर्रेखा के अन्तरे कोरिज्या रहती है । . £ उपपत्ति ! अन्त्यफलग्या व्यासराधै स्ति जो वुत्त वनता! दै उसे नीचेचवृत्त कते द । कका- वत्तमे जो ज्या च्रौर कोटिञ्या होती दै उसका नीचोक्चवतच्तमे परिणामम करने से भ॒जफल रौर कोटिफल नाम पठता है ! इसं परिणाम के लिये गणिः ताण्याय मे इसप्रकार अनुपात किया दे-- मिज्या : भुज्या : भरैज्या=मुनफल । देतेदी कोटि फल भी सिद्ध शेतदि । नीचोतत्त भक्ञि की स्वना उक्त बिधि फे यनुमार करने चे च दोवी है | नीचोचवृत्तभ्गि । 1 १३४ गोल्लाध्याये । , नीचोचमष्ये स्वयेचेेखाय्‌ ॥ २५॥ ` नीचोबपृतते मगणाह्कितेऽस्मप्‌ मान्दे विलोमे निजकेन्द्रात्या । रेग्रलेोमं भति स्वतुङ्ग- दएम्य मघ्यट्यचर दि यस्मा ॥ २६ ॥ अतो यथोक्ं दुशीनरकेन््र देयं निजोचद्र्चरस्तदगर । दोज्येोँवरेबायपि सेरतःस्- तिथक्ष्योखावमि केटिजीवा ॥ २७ ॥ श्राचत्‌ कशटृत्तं चक्रंशाद्वितं कृता तत्र मध्यग्रहं च दला, ग्ररचिहिऽन्त्यफलस्या प्रमाणेनान्यदृत्तं लिखेत्‌ 1 तनीचोक्रसत संज्ञम्‌ । श्रय भूमष्याद्यदोपरिगता रेखा किथिदीषी कार्या । सात्रोचेवा । नीोचपृतते भूमेर परदेशेरेायुत एवं प्रकलय मू} त्रात रेखायुते नीचम्‌ । नीचोचाचिह्ञाभ्यां मत्प्यसुतपाध ति, यैगरेला मध्ये कायौ 1 तस्मिर्‌ एते केन्दरगत्योचम्थानादार्य मध्यं ग्रहो रमति मान्दे विलोमं शैष्टरेऽतलोमम्‌। यतः कारणान्मन्दः केन्द्रुबदिलोम देयम्‌ । शीणकेन्द्मनुलोमम्‌ । तदये अटः । दरापि ग्रदेचखान्तरे दोज्यी । ्रहतिरयग्रेवयोर्न्रे .कोरिल्या । भापाभाष्य। फष्तावु चगव मप्वब्रह चि के! केन्द्र म नकर चन्टयफलज्या व्यासा से नी. चवोदयुत्त करना । पिरर शूमण्य से मघ्यम्रह्‌ वक रेखा कत्नाभूमध्य ते दूर्‌ इस रेपाका जक्षं नीचेशधवृत्त फे साय सयोग दो वदां नचोधकृत. मं उयस्थान मानना । चौर सन्न ध्देश मे नीव स्यान षो फसना फरना । किर याम्योसतर-गेखा करके ६ धि रियो श्रित छना । इम नीचोचयुनमे ^ बेन्द्रमति ते” मध्यम प्रह वेयकाधिकारः) १३७ ^ उपपत्ति } नीचोचटत्त म फलसाधन फी उपपत्ति इसभ्रफार है । प्रक स्फुटकोटि प्रम करौ, द ककाटृत्तगत स्फुट गृह शरोर टम फलद 1 परम रेखा प्र ठन लम्य करने से (टन फलव्या होगी । फलन्या=फ) मचविवरचचीय केन्द्र क,कर्ण=क) अन्त्यफलज्या= श्र पक्ति ^ "फ ख़ ॐ ~ इस स्थिति मँ सफल को शरिज्या से गुण कर कणं का मागदेने से फलज्या के समाने देता हे 1 शफ>्द्भुव्या षर, पकथफ<ुनया) ४ ति र अञ्या चि सअफर<मुज्या णि शफे युन्या + तरि, अफभ्दयन्या फलम्या चि क क १३६ - मोलाध्याये। . खक पिरे पिषि सरिविध्याय मे लिखी ह 1 यहां सुगमदाके तिये देव \ दिपलायो गया दै ॥ २४--२७॥ इदानीं कणौनयनं फलं चाद-- ये न्दो कोटिकले एते त नचेत्ते जुजकोिरमवि } तिज्येद्भैतः कोटिगुणो मृगादौ कर्यदिकेन्े तदधो यतः स्याद ॥ २८॥ अतप्तदेकयान्तसमन्रकेटि- दः फलं मृग्रदमध्यसूत्म्‌ । कणँ म्यग्रहकणमध्य पलं थनर्ण तददक्वच ॥ २ पूवी सुगमम्‌ । क्रते व्यासा किल त्रिञ्या। त्रिज्याः आपीर केटिफलं यतो मृगादौ केने भवति ककयीदो तु तदधः ग्रतस्तदेकयान्त स्मर सटः 1 तिम व्यद सुनफलमेतव वाटुः\ मूग्रन्तर कर्णः \ दोः दोधिवरगेक्यपदमिति भरसिद्धम्‌ । वरि प्रात्‌ कसाये कुरणसुत्रपके स्छ् अटः 1 स्फृरमध्यः यतरं पलमित्यादि \ इति नीचोचटृत्तमङ्गः। य्यकाधकारः । १२३६ तस्ययथा गोभमादविपरीतो भ्रमः। तत्र गौः छिलापसव्यं भमति । तदूश्पकषटं तथा भरम्यमाणमपि स्वाद्ेन सत्यभ्रमसुत्पादयति । एवं नीचोचरृत्ते भमणं विपरीतमिव प्रतिभाति । शेषं स्पटम्‌। इति भिश्रभङ्गिः। म्रभा मन्दोचतोऽग्रे इति । प्रतिमणडले राक पूर्वाभिमुलं वस्तुतः स्वगत्या गच्छन्‌ अरहःमन्दोचतो मन्दपरतिदृत्तीयोचस्यानाद्‌ श्रुलोमं कक्षस्थराशिक्रसमार्मण निजकेन्द्रगत्या अमरे अमति गच्छतीव भाति। शीघ्रावरीघ्प्रतिद्त्तीयोच्चस्थानात्‌ विज्लोमं कक्षारयराशिक्रमवैपरीत्येन निजकेन्द्रगत्या शधकेन्धगस्या गच्छतीव भाति। मन्दोचचग्रहयौःभाग्ग- मनादुचगतेरल्पतवान्मन्दोचच।दप्र एव अरहोभवतीत्यनुलोमगमनभानम्‌ शीधोच्गतेरधिकलताच्छीघोचत्पश्चदेव ग्रहौ भवतीति विलोमगमन- मानम्‌ तस्य ्रतिदृचरथग्रहम्यातुलोमप्रतिलोमयाने नीचोचदरचे पुनर न्यथा वैपरीत्येन भवतः । मन्दप्रतिवृत्तीयाजुलोमगतं विरोमे तथा शीघं भतिष्र्तीयवरिज्लेमगमनमत्राजुलोमे भवतीति भावः शेषं स्फुटम्‌ ॥ भापामाप्य ॥ परतिमर्टलं म मन्दोच्च से पूवे दिशा मं निज केन्द्रं गति द्वाया भद थनुलौम मण करता दै । र शीघ्रो से विलोम भ्रमण करवा इरा मालूम पड़्वा दै पक पीयेकोद्टा र्दा । म वृद मे प्रततिमर्डलीय मरहक्ी वद्‌ नलोम श्वैर विल्लोम मति विपरीत होती है । उसमे ण्ठ मद गति है दूसरा तेभान ( गतिं चा श्ाभासं ) विदधाना न फलोपपत्ति क लिये चद कल्यनी की 1 नीचोच युत्त श्रौर भविषृततं भद्ध को एक लिखने धोना दरतो फे संपात मदु मे मरह श्रवर्य हुता कस्तां 1 ममे तैलयन्य भ बरृपम जिक्त दिशा मे भ्रमण १३८ ` मोलाध्याये के दका दै । यद्‌ पिधि प्रतिवर्ती फलानयन के श्नुसार है । आया > गणिताध्याय मे फलानयन की रोति लिखी दै । २८। २६ ॥ अथ मिमेङ्गिमाह-- मन्दोचतोे प्रतिमरटले प्रार्‌ अरहोऽतुलोमे निनकेन्द्रगस्या । शीधादधिलोमे भ्रमतीव भाति विलम्बितः पृष्ठत एव यस्मात्‌ ॥ ३० ॥ नीचोचते पुनरन्यथा ते तस्यानुलोपप्रतिलोमयाने । एकागतिः सा प्रतिभानमन्यत्‌ रतिः फला प्रधिकरिपते तत्‌ ॥ ३१॥ भङ्गि चेकलिखितं पिमिधरं इृत्तदययेऽप्यन् यथोक्रदत्तः। नीचोचडतप्रतिवृत्तयोगे म्रमत्यवश्ये दयुचरस्तदानीम्‌ ॥ ३२ ॥ यथा भवेततेलिकयन्तरमध्ये काष्टमरमो गोभरमते विसोमः। नीचोवृततप्रमणं तथान्यत्‌ स्याटच्यतोऽपि प्रतिमण्डलम्‌ ॥ ३३ ॥ ग्रहः पूर्धेगत्या प्रतिमण्डलेनेव थमति । यदेतन्नीचोचष्ते त स्तिगंणकेः फलार्थं कल्पितम्‌ । तत्र प्रतिमणडलगते्विंलोमे ग्रहे गच्यन्निषे प्रतिभाति । कथ तत्र धिलेमगतिः प्रतिमाति । तवर द्टन्तः। यथा तेलिकयन्धमध्ये तिलपीडनामूर्का प्रधिप्यते। वेयकाधिकारः । १४१ तदतो शीघनीचोचमष्यं तथा शीघनीचोचशते स्फुटः सेचरः ॥ ३४ ॥ शीघनीचोचवृत्तस्य मध्यस्थं जञातमादौ ते कर्मं मान्दं ततः। सेटवोधायशे्रये मिथः संधिते मान्दशैघ्रये हि तेनासङृत्‌ साधिते ॥ ३५॥ नीचोवदृत्तङ्गिपयीलोचनयेवं परिणमतीति स्प्टाम्‌ । भ्रभा। मध्यगल्येत्यादि । मध्यगल्या मध्यमकक्तावरचे ग्रहो गच्येदिति क. सपना । यस्माच मन्दनीचोचद्रचस्य कक्षाव्रचीयमध्यग्रहचिह्ठमध्यं केन्द्रं स्यात्‌। तथा तददृतचतौ मन्दश्युतिसक्तकक्तारपरिधिभदेश मन्दरफुटग्र- हस्थाने ीध्नीचोचदत्तमध्य भवेत । रीघ्रनीचोच्चइतते मन्दरपथ्यहदा- नेन यत्स्थानं ्त्रपुसे विम्बात्मकोय्रहः। कक्षामणएडक्ते गी घ्रनीचोचनर- न्तरय मध्य्यितिं केन्द्रावस्यानं ज्ञातुं भरथमं मान्दृकर्मं मध्यम्रहे कृतम्‌ 1 ततः सेटवोधाय मन्द्रपष्टे शेघयं कर्मेति । हि यस्मात्‌ मान्द्शेध्रयेफे मिथः संभ्निते अन्योन्याश्रिते तेन ते भले अतछरदनेकवारंसाधिते ॥ आपाजप्य॥ मन्दर्नचोच ¶ृत्त का मन्दर कच्ताट्तमें होने से म्रद छपनी गति से उसी दृ्तमे . श्रमण करता है । शीघ्रनीचोच दत्त का मेन्द्र कक्तादरच ८ निस मिन्टु में मन्दकं कादर को काटा ह ) में रद्वा है च्रौर उसीघतत मे स्वमहं मण करता । शीघनीचोश्वटृत्त केः केन्द्र स्यति ज्ञानार्थं प्रम मन्द्फल छा सररार किया गया है} इसप्रकार मन्द थौ शी्रफल के परस्पर संक्दधदेनि सि सष्टीकरण में सदत कियागया है । तारपर्थं यह दै मि शीचफल मन्दस्प श्र के श्रयीन है पौर मन्दस्पष्ट मन्द 3 १४० मोलाभ्याये करता है उखसे विपरीत दामे काष्ठ का स्वाङ्ग भ्रमण होता दै उसी श्रफार ~ नीचो शौर प्रतिदरतत का भरेमण चापस मे मासूम पदता दै 1 " ४ उपपत्ति] चोद बच छीर परविद्रदभङ्गिः के एकत्र करने से जे चेत्र वनता दै उस्फरो मिश्नमङ्गिः कहते दै । उक विधि से तिमर करने से उसका भकार इसमरकार होता दै 1 ३० ।३३॥ मिश्रमङ्कि। इदानीं मन्दशीघकर्मदयेन स्षटटते कारणमाद- मृध्यगस्वा स्वकक्षाख्यद्रतते ्रनेय्‌- मन्दनीयोचवृत्तस्य मध्य यतः। येयकाथिकार : | १४३ मागच्छतीति बर्मरुमतम्‌ । य ययेवं परिषेः कणेन रयं तइ ठि र्‌त्रिकृम्माण चं कृतामत्यशिहूव चतयेद सहि । प्रह्यगुप्रनान्यर्पा प्रतारणपरमिदसक्रमित्यादि 1 तदसत्‌ । चकते कृभ- णलि कि न कृतमिति नशङ्कन।यय्‌ । यतः एलय्‌(सना पि. चित्रा । शुक्रस्यान्यथार्परेःस्फरछं भौमस्यान्यथा तथा किंन उथादीनामिति नाशड़यम्‌। अतो क्यङ्क सुन्दे । भापामाप्य । किसी थाचा्यै कामत दै कि स्वस्पान्तर होने से मन्द्फलानयन मे कर्णानिपानन नहीं कियागया । क्रिस का मव ह करि मन्द्नीचोचपरिधि, कण ते गुणकर त्रिज्या का भाग देने से स्पष्ट दती दै 1 इसलिये पुन. यदि कणौनुपा्त फियाजाय दौ भी फल पूवे तुख्यदी सिद्ध होति । इखकारण रणौनुपाव नरु किया । सी्रफक खाधनमें यद विधि स्यःन कौगरे । यह्‌ शद्धान करनी चष्िये, क््ोक्नि प्रत्येक मद फी फलेपपत्ति भिन्न दै (। उपपत्ति । + सन्द्नीचोबदृत्त परिधि कण(नुसार वदला करती है । उस स्थिति मे दनं का सम्बन्ध समानी, रदता टै ! मन्दनीचोचपरिधि गणिताध्याय^े जो. शिखी दै बह मध्यम ज्यात्‌ त्रिज्यातुल्य कणं मे ३ ! इखश्चरण पिरे परिधि का स्पष्टो फरण कणौनुपर दोना शावस्य दै । क्योकि पुन" फर घटा वदा कसा ड । मस्द फल का क्षाम करना उदित दै परन्तु फणनुपण्त करने पर भी फल में भेद चीं त्ता यद्‌ श्रावय तरदयगुत छा सद है ~- ¦ + चारय ब्रहष्टघ ख शसोक यद ६ै-- ^ तरिज्यामक्त परिषि कर्संयुयो बाहुटव्यियकारा ! महमा दे तछलमायष्सम नात्र कर्योऽ्मार्‌ 1 १ शपति भौ कथन रै श्तरग्यागुप विव पिधिधतादे। कोव्योगुयोषृटुरुलानयनेभ्तद्धयाव्‌ । स्यामन्दुमायममेव फल तदश कपु छठ च मृदूकमपि तन्द्रकारं ॥ १४२ गोलाभ्याये फल भिना नदीं छयेता इसलिये दोन फलो का परस्परम सम्बन्प दै ! इसलिये श्रथम मन्द्स्पष्ट फो दी स्पष्ट मानकर उससे मन्द्‌ फलका साधन करके गखितापत मध्यम्द मे. संस्कार करके मन्दस््ट लिद्ध किया पुनः शीघ्र फल सिद्ध कके सट कियागया दै यो वार वार करने पर ्रन्वर निषत्त दोगा है ॥ ३४ । ३५ ॥ इदानीं मन्दक्ैणि कर्णः किं न हत इत्याशङ्ो्तसाद्‌-~ स्रसपान्तप्ान्मृकमणीह कणैः तो नेति बदन्ति केचित्‌। भिज्योद्धतः कर्णं गुणः कृतेऽपि कर्मे सफुटःस्यात्परिधि्यतोऽत्र ॥ ३६) तेनायतुस्यं फलमेति यप्मात्‌ कर्णःछृतो नेति च केचिष्रूुः। नाशङ्कनीयं न चत्त किंमिघ यतो विचित्रा पएलवासनात्र ॥ ३७ ॥ दद्‌ कर्णेन यतलमानीयते तदेव समीचीनम्‌ । यन्मन्दकर्मेणिं कर्णो न कतप्तत्सल्पान्तरसात्‌ } भन्दफलानि हि स्वल्पानि भ. वन्ति \ तदन्तरं चाति स्वस्पमिति केषांचित्‌ पक्षः । व्रह्मगुपरीऽत्र कारणमाह । तिज्याभक्रः परिधिः कर्णगुण इत्यादि । मन्दकर्मणि मन्दकर्णतुस्येन व्यासार्थिन यदृचुत्ययते तककक्षामरुडलम्‌ । तेन ग्रहो गच्छति } यो मन्दपरिधिः पाटपरितः स त्रिज्यापरिणतः। ्रतोऽपर कर्ण॑ष्यासधि परिणाम्यते । ततोऽ्नुपात्तः । यदि चिज्यो बृत्तेऽय परिषिस्तदा कर्णवृत्ते क इति । यत्र परिषेः कृणोरणस्वि ज्या दरः एवं स्फुटा रेधिस्तेन दोज्यी गुणखया मरो ३६० माल्या ततचिज्यया गण्या कयन भाज्या } ए सति व्रिच्यातुस्ययौ कर्णतुल्ययोख युएदरयोस्तुव्यतवान्नायै ते पर्वफलतुस्यपव फल ता अदयकाथकार। १४१५. परव देखवा दे उस स्थान भें भूप्र्ठगत द्रा नह देखवा । चनौर मध्याह्‌ दोनों द्रष्य समान दही देखते रद इख लिये नतर्म कहा गया ह । लम्बन साधन भं उ्की जो युष्ठि की है ची यहां पर भी जाननी चाहिये ॥ ३८ ॥ इदानीं गतिफलाभावस्थानमाद-- कक्नामव्यगति्यग्ेखाप्रतिगरततसंपाते मध्येव गतिः स्पष्ट ए फलं तत्र सस्य ॥ ३६॥ कश्रदृत्तमध्ये या तिर्थम्रेखा तस्याः प्रतिदृत्तस्य च यः संपात स्तत्र मव्येव गतिः स्प । मतिफलाभावात्‌ ।.फिं च तत्र ग्रह्‌ स्य परमं फलं स्याप्‌। यत्र ग्रहस्य परमं फलं तत्रैव गतिफलाभावेन भवितम्यम्‌ । यतोऽ्यतनश्वस्तनग्रहयोरुतरं गतिः। फएलयोश्तरं गतिफलम्‌ । रहस्य गते फलामावस्थानमेव धनर्णपधिः। य॑ सुनललोक्कम्‌- मध्येव गतिः स्प व्तद्ययोगगें दुचरे। इति । तदसत्‌ । नहि रृत्तदययोगे ग्रहस्य परमं .फलम्‌ । माप्राभाष्य । कक्तायृत्तगत याम्योत्तर रेखा थोर प्रविष्त्त फा जिस रिन्दु भ संपात होता द षां मभ्यगति ष्टी स्पटगाति दटोवी दै । रौर वदीं पर प्रका परमफल भी दातार ॥ उपपत्ति | ललन श्रीपति चादि प्राचीन च्चाचर्यो का मठ दै कि कचताटृत्त श्रौर प्रतिब्त्त के सप्त चिन्दुषर भद की स्पष्ट श्रौर मध्यमगति समान दोती हं श्वर बही परम- फल भी ह्येता है ! परन्तु भास्वराचायं इसका अतिवादं करके निरिचित फरते कि पन्तावृत्तमत-याम्योत्तर रेवा चनौर प्रतिवृत्त का जषा सपात्‌ होवा दै वदी परम फल श्नौर सभ्यगति दवी स्पष्टगवि द्योत है । वसमान रौर गत दिन सम्बल प्रह का न्वर्‌ उसकी गति के समान दोवः दै । श्चौर फला का प्रन्वर गतिफल फे सस्य होता ट । इसप्रकार यदि सूर्योदय चलम एक दो दिन सम्बन्धि प्रा का सभ्यम स्यान क्रम से पद्‌) प) पर इत्यादि कव्पना त्वि जावर प्मौर प्रद्की १९४ .गोला्याये ५ सध्यप)ऽक्‌ ञजसा, तलि £ सध्यपनक › स), " सप्र द मपम्क दोल्यौ पष्टसी च भनफल=--- स्पषटनीचोचदृतगव भ धि >€ द सपर्क दोज्यौ., ति मप सेग्यौ न श्िज्यावरृत्तगतं फल=--् > ~--><--- = म ---यद्‌ कतुः 9 ह्न > इद र ३६० चातम्‌ करकं साधित भज फल के समन टा डस {लिय मन्द्फलं साधन म कणा नुपात नर किया । ्र्मसिद्धान्त क भाष्यकार चतवैदप्वा्यै ने लि कि जरह्गुप्त का यद मत प्रवास्णाथै दहै 1 क्योकि सम फलके साधन म कणौनुपात न क्रिया 1 परन्तु मास्करष्चाय के मतसेव्रह्मप्र का कस्पना बहुत उत्तम ह !\ ९६ 1 ३७ ॥\ इदानीं नतकमेवाप्नामां % प्राक्‌ पश्चात्‌ लस्थलचः दरश मध्यस्थ कक्षायां खलु यत्र पश्यति नतं नो तत्र भूषणः । मष्याहे ्यपृष्टगनसे तुखय यत्‌ स्तने नतकमेलम्बनविष था यङ्किख्पि षा ॥ ‰ ॥ स्पष्ट \ भ्रमा) कुमध्यरिथते द्रा प्रतिमणडलसथखचर्‌ प्राव पश्चात्‌ न्त यत्र खट परयति तत्र भूषठगे। दरा तश्र नत न प्यति । मध्यहितूमावपि दशारे दचछन्योरेक्यात्सम पश्यतस्तेन कारणाल्लम्बनविधौ नतकर्मो क्तम्‌ \ तन्न य। युक्तित सेवा्रापि वेध्येव्यथः \ भापाभाप्य ॥ = बहत वामत हे कि माणवा _ य सनम यिताम्याय म जा नतवर्मे लिखा ह उमृ सप! उलो वा रम्बधनच्नस य्‌ स्प्यद" केयकाधिकारः। १९७ भरपामाष्य } चश शलाका न्त प्रतिमरुडलादि यत्त बनाकर उच श्रौर प्रदको अटित करे मरको चक्रादि गदियको उ्येिपी दिखसपि । ॥ उपपत्ति । खक्ष नियमके अनुसार यदि उक धौर प्रह मे मिपयस मातम पडे तो प्रदो खम सति चक्रणनापपनुसपर दप ५ जद द, च 4 रवण द, छत, सद अद्‌ पये उ स्थानम होगा! रौर जवर, कं मे हो उस समय नीचगत होगाघ्नौर जब वष दत्यादिमे यो तव स्थिर दोगा रौर जिस सुमयर्वकर्यं के उपरफे वापस भह होगा तत्र उषङ्की गति सीधी होने से शीतर मलूमि होगी ।श्रौरर्वं कथनीदेके चापभ जव्रहो धव उक्ती वक्रगवि दिपला्र देवी है ॥ ४० ॥ + ध ‡ वक्रमद्वि। 1 १४६ -गोलाध्याये ` श्रपने उच स्थान अथवा नीच से मति फत्पना फरफे फ!) फ) फर एत्याद्‌ फल कल्पना फिया जाय } ¢ र; तव, पफ) पफ) पर र३४ ये रद के स्ट स्थानदेगि) _ परप {( फर) पर्-पर्‌( ए३-र२) पपरन ( फर-फर ) ; इसप्रकार कमते तीनों दिनक स्पष्टपति सिद्ध होभी 1 श्रव स्पष्ट शौर सथ्यम गविके अन्तरो गतिफल कहते दँ }' इस लिये गतिफलके अमाव मे-- „ ~ पर-प९) पर-पर इत्यादि स्पष्टगति के माग होगे जोकि मध्यमगति फे समान है । श्रौर रेष भाग फ.-फ१) फफ, दस्यादि गविफल गि । जोकि क्रम सेदो दिनके फलो का थन्तररूप दै । सप्रकार यद स्पष्ट दै फ़ गतिफल पलक शाशरय पर्‌ दवै । परन्तु जव पल का मान वदृता दै उप्त समय गतिफल घटता द ए्रसलिये जब्र प्ल "परम होता तय गतिफल का यभाव ्ोजात्ता दै । घस स्थिति मे फक्ताश् गत याम्योत्तर रेखा भिस बिन्दु प्रतिदरत्तफै साय सषपाव परती है ( देष प्रिद््भ्गिः ) वक्ष गवि शून्य दोता हे श्चौर एसी स्थान अं मध्यम श्मौर स्पष्टगति श्रापल मे समान होती द । यदौ भकराचायै का मद दै । दूर फा मत भ्रमपूरैदै ॥ १६ ॥ इदानीं रदस्य यक्तं यके यथा शीव दश्यते तदर्धमाह-- वैशोद्धवाभिः प्रतिमरुडलायं षता शजाकाभिरिदं यथोक्तम्‌! " प्रचा तुङ्ग खचरं च गत्या ~ यक्रादि सरथं खट दर्शयेद्‌ दरार ॥ ४० ॥ वयैशशलाकाभिश्येयकं इत्या तत्रायतनर्मुरमहस्थाने चि. हयिला दितीयदिन उवं महं चोववशन्मेषािं च धरकृखपयान्यत्‌ गुरस्याने विह्वयम्‌ । तदपूैचिद्भायदि पृणते तद्‌। वक्रा गतिक्ञवा। ` ध देयकािकारः। १४६ श्रना। तले सुजांशफल इत्यथः । ऋशे-सति मध्यमारकोद्यालफुय- कोदयः भाक्‌ पूैमेव्र भवति । एव स्र घने तस्मात्कालादनन्तरमरमेव्‌ सुजांशफछसम्बन्धि फलं क्षयः ख वा यहे युक्तियुक्ष सयुक्तिकं निर्क्त म्रत्तिपादितमस्तत्यथः। + भापाभाप्य | भृजांरफल ऋण हेनेपर मध्यम सूर्योदय के प्रहिले रौर धन देनिपर धाद स्पष्ट सूर्योदय दवा । इस लिये सजांशपलसम्बन्धि स्रो फा प्रहर्मे ण, धन संस्कार दीक फषटागया दै । उपपत्ति । इस विभिकी उपपत्ति श्चाचायै ने गणिताघ्यायमें लिखीटै । ये भनाराफल सम्बन्धि स्॒काल समीकरण फे उस भागके तुल्य टै ओ सूर्यङी कान्तिगृत्त में छतल्यगतिं से उत्पन्न तारे ॥ ४३ ॥ इदानीं चे्यकोपसंदरेण गणक्गन्ा वणयचाट्‌-- ये दभगभीग्रभियोऽ तेपां ‹ स्याच्येयका्ैः परमाणुरूपः। येऽन्ये जडाः कुधियश्च तेषां स्यादिन्द्रवजादतपप्षतुस्यः ॥ ४४ ॥ इन्द्रजाहतपक्षः प्मेतस्तत्ुस्यच्छयका्थो जडानाम्‌ । इन्द्रवज्रा न्दयच सूचितम्‌ शेष सष्टम्‌ । . इति श्रीभास्करीयेगोललभाष्येमिताङ्रेसप्टगतिवासनायां चेयकाणिकारः। त्र मन्यपतस्या २४०1 प्रभा) द्गमीववदर्मतियेपति उशाप्बुयः । वेगां दने देयकपरप- अचोऽलयन्त॑न्द्रभूतः 1 अन्यां तु इन्दवज्रादतपर्षनुस्यः इन्दरवज्जणा- १४ गीलाभ्याये इदानीं केन््सन्न स्फुकक्नां चार- यत्तस्य मध्यं किल केन्द्रसक्कं केन्र भ्रहौचान्तरसुच्यतेऽतः। यतोऽन्ते तावति तङ्गदेश- तरीचोचगृत्तस्य सदैव केन्द्रम्‌ ॥ ४११ ग्रहस्य क्रा चलकणनि्नी स्फ्य भवेदययासदलेन भ । तदवापखण्डन्तापतिकुमध्यात्‌ स ग्राभ्यते दि पदानिलेन ॥ ४२ ॥ .र्लोफदयमपि स्प । “ भभा। यृ्ठरय मध्यमित्यादि स्फुटम्‌ । चटकः स्वरीकर्सेन तरयाः स्फुटवक्षाया यदव्याप्तखण्ड त्रिभ्यातेनान्तरितः 1 भादामाघ्य। पे गभ्यफो केन्द्र पष्टते ६। दमीतिपे प्ट श्वौर एफ यन्तर्पो भी बेन फषटते ट पयोमि उषम देनद्रयृष्य छन्तर पर नीसोधष्चरा पेन्द्र रणा ६। परदफा पो शीप्रफ मे गुर्‌ प्रिम्याका भोणदनमेभ्वटषिती षै । सुभि मध्यमे स्ृटपण के स्याता ममान दूरीपर्‌ प्रवदरामितदधाग प्रद्‌ मप षते ६१४११४०1 ् इदानीं मुजान्तरफ्मापपत्तिमाद-- म्यमाकदयासारम्पुकदियः स्यारणे तत्तले स्वे यतोऽनन्नमम्‌ | तेन भाष्पछलोत्यासनातं तयः सवे पलं युति निगद्य ॥ २ ॥ स्पे स्ष््रगतो व्वार्याने च! ‡ . गोलबन्धाधिकारः। ˆ १५१ रादौ साष्दास्मयीं यष्ट कृता तदर्ष्थाने तच्र प्रोता पृथ्वीं सू्मां शिथिलां च विधायं तस्या वहिश्चन्रादीनां गोलाय्‌ य्वा सह ददान बध्नीयात्‌ । तेषां वहिर्नलिकारसस्थौ सरम्गोललाविति साधारण्येनोक्गम्‌ ॥ ~ भभा) प्ञीमवकराम्‌ | श्रपरथ्वीं सूदमाम्‌ । भरो भौमः नल्िकाधितौ खमोलदग्गोल्लौ वध्यात्‌ । गणक इति रपः रपं ज्यक्तमेव । भाषामाप्य । सस्त, सुच्द्‌ काछठ की धुवरयष्टि बनाकर उसमे मध्यभागमे प्रध्वी ऋ कल्पना करना ( यद भूगोल श्षसप्रकारं श्रुपरय्टि मे होना चादिये जिसमे उस कील मे मोल पूम सके ) उसके बाहर क्रम से चन्द्र) युध क, रवि, मङ्गल) इदस्पति श्रौरः शनि गोल दृता से वाधना } उसे ऊपर नलिका श्यत्‌ भुय से सम्बन्ध खमगेष्ल श्रीर दर्मो अरग २ बायना चाहिये # ॥ २॥ = " इदानीं सविशेपमाद-- र + विरचये ५ पूर्वापरं विरचयेत्‌ सममर्डलास्य ५, श ग, ट, 3 याम्योत्तरं च विदिशोवेलयदय च। ६. ष्‌ [93 मेष्य ऊष्वाध एवमिदपतचतुष्कमेत- - तिर्य 1 दापेष्य्व तिर्यगपर षितिजं तदै ॥ २॥ न मन्यदय्‌ (ज तथा १ एकं पूवौपरमन्यदयाम्योत्तर तथा कोएपत्तदयमेधे इत्तचतुषटयम्- "च स्थिर नकमोके गोलके यहापर भगौल कृते हे । यद भगेोलं प्रयैक अरहोको अलय न मानङ्र सच ्रहोके लिये एकर मान सियागया है । इस मगोल में कन्ति, पिषुवद्डन,यदहोरत्रङतं श्रादि फी कल्पना टै जोफिं शरस्थिखतत हे इसकारण यह भगोल वनति मे ददता से वाघागया ६ । भित्ते परूमतीह षीलरे सदर यह भौ पमे । इस गोलके याद खगो है । शमे समभरण्डल, मभ्यादङृत, रितिः एत चाद्रि जोति स्थानीय यर्ताश फे श्रदुखार स्थिर रते ई, उनी कलयन कग द ! इसप्रकार ममेल शरीर गोलन चलम लग स्थिर कफे एकतीर म्नौ" रन्यनः की रै! इसमे ममोल “नि प्गोल के व्च च्ापतमे भिलह्ये रद्धं ह इस द्मोलमे उक्त दोनो योल ॐ पयोगे जो गोक्तय ॥1> रन्न शने वे सय व्रनीन ठनि > १५० गोलाप्याये दतै पत्त यस्य सः पर्त इत्यर्थः । पुर सपत्नाः पदता श्रा घन्‌ शचौरोन ` प्तद्ीनाःकरताः इति पोराणिकी गाया । दति प्रभायां देयकूपिकारः ! „ भषएामाप्य |) जो वुशाप्रयुद्ि प्प ६ उनके क्लि दद्यकदिषएय परमारा के समन घुद्र ६, श्यीरजो जङ्घ कुखटमति ट उनके पदेव के समनदर ॥ ४९१ द्काधिषार समार एदा । इदानीं गोल्वन्धापिकासमाद-- सुमगलवंरणशलाकावलयैः श्लष्णेः सवक्रभागाद्धैः । रयेद्रोलं गोले शिखे चानखनेपणो गणफः॥ १ ॥ स्पष्टम्‌ ॥ लवन्धधिकाटः मासवन्ध्राःक(ः। १५६३ परभा। & क लते वप पू + क 1 १.१ ५ ^ ५ स्फुटा शलाकः वापराप्डरधिमिमषु वृत्तस्तपातविन्द्त्रःपूव(- दिस्सति कपदेन परिभाप्यन्ते , भाषभाष्य । + पूत शौर पश्चिम सपात में गयाहुष्या, खस््स्तिके स्वदेशाक्ताशफे तुर्य दृक्निण दिशा सुका श्चौर उसी भमाण्‌ से गोलके नीयते मागें उत्तरी वर मुका षु साठ धड़ से खह्किति करफे नादीबलय को व्योत्तिपी वनप्रै ॥ ५॥ इदानीं ददमणडलमाद्‌-- , , ~ उष्वोधरसरस्तिककीलयुग्मे प्रोतं श्लथं ₹ग्वलयं तदन्तः । छता पस्िम्य च तद्रतत्र नेयं ग्रहो गच्छति यत्र यत्र ॥ ६ ॥ सखस्वस्तिके चाधःस्वसितिके चान्तःकीलकौ त्वा तयोः प्रोतं शसं रऽवलयं कार्यम्‌ । तज पूवततेभ्यः किथिन्नयूनं कार्यम्‌ यथा खगोलान्तर्भमति । येक एर महगोलस्तदेकमेव दडम- रडलम्‌ । यो यो ग्रहो यत्र यत्रं वतेते तप्य तस्योपरीदमेव परि भ्राम्य विन्यस्य रग्जयाशङ्कादिकं दशेनीयम्‌ । अथवा पथक्‌ एय गै दडमरुडलानि श्चयेन्‌ । तत्रमं वित्रिभलग्नस्य । तच हक्पेपमण्डलम्‌ । प्रसा स्पष्टम्‌ । भापाभाप्य 1 ¢ ऊभ्य धवौर श्रध स्वस्तिक ॐ लों मे ठीलप पोयाहुभा दृद्मण्डल दता द ! यद धृत उक्त सथ पतो फे भीतर दत द यैर पुमाकर जहा जदा मद्िम्ब येवा ` ह बदा द्यं लाया जाता है ॥ ६॥ १५२ ` गोलाध्याये ध्वीपरोरुपमवे्टय तदैव क्षितिजास्यं निवेशयेत्‌ । यन याम्यो तत्त उ्ताक्ितिजादुपरि पल;शान्तर' एकं कुबि कायम्‌ । ` दक्षिणक्षितिनादधोऽन्यत्‌ । भरापामप्य। यै--पथिम दिशसे सममरुडल भौर दद्िण--उत्तर दिद भे याम्योत्तर यृ सौर विदिशार््रो मेदो युत्त उपर मीच के क्रमसे करना । इसप्रकार वार यत्त करके खयर धरय पर सितिजबृत्तकी कर्पा करनी ॥ २1 इदानीसुन्मर्डलमाह-- पू्ोपरितिजसद्गमयोर्विलय्नं याम्ये धुरे पललवैःशषितिजादधःस्थे । ` सौम्ये कुनाद्परि चक्षलवे्रेत-- दुन्मण्डसे दिननिशोप्यवृद्धिकारि ॥ ४ ॥ समदृततक्ितिजयोरयो प्वौपरो संपातो तयोष्वयोश्च २५ "~ ध्यते तदुन्मरडलसेतगम्‌ । दिनरत्यपद्िकषयो तद्वशेन घतः, 1) भपोामष्य। पु्वापर्‌ श्रौर हितिज रेमे सहत ददिश ध्रुव कौ तरफ स्वदेशाकांशङ ई भान दितिज सि नीये) श्रौर उ्तरधुरमे उती प्रकार ऊवे गया एधा उन्मरद गृत्ते वयाना । यह्‌ उन्मण्टल द्विन---रातरिङ़े पटी) पदृतीा फास्ण दै॥४॥ इदानीं पिपुवन्मण्डलमाद्‌- पत्रीप्प्रस्तक्ोरिल त. ` खस्यस्तिकादभिणतोऽप्रमामेः। श्यधृश्र तेसुत्तस्तोऽङित च पथ्वात्र नादीदलर्य परिदध्यात्‌ ॥ ५॥ तमेव पूयोपस्सेपातयोविंलग्नं तथा यम्यो्तते खघ कादक्षिणतोऽपः स्वस्तिकादृत्ततोऽरःयान्ते यदत निव तथिपुद्रपततम्‌ } र गलिवन्धायक्रारः। १५५ ` खगोलघृतरवध्यमाणेर्भगोलत्तैः ऋान्तिविमरुडलायेर्यो निदध्यते स हर्गोलः। कथमस्य हगोलसंत्नेति तदर्थमाह । दिगोलजा- तमित्यादि । यतोऽग्रङज्यासमशड्कायप्परेत्राणि दिगोलना- तानि । भगोलद्तैः सगोलवृत्तमिलितेस्तान्युतदन्ते । भित्रगो- वन्धे सम्यश्नोपलध्यन्त इति दण्गोलः ृतः। इति खमगोललरम्गोलवन्थी 1 भमा] [9 यद्रा खगोज्ञ इत्यादि स्फुटम्‌ । रगगोल्लोऽयमदक्ेत्ादिज्ञानाथम- स्वन्तोपयुक्तः 1 श्रतरान्तरित्रिधसत्र खाद्‌ दड्ूमण्डलं बदिर्नतरेदयम्‌। माषाभाप्य | खगो के दोनों धु मे दे निकारं यांषङ़र उस फे माधार पर) खगोल कफे बादर) गोल छी रचना रवा चादि! खगोल मे करान्िशत्त, विमरुढल श्यादि मगोलीयधृर्तो से जो.गोल बांधा जाता दे चह रग्गोक कदलाता दै । दोन गोल < ५५, की ततरस्विति दिपक्ाई देन से सको दग्गोल कदे ई-{- ॥ ८ । ₹ ॥ इदानीं भगोलबन्धमाद-- याम्योत्तरक्षितिनवत्टं षिदध्या- दाधारत्तयुगलं - शुवयशिवद्धम्‌ । पषटयदूमत्र सममण्टलवसचुतीये नाव्याहयं चं} विषु्रदलये तदेव ॥ १०॥ यथा खगोत्ते पिति याम्योत्तः च तदाकारमपराशखत्त- . दयं धरुवयशटिस्ये छत्रा तदुप्यन्यततीयं सममर्डलाकारं शर षष्ट्या चाहिते कार्यम्‌ । तन्नादीत्तं विुवदत्संतरं च । क यषवर पन श्रिक्यरके दूरे इख पी धिप देतनी वन्देद्‌ १ १५४ गोलाध्याये श्रथ विशेषमाह-- जेयं तदेवाखिलसेचराणां पथक्‌ पृथग्वा रचयेत्तथा । इृद्मण्डले विग्रिभलग्नकस्य दृक्सेपदृत्तास्यमिदं वदन्ति ॥ ७॥ व्यास्यातमेवेदम्‌ । ॥ गरमा] सम्बनादि्ाधनार्यं दृडमण्डल्लस्य दकक्षेपमण्डलमिति विरोप- संक्ञाकरणम्‌ ) भापाप्य | इस एकी दृदूमणडल को सच प्रह के लिए सममःना चाष 1 अथवा प्रलय , लग श्राठ दृद्मण्डल घनाए ज्ये, सात प्रो फे किए घौर ्ाठवां धित्रिभलतम्न कै लिट } भित्रिमक्षमन फे दङ्मरुडल फो दकरेपमरडल कहते द ॥ ७ ॥ इदानीमेवं खमोलमुक्ा रगोलमाद-- बद्धा सगेलि नलिकाद्वयं च धुबद्रये तन्नलिकास्थमेव । बहिः खगोलादिदधीत धीमाय्‌ दरग्गोसमेवं किल वक््यमाणम्‌ ॥ ८ ॥ भगोलवृत्तैः सहितः खगोल ₹रगोलसंज्नोऽपममण्डलतायैः । दिगोल्लजाते खलु दृश्यतेऽ षे हि दोलमतो वदन्ति ॥६॥ तस्मिम्‌ खगोले शुवचिहयोनलिकादयं षदा तन्नलिकाधार- मव सगोलाददिश्ड्गुलत्रयान्तरे रग्गोलं रचयेत्‌ ।! कथित गोलवन्थभिकारः। १५७ केनितिपात जर रहौ के स्पष्ट तितेपपरात विलोम भ्रमण कसे षटु} दने स्यान भी सी मेश्चदति करना चषि ॥ >१॥ इदानीं कान्तिग्तस्य निवेशनमाह-- क्रान्तिपते च पातद्रष्टरन्ते नादिकाष््तलगनं विदध्यादिदम्‌ । पाततः प्राक्‌ तिभे सिद्धमा्मर्दम्- दरिणे तैश्च भगीविभगेऽपरे ॥ १२ ॥ क्रान्तिपातविहात्‌ पटभेऽनतऽन्यदद् कार्यम्‌ । ते चह ना- दीगृत्तेन सेशक्े शृता पाताचिद्रादयताधिभेऽम्तरे नादीगृत्ताद्गच- सर्विंशत्योत्तस्तो यथा भव्रत्यपपतभगे अिर्नऽन्तर्‌ दाक्तणतशर्व तेमौगैयैयाभवति तथा बध्नीयात्‌ । ५ म्रभा] स्फुटायऽयं शोकः । सिद्धमागपद परमकान्त्यशोपलक्षक तेन पदा यावती परमक्रान्तिरपलम्यते तद्‌ ता्रस्येव आद्येति त्तम्‌ भषषापाप्य। ॐ र न क्रान्तिपात-चिहसे छ राशि फे भन्वरपर दूरा बिह करना, वे नादीर्तके बल्पन. दोने.वामि.1. पातचित्‌, ये. तीन. गगि.नी, वटी. न्यते, न्ते ज्वैःैत शा उत्तर हटाकर) इसी श्रकार पश्चिम तर दद्य दिशा भँ उतने दी चश की सी पर क्रन्विवृच सो सावन । (मोत देखे ) + १२ ॥ इदानीं विमणलमाह-- नाडिकामरःत्ते कान्तिरे्तं यया करन्तिरते तया क्ेपवत्तं न्यसेत्‌ । ्ेपवृत्तं ए सश्यहितं तत्र च कषेपपातेय विहानि शत्ोक्पतर ॥ ४३ ॥ १५६ गोल्ाष्याये “ प्रभा! सफुटा्थोऽयं दलकः । विपुषरदलयं निरपूवापरशन्देनापि परि भष्यते 1 । । 1 भपःमप्य) याम्बोत्तरटत्त खीर रििजटच पे समानं धवयटि--सम्यद दौ ्ाधारपुष्त स्वना करना । सममरुडत की भाति साठषटिका से चद्कित एर्के) तीस नाडी युत्त षक दोन वृतौ पे उपरर कल्पना करना ! यह नाडढृत्त दी विपुवदुपत् कदलाता दै ॥ १० ॥ इदानी कन्तिवृत्तमाद्‌- क्रान्तिवृत्त पिधेयं गृहाङ्क भरम- त्यत्र भालुश्च मादे कुमा भादुतः। क्रान्तिपातः प्रतीप तथा प्रस्फुटाः ्षेपपाताश्च तरस्थानकान्यहयेद्‌ ॥ ११॥ अथान्यत्‌ तस्रमाणमेव वृत्ते कृत्वा तत्र मेषादिं भरकल्प्य ढाद- शरशयोऽङ्याः। त्ानितवृत्तसन्न्नम्‌ ! तस्मिच्‌ पतते शविरैमति। तथा खेभाद्धीनते भूमा च! तथा त्रे कान्तिपासो मेपदिर्विलोमं भ्रमति} तथा अरहाणां विक्षेपपाताः प्रस्फुटा विलोमं अमन्ति । अतः क्रान्तिपातादीनी स्थानानि तत्राद्स्यानि । प्रभा) शं क्रान्तिपाततः ्रतीपमथोदधिखोमं भ्रमति । एवमेव अदाखा विक्षि पपात्ता चपि ! चोप स्फुटम्‌ 1 अपामाष्य | दरादश शिया से जद्धित फथके छन्दत यि -कलपना करनी शस मे -स्यं धमण कर्वा ह । जर सूम से छः रि के अन्दर पर भूमा भ्रमण करती रै । गोलकन्धाभिकारः। १५६ ऋेप्तमे विमण्डछ का स्थापन करना { इस जिमण्डल करो द्वाद रारियो से अद्धित करफे उसमें विक्षेपपात को अद्भत करना । कान्तिदृत्त ओौर विमण्डलकाछद राक्चिर्यो पर संपात स्थिर करके; कान्तिद्त्त से उत्तर क्षेपपातस्ति तीन यादि ङे भ- न्तरपर शर स्पुटशरांद के समान दूर्गपर, इसीप्रमार दक्षिणे सोन राक्षिके द्री प्र सीर क्रान्तिदप्तसे स्फुटशारांशय के तुल्य अन्तर पर वरिमण्डल दरो स्पिर करना 1 भरर के स्पदराराश, बरिज्यायुणितं मौर शीत्रकणभक्त सट देति ह 1 छ ग्रहयो के \ बिमण्डर अलग मदग कलना करना चादिर । अपने सपने दत्ते म चन्द्रादि प्रह श्रमण करते है । उम्ररतति। चन्द्रपात भोर उस्रा सपषटस्यान चन्द्र के क्ाष्ृत्त मे रदता है । सटिए वि~ केपकेन्द्र कक्ासृत्त मे मिनना चादिष 1 यों चन्द्रं का शर, चिषेपनद्र मेः अनुसार लिद करने से, कक्षाङ्त्त-रन्द्र ओर भूनद्रातुतार समानी सिद्ध होगा । परन्तु भौर प्रह कै पात शौर मन्दस्प्ट्यान उनके कोघ्रतिटृत्त मे रहते ह । इसलिए उनके दार विकतेपकरेन्द्र से सिद्ध करने पर शीघरप्रतिबृत्तीय मन्दस्पष्टस्थान भौर पात सम्भन्धी सिद्धष्टेगि } रने द्रीध्रपरतिदरत्तीय वेन्द्रामिताय से मध्यमद्रर गि । जोकि अषौ क सुयैकनदरकरार्‌ के समान होति दै । जैसा ङि, इस त्रम ‹ नव " ऋान्तिृत्त का चतुर्याश दै 1 ८ न अ? द्रीप्रम- तिक्त, ५ न ` पातस्थान ओग ८ प ° प्रहस्यान दै । ८नम) करान्तिकृत्तके धरा हन प्र (अय) आओरन्पंप्‌ दरम्बरूप खंचना । तव) *अब) गर्म्नर ओौर (पप प्रहुशर! ीप्रभविदततोन्द्रगसद्रा) मह को ४ प॑ प ° तुर्य दूरीपरदेखेगा । इतिप यह द्र " भष्यम कछाता है } यद्‌ शर यो सिद्ध देता ‰,-- ज्यानद्य . व्याव :अ्यानदे: ज्यार्पषः ्ययवा + त्रिज्या प~ उ्याश्चरवरज्यानय श्वय हः द साथर वः का ज्ञान पदिद दना च!हिर्‌ ! श्र. १५८ मोलाध्यये करालितदततस्य विक्षेपस्य व षपति सपट्मे च दला युतिम्‌। ेपपाताप्रतः पृषतश्च भरिभे = षेपमागैः सटः सतौम्ययाम्ये न्यतैत्‌ ॥ १४ # शीघकतीन भक्तखिमज्यायुणा ` स्युः परेयमागा प्रहा स्फः 1 ेपदृचानि पथं विदध्यात्‌ पृथक्‌ - ` सरत प्रमन्दन्दपूवी अरहाः ॥ १* ॥ ञस्य श्लोकस्य समप््य व्याख्यानम्‌ 1 यया कान्तवरतत पृथ पृथक्‌ कृतमेवं विमण्डलमपि श्यङं पृथक इला तत्र मेषदे. वमस्ते सुर केपपातं दच्र विह कार्यम्‌ \ त्रय क्रान्तिरृ्तस्य विमण्डलप्य च ्ेपपातचिद्योः सेषातं कला तस्मात्‌ पदमा. रनयं च सेपातं कलां कैयपाता्तचचमेऽन्त करान्तर्ताटुतत सटः तेपभणेः पृष्ठतश्च तरिमेऽन्तरे कैरव मगैदेकिणतः षि कूत्वा विमरडलं निवेशनोयम्‌ । अथ पठिता ये वितेपमगाप तरिज्यारुणाः सीघ्रकर्णन भङ्गाः स्फ तयाः । अ्राहपतः यदि कर्णाग्र एतावन्तप्तदि त्रिज्या कियन्त इति । यतो मोत तिन्यैव व्यासाधम्‌। एं चनद्दीनां प्दविमरटलानि ¶ यौणि । स्वखवरिमण्ले अहा भरमन्ति। ` भ्रमा) श्राचर्यरव व्याख्याता इमे रलोकाः 1 सम्विणीड्वानि । सआापायाप्य। लि प्रकार नाडीरत्तमे कान्विद्त का संनिवेश स्या गयां दे, र्ेष्ी न | ५१७ गोलबन्धाथिकारः † १६१ प्य पदे क्ेच्रमे च स्यानञ; ज्याअव ६३ स्यानेषुं ; ज्या पपं 0 यवाष, ज्यानञ. सज्‌ ज्यान ५ प॑प.तरि , अव=--ष्- ४ अथवा) अ व= नद न उत्थापन से ५ पश.नप.त्रिपशयमि '=-----------ध्----- दीकृ*नप शीक्‌ इस प्रकार 4 शी्कैन भक्ता-दत्यादि उपपनन हुभा ॥ १६ । १५॥ । ्षेन। अव इदानी कान्ति विक्षेपं चाह-- नादिकामरुडलात्तिथेगवापमः कान्तिदृत्तावधिः करान्तवृत्ताय्छरः । १६० - गोलान्याये , . यत्‌ शदमाधत मे पस्मशर डी चावश्यकं । श्रौर ४ कष) पतस्यान से पर की दुर, पितेषपरेनद्र कहलाता द । यदं रह्‌ का मन्स््टस्थान पर पाद फ मध्यस्थान स्वस्य दै । प्रदुलतर, भन्द्रमिभ्राय से स्ट कदलता । इस सप्ट- शफा सावन दस प्रकार दै भू #॥ मून, ८ अ? सीव्र-तिरत्तरेन्द्र) पर प्रह का सन्दृस्पष्ठस्यान ! सीर ८ भूव द्र्रितमे जोरि कपराटृचफरो ४ कः मिनदुपर काटसारै | योक" गि कर्मत प्रह का स्वषटम्धाय दोगा | ५ अ ! वेन्द्र सै पवष नौर ४भू! मेन्द त से चम यृत्त यःरना ! प्रन दोनो वृत्ते ठ धरातल कन्व पर्‌ लम्परूप ष्टम । शस धश्यर, पच मन्यमदार मै कय खरा दोगा । पव जर कम रेखा प्रन्ति- एत केः भगव प्रर छम्बरूा खच रुदह। जैरये दोनो रेलनाप्मू च रेखा प्‌ भ, समपोग उदत् कसी । हन प्रदर) पच मध्यमदरपधे ज्याम्‌ एद सष दररन्या । ध्वपमूपचभौरमभूकट च्रे) भूष ¡ पयरम्भूकः क्ट # अधरा, सएश्षरम्या ण ७ स्रवा ०. पपा) स्पष्टश्रः कम ॥ जथाञय >< पवानपं परन्तु) गस्यमद्ाग्ड्यान प्रि: 1 त्रि _,ज्याजय ~ ज्यानर्पं ज्याभयव>ज्यानपं ०, भएटरनज्या= > - ---- “= ---- 4 रग्एथरन्या त्रो >< श्रि भ्= पी ॥ # ४ न, ऋ ^ प्रर फा मान फटा द्वाद, दमटिए भिरन्म जी श्वा ॐ स ५ म ¢ पि ५ अग्रःनष पटा>न५ चाप वा पषट्न दियमयया द ॥ हत व्रकाग सपष्टग= ------ भ 9 + ध्‌ शी १ का = चो सिन्िगन्द्रदोरय श पमस गुणक्र धोवपर्णपा भाग दनेमे ष्म सएपर् निद षताषट्ध। जव वन्न तरि यि~ ननग्पषर, ५2 सत =स्पष्यर, म~ दरन्ररर, १ गोलबन्धाधिकारः। १६३ ¬ इस परमकान्तिके कोण का ज्ञान उचतरायण ओर दक्षिणायन कै आरम्भमे मध्याह नर्ताशके वेधसे ज्ञात दोताहै। स्मन क्रिया न दोनों नवादा जौर नः स्थानोय भल्लांश हं । अव; यदि “स किसी जयनमेंसुथैका स्थान मरनिंतो चउसक्री क्रान्ति समः होगी । यद्‌ क्रान्तिटृत्त ओर नाडदृत्त सम्पात से वना ५प) कोणके मान के तुस्य दहै । क्वो दे महादृत्तो के सम्पतिखन्न कोण का मान जो उन इतां पर छम्बरूप होता है , उच के चाप मे णिना जत्र है । यो यह क्रान्ति भुवपरोततवरत्त मे, समञ्चनी चाहिए । “ मताीद्य भोर कान्ति के योग, वियोग से अक्ल हौता दै यह उषपत्तिसे सिद्धरै इस्तटिए, श्रन्न~+प) उत्तरायण मे." ~ चअ=न॑-प) दकषिणायनरमे, स भन्तर करनेसे८प! का मान हा) ८ ॥ वसन्तसम्पात मे सूर्य की क्रान्ति शून्य होती द । उस के वाद्‌ हर दिन) सूर्य की वा्धिङगतिके कारण ` उतत दीः कन्ति कुद काल सकर दती है । वह्‌ प्रायः २१ जून त्फ यदृती चरी जाती है, करयो उप्त समय (तक परमक्रान्ति होजाती है । कफिरक्रमसे घटने छेगती दै ओर क्ञारदपतपाठ मेँ करीर २३ सिवम्वर तकर शून्य दोजाती टै । इस प्रकार, सूर्ये की क्रान्ति, वसन्तस्पात्त =0 परम उच्चर=२३१ २८ उत्तर १ # शारदसपात=0 ५ ०.“ 9 9 परम दैक्षिण=२३१ २८८९ दक्षिण, इसप्रार वे मे क्रान्तिकी घटी बदृती इञा करती दै । इस रिथति मे सू्यैका शर शरान्य मानागया हे । दस हिए मध्यमक्रान्ति ही स्पष्ट हे । आजक्ठ युरोषि. यन्‌ विदानः ने स्का धरम करीव १“ निध्ित किया है ॥ १६॥ इदान क्रान्तपातमह-- ५ विषुपत्छान्तििलययो सम्पातः कान्तपातः स्यात्‌ । तद्भगणाः सौयेक्गा व्यस्ता श्युतत्रयं क्पे ॥ १७॥ अयनचलनं यदुक्म्सुन्नालायेः स एवायम्‌ । तत्पक्षे तद्गगणाः कस्ये गोज्ग्नन्दगोचन्द्रा † ८ १६६९६६६ ) ॥ १८ ॥ 9 9 १६२ गोष्याय ्ेषदृतावधिसतरयगेवं स्फर नाडिकारृत्तसेदान्तसलेऽपमः ॥ १६॥ कान्तत यत्छुख्मदस्यानं तस्य नादीवृत्तानि्गन्तरं सा , कान्तिः } श्रथ विमरुदले च यत्‌ ग्रहस्थाने तस्य ऋान्तिगृत्तायत्‌ तिथगन्तरं स विक्षेपः 1 अथ विमण्डलस्थप्रह्य नाशीगृत्तायः तिर्यगन्तरं सा स्फुटा क्रन्तिः। भ्रमा) ॥ नाडिकामणडलादित्यादि स्फुटम्‌ । तियक्यदेन लम्वरूपतामोध्या। मापामाप्य 1 2. सादीृत्त से क्रान्तिदृ्त तक तिरा अन्तर क्रान्ति फहराती है । ओर्‌ छान्त एत्त से पिन्षपटृत्त तफ शर्‌ ता रै । सप्रकार नादीष्त्त जर प्रष्फे षीवमें स्पष्टयन्ति देती दे । ॥ † उपुथत्ति । ५ क्रान्तिवृत्त ओर नारीद्् फे धरातलो के संपात पे जो फो घसन्न दता है उल मान परमक्रान्ति के तुल्य है । साम्प्रत में गुसोपियनेधातुसार उत्ता मान ,३,२८ है । उक्त देनं वृत्तो का सम्पात दो स्थान अधीति मेष भीर सुतम्‌! गोल में सपषट द । न दोनों सम्पातबिन्दुभें मे जय सुय आतत रै तव उसका उदय" भौर अस्त दीक पूवै ओर पद्विचिम में दोकर दिन) रातत समान षते) सैषा कि निरस्त मे हुभा करता दै.1 कयोप उस दिन भषोरदाव्रदरृत्त का भाधामाग श्विविज परेः उपर ओदर भधा नीचे हने से सारो श्यी मेँ दिन, सव की -्थिवि समानषहोतीटै। भ कषिता , गोलबन्धाधिकारः।- * , १६९५ -१यति तुदा महामतिमन्तो ब्रहमणपरादीनां समानधमीण एवोत्यतस्य- न्ते। ते तद्पलब्ष्यसुारिणीं गतिथुसी्त्य शाखराणि करिष्यन्ति। त एवाय गणितस्कन्थो महामतिमद्वि्ैतः सचनाययन्तेऽपि काले खिलत्वं न याति } अतोऽस्य करान्तिपातस्य भगणाः कलयेःयुत- त्रये तावत्‌ सय॑सिद्धान्तोक्राः। तथा सुञ्रालायेय॑दयनचलनस्ग स. एतरायं कन्तिपातः । ते गोऽङ्करैनन्दमोचन्दा १६६६६९६ उतदन्ते । अथ चयेवातेवा भगणा भवन्तु । यदा येऽ्या निषएुणेश्पलभ्यन्ते तदा स एव कन्तिपात इत्यथैः । तं विलोमगं कान्तुपातं अरे प्षिप्य कान्तिः साध्या । भापाभाष्य । - नाडीदृत्त मौर करन्तिदत्त ॐ संपात को करान्तिपात कते दै । सूर्यसिद्धान्त मे, कऋरान्तिपातभगणव्िलोम तीन अयुत कस्य मे कहे है । मुखात आदि जवचार्यो ने जो अयनचखन का निरूपण किया दै वह यही है । उने मत से कल्प मे १९१९६६९ भाग देतेद } इन भगर्णोसे जे सांप्रतम जयनां् सिद्ध हे उनका प्रभे संस्कार करे ऋन्तिसाघन करना चाहिए । क्रान्ति से चर, उदय, आदि सिद्ध देति दै । र्यो "लग्न क्रे साधनम चरखण्ड ऋऋ संस्कार करना चादिए | + उपपत्ति । कषेनभिति क अनुसार दो धृततो का संपात दो विन्दुभों पर होता है) इस नियम से वियुदुषुत्त ओर क्रान्विरत्त वा संपात दे॥ स्थान पर सिदध दै । स्वभावदाक्ति से सेपातमिन्यु चल है, इस कारण यद्‌ बिन्दु सभदा चटा करता दै अधोत्‌ उक्त दोनों शर्त के सपातविन्दु सरकते रहते द । श्स संपात वो कोई आचा करान्तिपात कर- "हृते है । उन का यह जभिप्राय है -- किसी काल मेँ भश्धिनीं की चोगतारा भौर उक्त „ संपात एक स्थान पर्‌ था) तय टीक चिचरा के पूवद म जयोत्‌ १३९८ १३११८ अंशोषर दूसरा सेपात होता था भौर पुनव के तीसरे पाद्‌ १३३ >८ ६३=६& में दक्षिगायनविन्टु, उत्तरायाढ के पहले पाद १३१ >८ २०.२७९ मे उत्तरायणनिन्दु होता था । उस काठ को अयनांदाभाव काल रहते द । जव स्वभाव्रदयक्ति सेम्रेरिति संग्रातनिन्दु अद्धिनीयोगनारा को छो$कर आगे चखा ओर्‌ वेधसाधन से उस श चलन कात दुभ तरते यह्‌ काल अयनादाखत्ताकान कदलमनेलगा । ओर पलः सपातनिन्दु+ स्विग्मेपादि-निरयणविद्ध से चथा ततत्र संपावन्िन्डु, चलमेपादि-सायनचिद् से ठयवहव होनेरमा ! ओर हि परमपादि से चलमेषादि तर जो ऋान्तिर्तम चापामार ध ५ १६९ ˆ ` गोला्याये तत्सन्जातें पतं क्षिप्ता द्टेऽपमः साध्यः _ , ` ऋन्तियशावस्यदयाश्चरदललग्नापमे ततः केप्यः ॥१६॥ क्रान्त्यथ पातः ऋन्तिपातः। पातो नाम सम्पातः । कयोः। विपुत्रकान्तिविललययोः । न हि तयो्भेषादावेव सपातः } किन्त तप्यापि चलनमस्तिं । येऽयनचलनममाः प्रधिद्धास्त ए वि- ` लोममध्य करान्तिपातस्य मागाः } मेपदेः पृष्ठतस्तावट्धागान्तरे क्रान्तिपतते वियुते लग्नमित्यथैः नहि क्रार्तिपातो नास्तीति ववत शक्यते । प्रत्यक्षेण तस्योपलब्यत्राते । उपलन्धिप्रकाएमम्र वध्यति । तच्कयं बह्गुक्ादिभिनिपुणेरपि नोक्ग इति चेत्‌ । तदम ` स्वरपलाचनौपलब्धः। इदानीं वटलात्‌ साम्प्रतिकैरुपलब्ः। श्रत षव तष्य गतिस्तीत्यपगन्त्यम्‌ । ययेवमनुपलन्धोऽपि सौमि द्ान्तेक्रलादागमप्रामार्येन भगणपरिष्यादिवत्‌ कथं तेनोक्तः । सत्यम्‌ } यत्र गणितस्कन्ध उपपत्निमातिवागमः प्रमाएम्‌ । तर्हि मन्दोचपात्तमगणा अगमप्रामाण्येनेव करय सैस्फ्ाइति न च प यय्‌ } यते ग्रटणां मन्दपलाभावध्यानानि प्रत्यकषेणे्ोपलमभ्यन्ते। तान्येव मन्दवष्यानानि । यल्येः कितने पमत्रष्यनानि तान्व पातत्यानानिं किन्तु तेपां गृतिरम्त नास्ति वेति सन्दिग्धम्‌ तत्र मन्दोनपतानां गतिष्स्ति। चन्द्रमन्दोचपप्तपदिव्यनमानिन सिना साच किरतः तदुच्यते! वैनेमनेस्यनम्विस्यानानि नानि गदति नागच्यन्ति। तद्रगगमेमया यापिकी दनन्दिनी वा गत्तरिय । नन्वेवं यदयन्येरपि भगयेस्तान्येः स्यानान्यागच्यन्ति तदा कतः स्प्या गतेः प्रामाण्यष्‌ । मत्यम्‌ । तदहि माप्रतिकोपक्ञव्प्यतुमारिणी ति गनिष्धीकर्वव्या । वदा पन्मदता कानेन मद्दन्तरं भि गोलवन्धापिकारः। १६७ ^ तिगुवद्पक्रममण्डलसपतते प्रादि मेयादि ! “ पश्चात्तटादिरनयोरपक्रमासम्मव गरोकत | साश्षिनयान्तरेऽस्मास्ककौदिरनुकरमान्सरगादिग्य । तत्र च परमा करान्तिर्निनभागमिताथ तयैव ॥ तििष्टोऽयनसन्धिच्धठने तयैव सम्भवति । घ्दधगणा कल्पे स्युरगोरिसरसगोङ्कवन्दरमि 77 ।| १६९९६६९ *८२६००८६०५८६० ३२००००००० 1) इसके अनुसार मयनादरागतियों सिद्ध होती है- १९६६६६०८ ३ ०, ५, सिं ध अर 4 कय › श्न शुद्ध सूः केषाठफे ६०० १" । १८१०८ ०८६००८६० जनुसपर २०००० ७२०० ७२९० होती दै । जौर आधुनिक युरोषियनमतसे ४००२४ विकछा गति १दसरे भनुसार २६० > ६६-{-६० ५०० मे = यद भयनाद्यगति छप वपैमे १ पुरादोताददे शरौरद्वादद्या रारिष्र श्रमण २६१०० ० मे होति ॥ १७। १६ ॥ इदानीं विक्षेपपातानाद-- एवं क्रान्तिषिमर्डलसेपाताः क्षेपपाताः स्युः । चन्द्रादीनां व्यस्ताः पषेपानयने ठ ते योज्याः ॥ २०॥ मन्दस्फयो प्रार्‌ प्रतिमणडले हि अहो भरमत्यप्य च तस्य पातः पातेन यङ्कादरणितागतेन मन्दस्मयाव्ेचस्तः शरोऽस्मात्‌ ॥ २९॥ = पातेऽयया शीघ्रफल विलोमे करता र्फयात्तेन युताच्चरेतः। चन्द्रस्य कक्षावलये हिं पात स्फुटादिधोर्मष्यमपातयुक्कात्‌ ॥ २२ ॥ तवाक्रान्तिष्तविमरडलयोः संपातः केपयातः | तं अहे प्रतिप्यं पेषः साध्यः। एतदकं भवति । कान्तिपातः प्रसिद्धः} यया तं अहे १६६ . गोलाध्याये भदेश भ्नवा `रदता है उसो ऋन्तिपात-अयनप्रद्‌ कान्द से ५.९ ५५ ५ ०५१ स्थिति के अनुरोध से स्थिरमेषादि से आगत ब्रह मे उस चापाकार प्रेद के अंशि संछा योरे उत्को सायनप्रहण कने रगे, इत्यादि । काठकम से अगनाा्रय जव अग्नी भादि तारां फा चलन हमा तय अशिनीयोगतारा भौ ष्रलित हर) पेसी दुका मे उक्त सम्पातधिन्दुः फा प्रिचायक कोर न रहा अथोत्‌ वहु भिन्दु क्षत्र मिरठिषरिमाप्ि निन्दुखर्प मे अकर अददय होगया ! ओर अथनांदा के विषयमे मतभेद कलने जौर मिग्यणगणुनारम्भस्थान स्थिसमषादि केवल भनुमानगम्प हो गय । संपातचिन्दु मै दैनेदिनादिगतिमान मेँ अनेक मतभेदं द भौर राशचिमोगरमयो मतभेदषैकरि सू्ेिदान्त देः अनुसार संपातविन्दु. प्थिरमेषादि से २७ अदा पधिम जाकर किर उसी करम से टैटर स्पिरमेषादि मँ आजाता है ओर किर १७ भश पूय जाता दै बहा से फिर लौटकर स्थिसमेपदिमं श्रत्त दै । यों चारे धमण २७ २७ +-२७ }-२७= १०८का एकर भगण माना जातदि । युग मे ६०० भगण माने ह कैर कप मे ६०००८ १०००-६००००० भगण दोते है ! परन्तु प्रकृत मँ भावार्थ के (व्यस्ता जयुतत्रयं कस्पे ” इस वाक्य के अनु्ार कल्प मेँ ३०००० ये भगण सिद्ध हेति ड । एकवाक्यता करने के सिये कट एफ़ मतिमान्‌ ‹ व्यर्ता विना विङत्या अस्ता गुणिताः देखी व्याख्या करके उक्त ३०००० इन भगणो फो २० से गुणकर्‌ सूथसिद्धान्त के साथ एकवाक्यता फते द ३० ० ०००९२ ०६०००००। मेरे विधार से उक्त एकस्या असंमत अतीत होती टै क्योकि व्यसतश्चव्द षी उक्त व्याख्या आचार्ये की देखी से विरद्ध दै । यह्‌ अवदय सम्भव है क्रि भा- चार्के समयमे ¶्रिशछृत्यः» इस शुद्धपाठ के स्थान मे ‹व्रिदाछखवः ” यद्‌ प्रामादिक पठ मचलित रद्द, जिसङी चचौ रङ्गनाथ ने सूगरेखिद्धान्त के दिप्पण मे फ! द! यों भाचायैडिदित सृमसिद्धान्त ये मत. युगे ३०.भगण चल्यर्मे ३० >८ १००० =३०००० भर्गण दते द 1 जत एय मरीचिटिदित- ४ (ला्रस्वाध्राग्नयः कल्ये क्रान्तिपातविषययाः | व्यस्ता अद्बिलिप्राथा तेः प्रत्यब्द्दशेनात््‌ ॥ यष श्टोक प्रचरित हुजा ३ । २०००० ~>. „_ -१०८२६००८६००९६९० २००००००० १४८६००६ ` ` १६५८००० = . ओर मुखा आदि वने एफ आचार्यो का यह मत दै कि सपातबरिनदु का पूय श्रमण होता ३, जैसा कि पिद्िषपातो या | ओर यदी मत भास्कसचायै को अगि मतद । मुखा के वाक्य यो द्‌-- र ५उत्तरतो यास्यद्विश याम्यान्तात्तदनु सौम्पदिरमागम्‌ । परिसरतां गगनसदा चरनं किच्विद्वेदपमे ॥ गोलवन्थािकारः। १६६ ` केपरेन्द्र ध | अन्य प्रह का पात ओर उनका अन्दस्पष्टस्मान नके शीवभविष्ठच मे रहता है । इस ध्यि विननेपठेन्द्रे के साधनम पातको मन्दस्पष्ट मे जोडना चिरं । प्रह फा स्प्टपात बरही दै जिस स्प्टमदस्यानमें युक्तं दरने से धिक्षेषकन्द्र होता दै । नौर बद्‌ मध्यमपातमे शीघ्रफठ का व्यस्तमक्कार सने ते सिद्ध ददार। इस प्रकार यदि रफुटपात=या ततव उपर कटी सीति मे रिक्षेपरनद्र यायम | सौर मन्दस्पत्र + मध्यपा वित्ेषरन्द्रदहे । वोर्नो के तन्य होने से समीकरण सरके प्तान्तरानयन करनेपर यकामनि य =मन्दस्पप्र ~+ मध्यया स्प्र=मन्द्र्पम्र ~~ मध्यपा-मन्द्स्पम्र-श्ाफ=मध्यपा-षीफ या ‹ पत्थर शरध्रफट देटाोमम~- इत्यादिः प्रकार उपपन्न हुमा ॥ २० । ९२ ॥ इदानीं ह्क्रयोिंशेपमाह-- ये चात्र पातमगणाः पठिता जभृवो- स्ते शीघकेन्धभगणेरधिका यतः स्यः स्वराः सुखाथैमुदिताश्चलकेन््यक्त पातो तयोः पठितयक्रमवौ षिध ॥ २३ ॥ चलादिशोध्यः किल कैन्सिघये केन्द्रे सपाते दचरस्तु योज्यः । प्रतश्चलात्‌ पातुताज्जञमग्योः सुधीभिरायेः शर्तिद्धिरुक्ा ॥ २४ ए रफुगरनशीघोचयुतो स्फुत्रे तयोः पातौ भगोलते स्फुट एव पातः। नत ज्ञशुक्रयोः शीघोचपातयुति कन्ध श्वा यो विशेष श्चा नीतः स शौीघ्रोचस्थान एव भवितुमरति । न ग्रहस्याने ! यतो ग्ररोऽन्यत्र वर्तेते । श्रत उदमतपपन्नमिपर प्रतिभाति । तथा चं अ्ह्यसिद्धान्तभाप्ये । त्ञशक्रयोःशीघोचस्थाने यागर्‌ प्िपेपस्ता- वामेव यत्रतत्रेस्यप्यापि महस्य भवति । चव्रोपलव्पिरिव वामना भान्यव्कारणे वक्ष शक्यत उति चत्वैदनाप्यनव्यवसायोऽत्र शतः ४ ६ (8 (अ १६८ मू्सि्याय [9 ॥ि = ५ ५, न, = प्रक्ष्य कान्तिः साध्यते, एं विक्षपातं गे परक्षिप्य केपः साध्य ७ पिके भि ५ १. इत्यथः । अथ पिक्षेपपातो मन्दरः यद्याक्षप्यते तत्कारणमाह । (५ श, [^ मन्दस्फुट इति 1 यतः शधप्रतिमर्डले मन्दस्फटटगसा ग्रह भ [+ (8 = 4: = क्षिप मति } तत्र च एृत्ते पातोऽतो गणितागते -यातं मन्दस्छ मक्षि ८५१ + केपः साध्यते। रेप सम्‌। ` - 1 भापाभाप्य । , इत प्रकार ऋन्तित्त ओर धिमण्डल फे संपात को देपाव के द] दस विद्धाममतिपात का चन्द्रादि अरहो म संस्कार करके विक्षपसाधने करना । पात ध्मोर मन्दस्प्ट भरद्‌ निज श्रीवरप्रतिदृत्त मे भ्रमण करता है "। इस लिट मन्दस्य जर पात का योग करे दारसाधन करना चाहिए ! अथवा दीन्रफल फा पात मेँ विलोम संस्कार करके, उसमो स्पष्ट करे शर सिद्ध करना । चन्द्र के क्तत स पाव फी स्मिति दै, इल लिए सथ्चन्द्र मे पात पा संस्वार कर्के रसाधन करना । 1 उपपत्ति ! ५ सूये वरोन्तिदृत्त पर भ्रमण करता दे { परन्तु चन्द्र, भौम श्रादि प्रद प्रयन्ति मन श्रमणः करे अपने जपने विमण्डल मं रमण करते ह भिन का धरव्ट न्तगृ्त फे धरातल खी तरणः शुका दुभा दै । वरे विमण्डद जिन चिन्दुजाभं परानिव- त्त धरावर फो काटे, ह्‌ भ्रमण करदा हुआ जदा उन चिन्दुर्भो म, मानिष से उत्तर दिया मे, उदिव दता दै, यद्‌ उस फा पातं कहटाता दै {'ओर एस गिद्य, से गाश्विपर जो संपात ताड द सषदूभपाव कटाता द । चन्दरपाति उक कश्षयृत्त मे धमण करता द, क्योकि चन्द्रक्तवृत्तथवल "का केन्द्र तरान्तिषृत्तध- सलन्द मे दयेरर्‌ गया द अथो सूनर मे होकर । पर्यु मन्य मद फे पत के शीध्र्तिदत मे रते दै परयोकि उन के विमण्डलधरातलमैन्द्र शीघ्र ओं होकर गेह 1 जो केन्द्र फयन्तिवृत्त फेः धरातल भे देत द । ध जय प्रद्‌ अपने पतसे अटग म्री स्मान ट उमे स्थिति मे उम प्रद्‌ 9 प्रान्तिघन यक पा ययासेमव दृश्विषचर प्मन्वर श्र कदटातादै | जय 9६ अपने पातसे अणे वा पीट तीन राधि फे अन्तर षर दता दै षं शान्तिद दक्षिण किं उस्र, उस फा परम चचन्तर दोता द } यष्टी जन्वर परममर कटा द। चस प्रपारप्रदफाद्ारउसदे पातमे धारम्महितादरजर तीन रिज न्वर पर परम दातार श्म छप दर्‌ के साधनम प्रद्‌ जर पाद ष] अन्तर लाना आअपर्यर द । यष्ट जन्वर प्रद्‌ जीर्पातके योगप तुच्य दै } क्योकि पल भेदि से विलोम धमण करता ३1 इयी श्न्तर षो विसषेन्द्र ष्ट्व चन्द्रा पातर ओर उमर रषष्सयान उमरे धश्नारत्त मे रहता रै) दन दोना फा योग श्रि" गौलवन्धाधिकारः। १७१ ~ 4 श्सक्तिण बुध ओर शुक्र के पातां को उन के नक्र मे जोड़ दैना चाहिए । इस प्रकार पातस्यान्‌ ठी ज्ञात दोगा । उपपत्ति 1 यहा पर आचाय ने वासनामाष्य मः समे अभिप्राय स्प छिस दिया है । तमी अधिक सुगमता के किए फिर उम का उपपरादन किया जाता है -- चन्र - मध्यग्रह्‌ = द्र्रन्द्र | ८ शीउ-मप्र ) ~ परितनुक्रोत्पपात = मध्यमपात । चह पात प्रतिमण्डड का मिद्ध हुजा | जय, मध्यव्रह {-मन्दफट = मन्दस्पष्प्रह { इन का योग करने से, शी उ~{-मफ -{-पटितचक्रोरयपात=यिक्षिपकेनद्र + इसीरिए वासनाभाप्य म हिप कि पातम मन्दरफच का व्यस्त सस्कार करना! इटि यइ जो विक्तेपकेन्द्र मिद हुमा है वह शीद्रपरतिव्रत्त का वारतव-विक्षिपतरन्द्र हआ । परन्तु गणिताध्याव के पहन्द्यायायिकार मे जो “ सितक्ञपातौ स्फुटौ स्तश्चलकेनद्रयक्तौ- इसके रथान मन्दस्पष्टमें शीपोच घटाकर जो शीपकेन्द्रं मानरूर उसका ओर पाता योग किया है, बह स्वत्पान्तर से फिया ह । कोसि उन में मन्दफल का अन्तर रजा है। श्सप्रक।र -छीनोच-मध्यग्रह~मन्दफल =धीतकेनद्र । ओर) पठितपात-शीपोष- मध्यम्रह-मन्दफलनमघ्यमात । ओर, मध्यम्रद + मन्दफ =मन्दस्पषट ते दता दै । इसछिषए दीोर्ना फा योग करने भ पटितचक्रोर्यपात -{- छीभरोचनविन्ेपरेन्द्र्‌ । यष स्वल्पान्तर है क्योकि यह्ापर मन्दफङ का एक पक्त मे जोडने जौर दूसरे पक्ष में घटाने ते तुल्य ्ौनेपर नादा दोजाता है । इसप्रकार °वे चाच पातभगणा पठिता ~ इत्यादि उपपन्न होता श्षीरकेन्द्र सिद्ध करने के लिये मध्यमम्रदको दीप्रोचमे घटाना चाष्टिमे ओौर विसेष ( क्षर ) वेन्द्र बनि के व्यि जीमङेनद्रमगणयुक्त पात मे मन्दस्पषट म्ह को जोद्ना चाहिये । यों तुर्य शोध्यं क्षप्य रारियों के नाद्य होने के कारण पातयुक्त शीर से पृवो चायंनि वुथ शक्र फा दारसाथन किया ! मगो म शोमतिदृत्त ओर व्रिमण्डल का सम्पात स्फ़टपात हं, इम कारण दातरि म मन्दुस्पष्ट धटराचमस्तजा मन्द्फटा- सिति शीघ्रहन्द्रभगग वनते है उना ओौर उुध दुक के मध्यम ( गणित्ागत ) पासो का योग स्फुटपात दता टै { इख मकार ^ चछाटू- इम देक का आदाय डे २६४); ` इदानीं अहगोले विरोपमार-- ग्रहस्यगोलते कयितापमणडलं | भ्रकरप्य कृश्ाबल्यं यथादेतम्‌ ॥ २५ ॥ १७० गोलाध्याये सुत्यम्‌ । अत्रोच्यते । येव शुक्रयोः पातमगणाः पठितास्ते ` शीघ्केन्द्रभगणेधुताः सन्तप्तद्गणा भवन्ति । तथा च मा्ीय सिद्ान्त्चूडामणौ परिता यतोऽखयमगणम्वः पातिः स्वशीघकं सरणं युतः काथः । शीप्रोचाद्ये शोधिते शीघ्केनम्‌ । तस्मि्‌ सपति पङघन्दरकरणा गरहः कषेप्यः । अतस्तुलयशोष्येपयोनोशे कृते शीधरोदपातयोग एवा्वध्िष्यत इत्युपपनम्‌ \ 1 किंच मन्दस्छ्येनं शधो प्रतिमण्डले चज्तकेन्द्रम्‌ । तवते षे युञ्यते । एवं कृते सति विकषपकेन्र मन्दपलेनान्तसितं स्यात्‌ । श्रच्छायाधिकारे सितङ्गपातौ स्ट स्तश्चलकेन्द्ुक्गाधित्यन मन्दस्ुमरेनं शीपरोच शीप्रकेन्द पति शिष्य्‌ । अतस्तत्र मन्दफ- लान्तरमदधीकृतमित्यथैः । इतखेन्द्स्यारुपपत्तेः। दरतो मन्दफर पति न्यस्त देयम्‌ । यतोऽ्ुपातसिद्ध चलकेनदरं मध्यग्रोनशीधो चतुरं मवति 1 यह भगोले क्रानितदतते तत्‌ कक्षावृत्तम्‌ । तत्र यदविमण्डलं तवर स्फुटमदः 1 ततसमुटपातयोगोटि विकेपकेन्धम्‌। अतः सषटपातस्याने संपाते रता ततसिभेऽन्ते स्फुधकतेः पए मविक्षपारीः प्राग्बटुतेे दक्षिणे च विन्यस्यम्‌ । तथा न्यस्ते पिम रडले स्फुयस्थाने विपः रुषटवकषेपेण गणितागतेन ठुल्यो दृस्यते । नान्ययत्यथेः । ् प्रभा ४ इमे इलोकाः स्फुटाथौः 1 वेरा्यन्रयरायोरपजातिसेपादनार्थ कदिचदत्र ° पात्तकः › इति पाठः कल्प्यते । , भापाभाप्य ॥ युध आर दरुः के पालभगण जो च्वि हं ये अग्ने नी्रन्मगर्णो ते गुर < ध = करनेसे पपाषदवदह1यद्‌ स्स्छार गणित दठीसुगमद्ारेषिष दियागपा 1 ¢ दितीयं बरेशशिकम्‌ । चये धिज्याहूरो दितीये 1 ६ गोलवन्धाधिकारः। १७३ ॥ दितीये गुणस्तयोनरे कृते कन्दज्यायाः परमशस्युणायाः कर्णो हए । फलं काङृतसू- त्रचोसितर्गन्तसम्‌ । स स्छटः शरः ।.. 1. , ्रमा। बास्नाभाप्वत एवात्र स््रम्रधेयम्‌ । कम्बो; सखशीधरेनदरेण युनस् देय इ्युक्तिरतु पूरक्त्रशेपरमरणाथौ । द + ~ भापाभाप्य | ४ , प्रदगोटीयक्रान्तिदच को कल्ाृत्त कल्पना करके उल मे दीप्रप्रतिषृत्तको मधकर उक्त एारतृल्यं दूरी पर विमण्डठ कों स्थिर करना! एस मरह फा पात निधित करना चारिए । वध उौरशुक्र का पातं निजश मन्द्र के सदित सममःना चादि । उपपत्ति । पहने भगोल दी को ्रहगोल मानकर पात की उपपत्ति द्विपला । य॒दि भगोठके भौत प्रदगोल भंधने बरी इन्दा हो तो यथात्यान नाडीदृत्त भौर ऋान्तिवर्तफो वांय कर्‌ क्रान्ति को प्र का कल्लारत्त मानना ओरं छेयरीतिस शी्रप्रतिमण्डल, तिमि णडल घांघकदू इन मे मेषादि से विोम गणितागनपात का दान करना । ओर पात्तस्यानमें उक्ते दोम्नप्रतिमण्डल तथा विमण्टलग्ा संपात करके उसके आगे. राशचिपर दूसरा " संपात करेरना । ओर पतस्थान के आगे पीछे तीन तीन रादि के अन्तर पर भ्रतिमण्डल से विमण्डल को पाठपठित परमशयरांदय के तुल्य उत्तर ओर दुश्षण की त्रपा स्थिर करद्ना । मर तिमण्ड 7 भेमेषादि से अनुलोम मन्दस्फुट भ्रद का दान करना । यष्ट मन्दस्कट भद्‌ प्रतिमण्डल से उत्तर दक्षिण की तरफ़ जितने अन्तर एर दीस उतनादी उम स्थान परदरहोगा । इम इष्टदारका ज्ञान पात शौर मन्द्र्ुरमदके योगकरमे भोगा कर्यो पातत का विनोम ओर मन्द्स्पष्टका अनुलोम अद्न कियागयादै । ~ उक्त योगी दारमाघन के लिए केन्द्रसंज्ञाकी है 1 इष्टशरस्राधन केलिए अनुपात-त्रि- जयातुल्य त्रि्षेपकेन्द्रदोज्मौ मे पाठपृटित परमशर मिटताहै तो इृष्टविक्षपकेन्द्रोज्यौ मेक्या१फठ शटस्पानरम प्रतिमण्डल अर विमण्डल क्रा अन्वर्‌ । ४ पदागद्दौ प्र; पश्च द्य : "श्या | त्न श्ण ध यह्‌ अन्तर छीनक्णं के अप्र मे आया है| पिम्पसे भूर्न कदरो कोपर द्हते । मूगभेयाी मरतिमण्डलस्य प्रको कक्तामण्डलमे कणमाभसे देनवता है, श्म कारण इट शर पो भूगभंभिप्रायसे स्ट क्सने फे ङिष्‌ दूमरा अनुफन-कम नें साधित ॥ ७१ गोलाध्याये {निवध्य शीघ्रमतिवरत्तमस्मिस्‌ पिमर्डलं तपितेः श्रेः 1 मष्योऽत्र पाते दुषदां ज्ञभृग्वोः स्शीघरकेरदेण युतस्त॒ देयः ॥ २६ ॥ भगोल एव तावदग्रहगोलः क्यः! तवर स्फुट एव पतः । अथं यदि तदन्त््दगोलोऽन्यो निबध्यते तदा तत्र यथेङ्कं षिपुपद्तं क्रान्तिदृतते च वद्धा तान्ते कक्षामणडल प्रकल्य तव येय. - कोक्घव्रिरिना शीधरप्रतिमणडलं वद्र तत्र प्रतिमरुडले गणित्तामते ` पातं मेपदेविंलेमं गणयित तत्र विरह का्यम्‌। अप्‌ तरिन्यान्य्‌- सा्मेवान्यददृततं ण्यं प्रिमएडलास्यं खा तत्रापि मेषदेभ्य- स्तं पात्रे चिद फला प्रततिमरडलगिमण्डलयोः पातयिद्रे भयम सुपाते ततो मान्ते द्वितीयं च सेपाते रट पातादग्रतः पृषतश्च त्रिभ्य पसयििषंसेः पठितैः प्रतिःताटुक्तो दतिणे च पिम डलं धिन्यस्यम्‌ । तच मन्दस्न्गलया पारमाधिकरो अहो धमति। श्रतो मेपदेसतुलोमं मन्दसे विमण्डले देयः । स तत्रस्थः प तिमरडलाद्याचतान्तेण प्िक्िपस्तायास्तसदेशे विक्षेपः । यतो वृत्तसेातस्ये अरे वितेभावः। त्रिनैऽन्तरे पए्मो विपेपः। मध्यः नुपातेन । यतो पृत्तसंपातगहयोरन्तर पेयम्‌ । तदन्ता पातग्रहयोग रते भवति } पाततत्व वरिलोमगलात््‌। स योगः शस्यं केन्धम्‌। यदि च्रिज्यावुल्ययां केन्छ्यया परमः सारस्तदाभीषयानया क इति } फलं प्रतिमर्डलव्रिमरडलयोस्तिर्यगन्तः स्याद्‌। विमरड सस्यग्ररायरभूमषयगं सं तदसूखहान्तपम्‌ ! स च शीत्रकरणः | यदि मघ्वा रताय वस्तदा नरिजयर कियानिति गोलवन्याधिकार। १७५ नि पना फान्तिपातचिद्वादबुलोमक्रमेण मेपादिराशीन्‌ भकट्प्य तत्तद्भष्य- होरत्रहतानि कप्यानि । तान्येवाललोमविलोमकमेरा मेपादिददश- राशीनां भवन्ति । एतदुक्तं मदति । नाडीबरचाटु रतो दक्षिणतश्च ज्रीसि बर्ठानि कृतानि चेद्भादृशराश्ीनां मउन्ति 1 । # ४ भापामाप्य 1 करानतिपात से अनुलोम तीस तीस अंश पर मेषादि राशचियो की करना करके - उनके भगे अद्यौरातरदृत्च को रखना चादि । नाढीवृत्त से उत्तर तीन ओर दक्षिण तीन अहोरात्र षांधना | वेदी क्रम) उत्क्रम से मेषादि वरह रिवो फे च्रदोग- व्रहृत्त दगे ॥ २८॥ ~ दानीमस्योपसंहापमाह-- एप भगोलः कथितः सेचर्गालोऽयमेष वित्तेयः ॥ २६ ॥ यव्रापमण्डसे वा सृत्राधारेरपश्च तस्त्र शन्यादीनां कक्षा वध्रीयादूर्णनाभजालाभाः ॥ ३०॥ बद्धा भगोलमेवं यप्ट्यां यष्ट लगोलनलिकान्तः । भक्षिप्य भ्रमयेत्तं यष्य्याधारं स्थिरो खटम्गोलौ ॥ ३१॥ यथायं भगोलो वद्धस्तयेव ्रहमोला अपि वध्नीयाः । किन्त ।पं छेयकमन्तश्रालयितं नायातीति वदहिःस्थमेव दशंनीयम्‌ । प्यवात्र भगोले यदपमर्डलं तस्याधोऽधस्तनिवद्धः सूत्राधलैद्रा निश्चरादीनां कका दर्शनीयः । एवंविधं मगोलं यष्वयां ददं वद्धा 'ष्व्यग्रयोः प्राते नक्लिकाद्ये निषद्धौ खगोलरग्गोलो कला भः गीलघ्रम्णं दर्शयेत्‌ । इति श्रीभास्करवचार्थविरचिते गोलवासनामाप्ये मिता मोलवन्धाधिकारः समाः । यथ अन्यसस्या १८० ॥ १७९ ` गोलाध्याये विक्षेप मिता दे पो भरिज्याममे स्या? कट वक्षामण्डलीय इष्टस्मान मे सरार । । ~ रिं प ॥ २५ १२६॥ इदानीमहोरातरद्चमाह- ईैम्ितकरान्तितुल्येऽन्तरे स्तो - - नाडिकास्यादहोरात्रृचाहयम्‌ । - तत्र वद्र चीनां च पश्वाङ्ये- दस्य पिस्कम्भखण्डं दयजीका मता ॥ २७ ॥ नाहीत्ाइत्तसतो दतिर्णतो या सर्वत इषकान्तितस्येऽन्ते यतते निवध्यते तददटोरत्र्तम्‌ } तेन शृतेन तस्मिर्‌ दिने रि- अमततः 1 तप्यदृ्तस्य स्यासापरयुज्या 1 ` प्रभा रफुशथऽये रलोकः। भण्पाभाष्य नादीषृत से दक्षिण भ्रिवा उत्तर इकरान्ति के समान दूरी षर, सठयदी त अष्टि करके शष्ट का न्िद्वान करना । इस शृत के व्यासा फो चुज्या फते ट्‌ । इसी अहोराघ्रवृत्त मं सूय निस्य श्रमण किया करता २॥५२७॥ इदानीमन्यदाह-- स्थ कट्प्या मेपया अतुलोमं करान्तिपाताङ्कात्‌ । एपां मेणदीनां- दय गत्रत्रत्तानि वध्रीयात्‌ ॥ २८ ॥ नाडद्रत्तोमयतल्लीएि व्रीणि कमोक्तमात्‌ तानि ! क्रान्तिपाताङ्भादारभ्य तरिशता त्रिशता मामैस्यार्‌ मेपादीर्‌ ¶ कर्प्य तदरपूक्रषददोरात्रतृत्तानि वधरीयात्‌ । तानि च नादी स्योभयतस्मीणि तरीणि भवन्ति । तान्येव कमोच्छमतः सायनं शकंत्यदादशरशीनाम्‌ । त्िप्र्नयासना । १७७ -श्दानी लड््वदेशकोदययोर्तं चकालमाद-- निसदेशे क्षितिजा्यद्त- सुन्मरडलं तर्जगुरन्यदेशे । से सरे कनेकस्य ससद्मोऽस।- चरर्पमकरोदययेस्त मध्ये ॥२॥ स्पष्टाथेम्‌ | प्रभा [क्नाति जास्प्रवत्तमंतर गरक्षदंपून्मणडलाभस्यम्‌ | रंसदेशायं क्षितिजे रब्धुदयात्तदेशंयारकोदयान्तर चरखण्डसमानमिति सुव्यक्तम्‌ । भषपाभाप्य। निर्दर क्षिमिजरत्त को उन्मण्डल यदत ष। रपे भपने देश केः पिति मे सूर्य ऋ उदय तद । दसय स्वदेश जीर निरत ॐ सर्योदयश्नल फा अन्तरं ष्र्पण्डके समानषहेतादै॥२॥ इदानीं चरफलस्य पन्णैवाषनामाह-- श्रादो स्वदेशेऽथ निखदेरे सृयादयो दयतमयोऽन्यथातः ! - ऋणं ग्रहेऽमादुदये सममे फलं चरोत्यं रप्रिशम्यगोले ॥ ३॥ याम्ये विजोम खलु तच्र यस्मा- दुःमणएडले स्वशरिितिजादधस्ताच्‌। नाव्याहयादुक्तरयाम्यमागो गोललघ्य तापत्तप्याम्यगोक्ला ॥ ° ॥ सुगमे पूरं व्याख्यातं च । भमा। दगौरननरौ रफटार्थौ | उप जानीन्द पटन्देमी ॥ १७६ गोलाष्याये - प्रस्य । रफुटा्थाः वलोकः ! वासेनामाप्ये व्याख्याता ! ` दति प्रमायां मोलवन्धाधिकारः + अपामाप्य। ह शस प्रकार भगो की स्पित्नि वर्णित हुई, यो प्रहृगोस्थिति भी जानना चाः हिय 1 भगेाटीय छान्तिदृत्त फे नीते क्रम से रानि आदि प्रौ की कक्षाव्‌ सुक्मसूत्रस , फान्विषठतत मे यधना । फिर भमोल को शुषनलिका में दद्‌ करके, दोनो ध्ुवनटिकफाः भमिं खेट नौर दग्गोटको पोकर, भगोटक् भ्रमण दिखदाना चादिए 1 २९३ १॥ ग.टकन्धा(धिकार समत्र हज श्य्‌ तिप्रभवासना 1 तत्रादौ चरस्थानमाद-- उन्मरुडलध्मावलयान्तरले सुरत्रयत्ते चरवणडकालः। तज्ज्यात्र कुज्याचर्चिभ्निनी स्या- दव्यासा्ैदतते परिणामिता सा ॥ १॥ कषितिजोन्मण्डलयेमभ्येऽहोरातरग्से यावार्‌ कालःस चर्खण्डं कालः। तत्रोन्मलादुभयतश्चएु्येऽन्तर चिदे कृता त्न वद्धसूय्रस्याध द्धुञ्या } सैव तिज्यावृत्तेपरिणता षतीचरज्या स्याः दिति धिप्रश्ने ्यास्यातम्‌ 1 । प्रभा रफुटाथोऽयं इतोकः 1 उपनातिरद्दः 1 भापामाप्य } ६ उन्मरुडलशृत्त श्नौर क्तिविजचर ये; वोचम अहोरात्र के पण्डको चप फ्तेष्टु1 उनक्तोज्पा को पुर्या फते 1 चर्‌ क्या प्रिज्यादत्तमे परिणत र्नेसे चरल्या कहूलाकेटै१ श्प वरिप्रभ्रवासना। १७६ र अयीत्‌ चहं उद्य ओर अस्त सद्‌ा एकाप्रार होता है इसलिये दिनरात मे कमी मेद्‌ नर्द पड़ता ॥ ५1 इदानी पिरोपमाह- पट्पषिमागः्यधिकाः पलांशा यत्रय तत्रास्स्यपरो भरिशेपः ॥ ६ ॥ लम्बाधिका करान्तिरदक्‌ च यावत्‌ तावदिनं सन्ततमेव तत्र । याच याम्या सततं तमिष्ठा ततश्च मेरे सततं मार्धम्‌ ॥ ७ ॥ यत्र देशे परपष्टे ६६ रपिकाः पलांशास्तत्रायं विशेपः । यकै- स्योत्तरा कान्तिर्यावत्कालं लम्बाधिका भवाति तायां सन्ततं दिनमेव । यमम्याक्रानतिर्यावत्‌ तावत्‌ सन्तते -राग्रिप । त्था । यत्र किल स्तिः ७० पललाशास्त्र लम्बो विंशतिः २०। तत्र देशे विषुवदृत्तं दक्षिगक्षितिजाद्पस्मिगपिंशप्योच्रक्ितिजाद- धश्च तावता । यद्‌ सेरुत्तस कान्तिमगरविंशतिरभैवति । तदोत्तर क्षितिजे रविविम्वम्ोदितं भूत्वा मभ्यह्वि दक्िणपषितिजादुपरि {म्पोत्तरमरडले भागचलरिंशतोन्नतं भवति । तदा तरिंशद गरक दिनदलम्‌) अतो दिनं पष्टिः । रात्रिः शून्यम्‌ } ततो दवितीय दिन उत्तच्छान्तेरपिकलादविरुत्रक्षितिजं न स्पशति । एं प्रतिपर्मयं पमक्रारित यवदुपदुपरि पसिमति । एवं मिधुनारत उत्तरक्षितिजादपरिभागववष्टयं याति । ऽनस्तेनेव क्रमणाय रोदति । त्रिंशतिभागाध्कि कान्तिर्यावत्तावत्कालं रतिः सततं दर्यः । तावदिनमेय । श्रनयेवयक्त्या दक्षिणगो्ते मितिजादधः- स्येऽकँ सन्तते सघ्नरिति। अत ए मेये पएमासं दिनम्‌ । =. १७८ मोलाध्याये मााभाष्य # द्य पदिते स्वदेशर्भे उप्त पे वाद्‌ निरक्षदैत्न मदोचा दे 1 आर ध्रस्त पदिटे निरक्षर्मे फिरस्वदेशाम होता द } इस कारण चरफल उद्यम ऋण भर्‌ शस्त ओ धन उत्तर गोले करियाजाता है । च्चीर दक्षिणगोलमे उलटा संस्फार करना च्वि । सथौतत्‌ उदय मे धन श्रौर अस्ते ऋण क्योकि बां स्वदेदीय तितिजघृत्तसे उन्मण्डल नाचे दै । नाडीृत्त से उत्तर ओर दङिण गोलके दिस्सेगो उत्तर शरैर दक्िण गोल कते है ॥ ३)४॥ [> 6 इदानीं दिननिशोस॑श्वमदवेदेवमाह-- तश्च सोम्ये दिवसो मदान्स्या- द्राच्रसघव्यप्तमतश्च याम्ये । १ # य-म दयुतन्रव्त्त क्षातजाद्व्‌ःस्थ [9 [8 ॥ रात्रिथतः स्याहिनमानमृष्वे ॥ ५॥ मः [ ^ 4. सदा समल छनश्चार्चरक्ष नोन्मणडले तम्र कंजायतोऽन्यत्‌ 1 [> [५ ४४३ 1 $ धितिजादुपरिस्थऽहरात्गृ्तखरडे यायाद्‌ काल एतावान्‌ दियः याास्तदध्ये तावती राचिरिति स॒गमम्‌। „, प्रभा। दोम्वदेश--, इत्यादिपय्ोचमेन सूर्योदयचणशादुचरदकिण- मोलयोर्दिनरत्येषरण्दिक्षयो गोले रपट विलेच्येते । गापाभप्य। उ्वप्रफार स्या जतस्को क षि कद्ध कर सस यी छोषण + ङ्य उमटा द्विणणोलमे समम्धना चाष्ठिमे । श्रद्रोगच्रदच फा पर्ड दितिज के पर ध्योर्‌ नीये जैसा दै, उसी प्रवर दिन शौर रात षा मान दहोताटै | शरीर निग् श दिल अरि रातत वराथर देति 1 क्योकि उं निचिगके सिपरायः दृखस खन्गण्डल नद क तङेदयम्‌ सद्ददुय कपकम्‌ चस्दर्द्रश ्रमोजन पदता ॥ दमत श्रयक गदा खनन रषश्रतीूर्दयततम टनव उद्यम्य दर श्न्नद्र नदा दनि चा, एम दक नकम्‌ 1 दरददिति मि यदम उण्य्वमन्च दयाम ददत उका हनिभे श्प र्फत्मदरमवमे वहस्द म्प्र सद्द त्रिप्रघ्षवासना। १८ कल्पना किया-- ष्ठनपस्वस्िक 1 ख स =पुनौपरा । नान{=नाडीवलय । उद्‌=उत्तर दक्तिण क्ितिजविन्दु । उ्नाना=याम्योत्तसत्त | स्तना =ध्ततांरा ७5 नाद्‌=लम्वांशा=२६ र=उत्तरक्षितिज विन्दटुगत-~रपित्रिम्य । =दत्तिए क्षित्तिजचिन्दु से याम्योत्तरवृत्तमे ° शरश उन्नत रविमिम्य } नाड=लम्मांर तुल्य उच्रक्रान्ति मे रात्रि! दप्=लम्बांशाधिक्र उत्तरन्ति मे.दिन ! नांद्‌=लम्बातर तुल्य दक्तिणक्रान्ति मेँ दिन । * दृशु =लम्बांशाथिक दरिणकरान्ति भें रारि! ३६९; शूषरिभियोजनःः च्रतांशान्तरः इष्टयोजन । सपक इष्टस्थानकी दूरी जानी जाती दै ॥ ६-७ ॥ इदानीं मेरस॑स्थानमाद-- - . विपुहृ्तं सदां क्षितिजलमितं तथाच दैत्यानाम्‌ । उत्त्याम्यौ कमशो मृध्योष्वगतो श्ुवोयतस्तेपाम्‌॥ ८॥ उत्तरगोते क्षितिजाटरँं परितो भमन्तमादित्यम्‌1 सव्यं त्रिदशाः सततं पश्यन्त्यसरा चपतव्यगेभ्याम्ये ॥ ६ ॥ स्पष्म्‌। भ्रभा। चिदशारितसा जन्मक्त्छाविनाशाख्याः, नठु मस्सानासव्‌ बृद्धि रेणामक्तयाख्याद्शा य॑पां वे | देवा इत्यथः {राप स्फुट म्‌। ्यागात्तिः] भापाभाप्य | देव श्रौर देप्यो फो परिपुट्‌एृत्त कितिजरूर दं 1 क्योकि उनङरे शिरपर धुवो १८० गोलाध्याये मपामाध्य 1 जिसदेशमे ६६ अस से भिर श्रस्तांश दै वदां दिनरात की व्यत्रस्या भिन्न है । यहं पर सूये की उच्तर करन्ति जय पक लम्बा से अधिक रमी ठव तक सदा पिन दी रदेमा । शरोर उसी प्रद्मार दत्तिण कान्ति जव तक अधिकं रही, उस समय तक सद रत्नि ही ददी । इस प्रकार मेर्मदेश मेखंमासका दिन देतादे। उपपत्ति । ~ जि्देश मे ७8 श्रता दे वेदां लम्बं २६ होगे । क्योकि ~+ २९ ६: 1 खस्यसतिकर से शकता के तट्य दचिण की तरफ विषुव्रदुगत्त नव होगा शौर दि ितिजसे लम्यारामे तुस्य उश्नत होगा । इख स्थितम विपवदूवृत्त उत्तर क्षि तिके नीचे २६ शश शरीर दभिणक्ठितिज के उपर २९ श्वश रहेगा । जव रमि की उत्तर करन्ति २६ श्र॑श होगी उत समय उत्तर ्तितिजमे रतरिविम्ब दर्भोदितं होकर मध्याहमे दरति स्तितिज के उपर याम्योत्तसयृत्तमे ४5 धंश ऊत्या होमा तथ ३० घड्ीका दिन।यै श्रयोत्‌ ६० घड़ी का दिनमान हेमा श्नौर सतन दोगौ फिर दूसरे दिनसे उत्तर कान्ति भ्यो ज्यो वदती जायमी स्यो स्यो सू उत्तरचि- तिज ऊषर रमण कौरगा 1 इसप्रकार उत्तर परमक्रान्ति तकर भ्रमणकरताहुश्रा रपि जय मिथुनान्त म षटचेगा तवर उत्तरक्ितिजते ¢ श्रंश ऊंचा दोगा पधोन्‌ मूल्य श्र॑शमे लेरूर वीसे स्ेशपयेन्त लम्याशके तुल्य जगत उत्तर करन्ति र् ततर सू्ै त्तितिजके नीचे याद लम्वांशसे धिक उत्तर ब्रान्तिमे सितिजके >~ परी सहेन । इमीप्रकार लम्बा से श्रधिक दुकतिण्मान्ति मे सू कितिजफे मचे ही रम ० ० ही भ्रमण रपा 1 एसी गुत्िति मेर मे छ माप्तका दन देता ६1 त्रिप्रश्रवासना । १८३ वावयेरततरवारोदणं र्नपि देवेटस्ेल एनररोदणं ङ किं न्‌ दश्यत इति ्रतस्तदसतत्‌। भापाभाप्य ! सदिताधिशारदो ने उत्तरायण देवताच्नो का दिन ओर दक्षिणायन को राधि माना है} जहा स सूये दिन करने को भटृत्त होतदै वदी स निन चौर जह्य से राधि क क 6 ध करने को चला दै बही से रात्रि यह फल कहने के छभिप्राय से है] सात्मं यह छि सायन मेष दि में रप्रि उदित होकर जव मिधुनान्त म पहुचता है उस समय देव 1 ् = (0 ३ ॥ 1 तारो का दिनार्भे वा दोषदर होति उस बाद फिर सायनकयामें अस्त होकर 11 [७ १ [- = ५ क % दैस्यभाग म उदित होता दै, तय देवताच के यदा रात्रि दवी दै । शनौ दैत्ये के यदा सायनतुल म उदित दोकरर जव मकरान्त म पटुचता हे उस समय दैत्यो के यदा दोपहर हवि । उक्ते वाठ फिर सायन मौनम अघल होजातदि, तम दैत्यों १3 (8 ५, चे स्थिति 1. सदितागिः न ९ के यहा रावि स्तीदहे । इस श्ियितिमे शारदो ने फलके श्चभिप्रायसे देषभाग मे मध्याह्‌ के बाद श्रोत्‌ फकराशि के च्मारम्भ से ही राति मानली दैः क्योकि वदा से स्व के समुख सूय चलकर धस्त होताहै । घ्चौर दैत्यभागम मकरा्ति के श्रारस्भ से दीं दिनमान लिया, करयोकि बहा से उद्य के समुख सूर्य चलकर देयभागमें न्य यो प्रप्त दोता दै । इ धकार वस्त में कके फे ध्यारम्भ सि राति मौर मकरके आरम्भसे निनि गोलयुक्तिसे न होने पर भौ यह्‌ फटपना केवल कथन्‌ के प्रयोजनसे दै ग क्योकि यदि फलका प्रयोजनन दो ते ध्राचायै ५ १.५ ५, ५ ५ प्रभ्र क्सते हं भि, देवतालोण भिस क्रमसे सूयै शो चते हण्न्खतेर्द) क्या उसी क्रम से उतरतेहए न -देदैगे, श्रवश्यदी देरसेय ॥ १२-१२ ॥ ~ १. न [> इदान ्पत्रादवसस्यादयास्तार्दकालनद्-- [र ९. (> = विधूष्नमाग ।पतद् वसन्तः सपार्दी भिम {> स्याः सुषादीधितिमामनन्ति । ~ ~ ९ जमप्त = पर्यन्त तऽ्काचजमस्तका्य शद, _ लं “ दर्शं यतोऽस्माद्ट्यदलं तेदेषम्‌ ॥ १३॥ भू 6, तस्स्वान्र = ५ र 4 भणन्तर्ोन्र िधाद्य.स्व ~ [रा 3 खलं क तस्मान्निशीथः खल पाणमास्याम्‌। य वर्ने भीः दम कन्यना काप मदत्‌ हिक ट! उन-- ° वरगलेऽक 6 सुगापयद शतं पुना राजवनट्रस्य ॥ यन गे -बापन्यतपेषमवे पर वगरङस्मगति ॥ १८२ , गोलध्याये फी स्थिति रहती दै 1 श्रथीन्‌ देवतान के उत्तर श्रौर दस्यो के दक्निण॒ ध्रुव शिर धर दिला देता दै । उत्तरणोल मे किले ऊपर धरभण॒ ऋरवाहु्ा सूर्यं देव- तारो को श्चनुसोम श्नौर दैत्ये फो विलोम दिसलाईं देता है 1 नाडघ्रत्तको क्वितिजाफार रलकर मेरुकी स्थिति सममनी चादिये ॥ ८-६ ॥ इदानीं दिनसारवरूपे पितृदिनं चाद-- दिनं दिनेशस्य यतोऽत्र दशने तमी तमोदन्तरद्शने सति । छषटगानां द॒निशं यतो नृणां तया पित्णां शशिपृष्ठवासिनाम्‌ ॥ १०॥ स्पष्टम्‌ । “ भभा तमी रात्रिः । श्जनौ यामिनी तमीः इत्यमरः । शेषे सुटम्‌ वशा" रथटरठम्‌। ह्दानी संहितोक्कष्याभिप्रायमाह-- दिनं सुशणामयनं यटुत्तरं निशेतसरत्सांहितिकेः भरकीर्तितम्‌ । दिनोन्सुषेऽके दिनमेव तन्मतं सिरत तथा तत्वरीतनय त्‌ # ९९ ४ दन्दान्तमारोहति येः कमेण तैरेव पृ्तेखरेहतीनः। यन्रव दृष्टः प्रथमं स देवे- स्तत्रैव तिरन विलोक्यते किम्‌ ॥ १२॥ । सोंहित्तिकानां न चेदयमभिप्रायम्तहि मेपदेरूप्पं मिथनन्ति विपरभ्रवासना। १८ . दृरस्थिततलादप्रलयं रं पश्यति । दिनान्ते स्यादीलुपहत्य "शेत इत्यरथः। . - # ध प्रभा] कर्पटेन ब्रह्मरोऽहोरत्रे भवति सूर्यसिद्धान्ते यथा ‹ त्यं युग सहस्रेण भूतसेहारकारकः । कर्यो बाह्ममहः-इत्यादि | भप भष्य। भूमिस्ते मृत दूरीपर त्रा निवास करते है । शसति प्रलय गाल तक सूर को सदा देखा छरते ह उनका उद्य भरस्व नदा दोता । ्ौर दिनान्त मे शयन करते 1 इसप्रकार दो दुनार युग नद्या का श्होरात्र होता दै । अर्थात्‌ एक हजार यग दिनि श्रौर सतनीही राति देष्तीहै। ४ बरह्माके दिनम खष्टि रदती है छीर णभरिमे उसका नाश रथच प्रलय दो जाताषै॥ १५॥ इदानीसुदयवासनामाह- योहि ्रदेशोऽपममरडलस्थ तियैकस्थितो यात्युदयं तथास्तम्‌ । सोऽसयेन कालेन य उषतप्यो- ऽनल्पेन सोऽस्माददया न तस्याः ॥ १६॥ य उदम याम्यनता मृगादयः स्वस्यापमेनापि निसदेशे । ` याम्याक्ततस्तेऽतिनतखमाष् उद्यन्ति कालेन ततोऽ्खकेन ॥ १७॥ कक्यौदयः सीम्यनता हि येऽत्र ते यान्ति याम्याप्तवशष्ट्चतम्‌ । कालेन तस्माद्वहृनोदयन्ते तदन्ते सं चर्वण्डमेप ॥ १२८॥ पिपुवददोगत्रग्ानि लद्भायां समपरिवमगानि ! गिवरलयं ¦ ८ गौलाध्यायं कृष्णे रविः पक्षदलेऽभ्ुदेति शुङघेप्तमेतयत एव सिद्धम्‌ ॥ १४ ॥. स्प्टू। भापाचाप्य 1 पितरलग चन्द्रे ऊपरी भागपर भिवास करेहुए्‌ चन्द्रको पने सीय मानते 1 वेश्म कोश्रपने धिरक ऊपर सर्य को देष्वते ह । इमलिये उसद्विन उनका मध्याद्र दोतादै । छ राशि के न्तर पर चन्द्रक नौचे सयक धवस्यान से पृणारो उन कौ श्र्धेरात्रि होती है । वहां पर कृष्एपक्ताधं मे सूर्ये का उद्य श्रौर शुक्लपचाप ५ ध्यस्त दोतांद ! यद्‌ चधीत्‌ सिद्ध टरा । उथपत्ति । साप्रत्त मे यह निश्चय हुच्नदि क्रि चन्द्रमा एक पील में प्रथ्वी फे चया तरफ पूगा कर्ता दै । वषट्‌ एक मास श्रोत्‌ २७ दिन, ७ पेदामें एष्वी फी एकया परिममापृरी धरतद्ि । ६७ स्थति से यद्‌ षात्‌ हुश्रा फि चन्द्र का पएकभाग सूय के संम र्नेगे र संद्र पिनि तक प्रकाशित रहति चौर द्या भाग सूय फे विपरीत दिशा हने ९ फृप्ण रदत । उसी नियमसे हमरे यद श्र दाषलपद्त्‌ फा व्यवटार दोषतः मारे सामने फा बन्द्रगोलापै एष्य दने लगता ट तद उत्को दूसरा गेला निम पर पितरो खा निवासन दै, बहराक्ल दने सगत । वो जिसदविन दुग ष्याः पूरा ष्ण ्ोजावादे उस दिन पिनिरेरा सव मेला शुत दोतराताते । चथा श्नपावास्पा पो उनके यदं समथ्यमे स्य निमे मध्याद्र दती दै 1 एसी नियर भिक दिन मादे यं पुणा एतद उम हिन विने दे यर्षरात्रि दोनी दै । इसप्रष्रार द्मा अमाशास्या रौर पृछ ऋसे वितसे वा सभ्ययि श्रीरध राप्रि नेते यद्‌ मिद्धष्ट्या रि ्मारी ए्णषटमीषो विवमो कय सयद्य श्र शुलाष्रमौ षो उनके मूरयाष्व होवदि ॥ १३-१४ ॥ प्य ब्रहमदिनोपयत्तिमाद-- यदतिदूरगत्तो टुदिणः पनितेः सततमाप्रलयं रविमी्षते । भगरति तावदयं शायितेयच त~ दुगसद्खुगं श्रनि पिपर: ॥ २५॥ तरिग्रभ्रवा्रना । १८७ तद्रहितत्रिशद्धिः कन्यान्ते ग म््तो बा। ` चश्खण्डेरुनाव्यस्तेन निसरोदयाःखदेशे स्यः॥ २२॥ धितिजेऽजादिं कला गोलं मरमयर्‌ प्रदर्शयेत्‌ सर्पम्‌ । एक्तमनुक्तं चःन्यच्छिष्याणां बोधनननार्थम्‌ ॥ २२] उदयवासना स्फटगसष्याये कृथितेप । इद त्‌ मेदि क्षितिजे कता गोलं रमयन्‌ कमेण यदृक्घं यक्ययमाणे च स¶ दयेत्‌ तत्र ६9 € रिं हश्यतं इत्यथः। रभा ~ # भचक्रपादस्तिथिनाडिकानिसियादि मोललस्थितिनिरीक्षसेन रफुट संत्रगम्यते | ताभिदचरोनाभिः परञ्चदशधटीभिः च्युताभिः पञ्चद्शघ ठीभिवारया हत।सन्द्‌।भः भपामाष्य | निर्देश मे कान्तिरत्त के चारो पाद यलग अलग पच्चद्शा घटिका भ उद्य शरीर श्वस देति दै 1 कान्वदटत्च का प्रथम श्रौर द्वितीय श्रै सर्वत्र तीक्चटिफा में उदिति च्रौर भस्त हुश्रा करवा द । मेपादि से मिथुनान्र श्र्थीत्‌ करान्तिटृत्त का प्रथम पाद, पच्चदृश वटि मं उन्मण्डल का उल्लदन ऋरता ह । परन्तु क्तिपिजक्रे नीचे दने के कारण चरपरड से न्यून पच्वदश घटिका तुल्य काल प्रथमही चह क्षितिज का उद्वहन करता है 1 कन्याव से धनु तक श्रयीत्‌ करान्तदत्त का देतीय पाद्‌ पञ्बदृश घटिका म उन्मरुडल मे लगता दै । श्नौर चरपरड युक्त पञ्चदश घटिका तुर्यकाल मे पीले वह्‌ चितिज मे लगता हे ! भिथ॒नान्त से कलन्यांत तक क्रान्तिवृत्त का द्वितीयपादं प्रौर धनु से मीनान्त तक चतुयेपाद होतदै # तीस घड़ी मे चार खण्ड प्रथम श्रौर दृतीयपाद्‌ सम्बन्धि धटदेने से शेप फाल समान काल मे उकदोनो पाद्‌ क्ितिज मे लगते है! इस्रञ्ार निरक्तदेशीय उद्यमान मे चरखरण्डयत श्यौर रदित करने से स्वदेशोदय का मान दौता दै । क्ितिज मं मेषा- दिक स्थापन कस्के,सोल पुपराङ्र यह सय उयनस्या) उक्त अनुक्त सविस्तर शिष्यो के ज्ञान के लिये वतल्लाना चाद्ये ॥ १€।२३॥ श अयोगं चररशि रद्‌ । डर पलभा ६1 ४ चरुम्‌ ३५३1 वृण ६२० ति ५४२१ पर्डित पुरी मे पलार उदयमान -- व ¬ क ध्न ० भ ‰ < = न न [1 (शय < | छ = ज <> £ ६५०६५2८ =£ 2८ ५> क न्धि शद > कि क क 2 ॐ = न र १ 9 2 5 २ = 3 (न ध ८ ~ ^ 9, = न्म कल ष्ट & क्न छ छ कनन [| श लद द ज { प्रि. ५ १८६ ` गोलाध्याये . ` तु मन्दरदो पसक्रन्सया विषुवन्मरडलादक्षिणतो भिधुनान्तस ` तरतोलगनमतसितरश्चीनम्‌ । तत्रापि मेयः स कान्त्या मद्प्याः दिप्थवीन उदेति यतोऽसखकालोदयः। वृपमस्तदरयातस्तस्म त्‌ किंचिदधिककालः । मिधुनस्तदल्पयातस्तदपिककालः। एवं नि" सेऽपिन समा उदयाः } थये मकारदयो याम्ये नतास्ते याम्या ्षवशादतिनता उद्रच्छनित स्वदेशेऽतोऽलखकालोदयाः । येषु कक्योदयःखस्वकान्तय सोम्ये नतास्ते याम्ाक्षवशरादजुतव मता उद्यन्ति । अतरिचस्कालोदयाः । लङ्ाखदेशोदेययोरन्तराले स चरखण्डमेव भवति । यतस्तद्भितिजयोर्तराल्े चम्‌ । भापाभाप्य। क्रान्ता ओ भाग तिरदया है बह थोदे काले श्नौर जो सीधा है वह छभिक समयम उद्यमो प्रा होत्र । नाड़ी दद्िणदिश्मे, निज ऋन्तिनश मकरादि सातिग्लय भकु ( गोल देखो ) परन्तु दकतिण श्रक्शाफे वश वे बहुत नत ' होकर धद सतय भें उद्य को प्रत्त होते । शौर कर श्रादि ररिवलय जो उत्त परिशामे भके वे दिए ्चक्षाशवश सीय होगए दं । इसलिए श्रधिक काल में उद्य को प्रप्त होते । निर चनौर स्वदेश के उदयम चर्सडक्म अन्वर दै । इसप्रगार निर्देश क्या साच कटी उद्य समान नदीं हँ ॥ १६। १८ ॥ श्रथ चस्खर्डेश्नाधिकलं गोलग्रमणोपरि यथा प्रतीयते तथाह । भयक्रपादास्तिथिनाड्किाभिः पृथक्‌ समदन्ति निर्दे 1 चक्र्मा च तथा द्वितीयं सर्यत्रपणौम्निमितामिरेव ॥ १६ ॥ मेपदेरभिथुनान्तो नादीमिस्तिथिमिताभिख्यते 1 लगति कजे तदधम्सये परथमं ताभिश्वरोनाभिः ॥ २० ॥ ` कन्यान्ताद्धुपोऽन्तस्तिथिमितनाईीभिम्लये £ लगति कुजे चोधेस्ये, पात्ताभिचसव्यर्भिः ॥ २१॥ विप्रश्रवासना । ल थन र ^` तस्तत्र यथा कथितास्तथोदया न भवन्ति । यावत्‌ सदोदित रविस्तावदहोरायषत्ं क्षितिजे न स्पशति । अहोरात्रे ्िति- नोन्मण्डलयोरन्तरं हि चम्‌ । तस्त्र छुग्याचएञ्यादिकमसत्‌ । शोपं स्पष्टम्‌ । न भापाभष्य। जिस देश में लम्बाश चौवोस शचशसे क्म बदा उदय च्चर चरके धन ऋग की व्यवस्था उक्तं रीतिसे नदी देती] उन सद देने स्थिति इस देद्रासे भिन्नष्टोने से नहीं कदो गर । कर्योरि बह! मनुष्यो की गति ष्टी नदीं है 1. मोलस्थित्ति पर दृष्टि देने से सय वत स्ट दोजाती ६ ॥ २१५ ॥ इदानीं लग्नशब्दब्युत्पत्योदयास्तमध्यलग्नस्यानान्याह-- ( यत्र लग्नमपमणडलं छने तद गृदायमिह लग्नसुच्यते । प्राचि पञ्चिमद्ुनेऽस्तलग्नकं मष्यलग्नमिति दक्षिणोत्तरे ॥ २६ ॥ स्पष्टम्‌ । भ्रमा} ज क पथि्यां जातमुखन्नं कुजं गर्भक्तितिञं तरिमन्‌। यत्र'पम्एडलं गृहाय राश्यादिम्रदेशेन लग्नं तदिह लग्नमिष्युदयते । रों स्फुटमेव । भपाभाष्य ॥ पृथ्षितिज मे करान्तषृत्तकाजे राश्य।दि भदेश ल्मारहतादैउसङो क्ष्न कहने ह । ओग पश्चिम-श्विविनमे जौ लगा रुदता है ऽत दो जस्त लग्न भौर याम्योत्तरड्त्त म मध्य लग्न कदते ईं ॥ २६ ॥ श्य लगनार्थमरकस्य ताकतािकीकरणवासनामाह-- लग्नाथेमिष्टवटिका यदि सावनास्ता- स्तात्कालिकारककरणेन भवेयुराध्यः । १८८ मोलाव्या्र यास्तमयानाह-- योऽभ्युदेति समयेन येन त~ त्सषमोऽप्तशुपयाति तेन च । गशिरूष्व॑मपमरुडलं द्ुना- दर्थमेव एततं यतः स्थितम्‌ ॥ २४ ॥ यो गशिथन कलेनोदेति तेन तत्सपमोऽस्तं याति। ये मेपादी नाञुदयास्ते तलादीनामस्तमयाः। येदु्लादीनासुदयास्ते मेपादी नामस्तमया इत्यथैः यतोऽपमदृर्त क्षितिजादुपर्यैमेव भवति । दरधमध । श्रते राश्योरुदयमस्तमथं च गन्छतोस्तुल्यकाल- तोपप्यते } म्रमा] स्फुटारथोऽयं रलेकः । कुजे गर्भक्तितिजम्‌ । भापाभाप्य । जो राशि जिषने परपयमे उदित हेता, उससे सातवीं राशि उतने समय मे घसत दता | चयकि दित्तिज के उपर भाधा भाय कान्विद्रतत फा सदा रहता दै । पयात्‌ मेप श्यादि राधषियो काजो उद्य द वही सुला भादि रषियों का श्रप्त काल द! ओौर जो तुल श्चादि का उद्यकाल दै वही मेष जदि फा च्यस्वकाक्तद्) सयोकि वरानिविषतत का आधा स्सा उपर जौर्‌ च्राधा नीचे हमेशा रकता र। इसलिये शदय श्नौर अस्वमे ससान रालतः होती ह ॥ २४॥ इदानीं विरोपमाह-- यच्र लम्बनसयाजिमोनका- स्तत्र नोदयचगयसुक्तयत्‌ } नान्यसेस्थिततयान्ययोदितं येन मेष पिपयो नृमोचरः ॥ २५॥ यस्मिन्देशे परप ६६ भागावधिकः पलस्तत्र केचन शणायः सदोदयाः केचन सदास्तमिताः केवन प्रान्तादद्रच्यन्ति । त्रिप्रभवासना। १६१ ` काः कृताः स्युः । एं तासां पावनानां नाक्षत्रीकरणायमर्कस्य तात्ालिकीकरणसुपपननम्‌ । । ननु यदेव तरिं फं सावना चड्धीटृत्य नातत्रीकरणप्रयाते- न । किञु नाक्षत्रा एव नाङ्गीरताः । सत्यम्‌ । तदप्युच्यते । तत्र त्रिप्रने चायर्थं ्रहाणां स्रस्सावनमेबोदितं भ्रह्यम्‌ । तयथा । इर्काले स्वाहोरचतते यत्र प्रदः स्थितः। यत्र च श्षितिजतङ्गप्त- योर्ते याप्यो घश्रविमागस्तावत्यः सावना नाच्यस्ता हि षतरस्तहि पेत्रमिमागािाः । चय चोदयकाले यत्र स्थितो अह श्रासीत्‌। तत्छुनमष्ये यावत्यस्तावत्यो नाक्षत्रास्तास्त कालविभा- गसिकाः । यथा पौर्णमास्यां चायाकरणे चन्द्स्यासकृदिभिनो- दिता नाडिकास्तार्चायार्थं न युज्यन्ते । यज कैश्विच्यायार्थमप्य- संृद्धिधिनानीतास्तदप्तत्‌ । चरन एव व्यति । चन्द्रममाथमसङृदधिधिनोदितं यन्‌ कैश्चिक्ततं खलु न सत्‌ तदक्षावनलात्‌। जानन्ति ये मन निपुणं गणितं सगो तेषां त तन्त्रकश्णग्यसनं इथे ॥ “उति ! छायायाः के्रासकलात्‌ सावनाभिख साध्या ¡ अयम , यैचिमर्े व्याख्यात एव्‌ । एततसावनयविकिप्रसन्गाल्लग्नाथमपि सावना व्रद्खीकृता इत्यर्थः । भापाभाप्यं 1 यदि इ्टटिका सावन है तो तात्कालिक सूर्ये से नक्षत होगी । राधियों फे नाक्षप्रोदयाल इष्टवदिगाओं मेँ जो षै माक्षवमम्मन्वि है उन मे घटाना चाद्दिए । श्रौर यदि इवटिक्रा नान्तरी हे) उम दयो मेँ सात्वरालिक सूय करने का कोर प्रयोजन नीद) १६० गोललाध्याये दर्षदया हि सदशीभ्य इहापनेया- स्वाच्छालिकत्वमथ न क्रियते यदायः ॥-२७॥ नक्त ल नकरणा्थं या इष्टयविकास्ताः सावना उत न्षत्राः। यदि सनासं नाक्षत्रा उदयाः कथं वितदशास्ताम्यो विशो ध्याः अतस्तामिनाकषत्राभिर्मवितस्यम्‌ । तथा मोः्यकालस्राध- नामरफस्ताकालिकः किं कृतः यत उद्यायथेरिषटषटिकास्तया कदयानन्तस्ेव रशेमोम्यांसाः कमणो च्छन्ति } त बोदयिः काकस्य भोग्यं ग्रहीतुं यज्यते न तात्कालिकस्य । तथा प्रतीत्यथदुदाद्णम्‌। यत्र क्रिल पशार्गुला ५. विपुव्रती तत्र मेपादिगस्कै स्छटमरोत्रं चतुय्लयारिशदणाभिरधिकाः पष्ट घटिकाः ६०।७।२ । अय उद्यानन्तप्महारत्रश्त्षमेकालते ६०। ७} २] यावत्ताकालिकाकौरलानं साध्यते तावद्कीभिफे स्यात्न समम्‌ । यावदोदयिकाकरच्‌ क्रियते ततत्‌ सममेव } यतोन्वयग्यः तिर्काभ्यां प्रतीतेध्गितश्ारकस्तात्छालिकीकर्णमुक्रमिव प्रति भातति। सत्यम्‌ । यत पवोक्रं लरनार्यमिरववरिका इत्यादि । श्रेयः ताव्रनास्तवदाचर्यिस्ट गीत स्तां नाकषत्रतं - कर्त्यम्‌ } तदेवम्‌ ) यया प्रागुक्रस्वाहोरत्रसम्बन्धिन्यो या गति यलस्ताः स्मोदयासुभि पवुख्यगराकलााभावमञ्य फलाय र्थिक सा्रनहत्या नाप्ततराः पष्रवाटकछ्य पदटायवरप्रते नप्त्रा स्मुः1 तत प्रेदयिकाफस्य भा यामु्रः गाध्याः। पपं मत्यायार्यण लाध्वाथमिष्प्रीमम्बनिपिन्यो गात्कला चकत प्रिष्षास्तती य भोग्यासव्रस्त योद्पि्ामान्वारुप्यो न्मृनाजातास्ते यायद्ष् घटिफाभ्यः योच्यन्ते तावत्ता उषवपमग्वन्िगतिक्रलासाभेगय विप्रभरासना! १६३ सेब बहुः साधित नात्र ष्टी होगा सावन न होगा | यदि रग्न ओर ओद्यिक्र सयं से सावनकाल ओौरः ताकरालिक-सू्ै का साधन करना हो तो नीचे किसे हए अनुषार लाना दद्िषट- ६० ° रण ;: छावदि. इसप्रकार सावनघटिका सम्बन्धि सूयेगति को उदयप्रास कै सूय मे जोषदेने से तात्काछिक़ सूये के आसन्न दोगा । इल से पुन वात्कािक-सूय का साधम करना । यो ठीक सावनधटिका निशित होगी । अथात्‌ असकरत्कर्म से तात्काटिक- ` सूये से सावनघटिकार्ओ का यथाप निश्चय होजायगा {| २७ ॥ इदानीं देशपिेषेण शीम्‌ सदोदितानलदितांश्राह- अर्यशयुडुवरसाः '६६ । २० पलांशका \ यत्र तत्न विपये कदाचन । हश्यते न मके न काकं किच कर्किमिधुनो सदोदिती ॥२८॥ यत्र सादप्रिगजवजिसंमिता- ७८। १५ स्तत्र दृशचिकचतटयं न च । दश्यतेऽथ वृपभाचतुष्टयं सर्वदा सम॒दितं च लघ्यते ॥ २६॥ यत्र तेऽथ नयतिः परंशका- स्तत्र काञ्चनगिरो कदाचन । रश्यते न भदलं वुलादिकं सर्द! सथितं फयादिकम्‌ ॥ २० ॥ अयमथेसिपशे लम्बाधिका कारितस्दह च यावत्‌ ताष्टिनं सन्ततमेव तत्रेत्यादिना सम्यक्‌ कयित एव । यत्र र्चिकरान्त कान्तिदुल्यो लम्व्तत्रते पलाशाः ६६।२०। तत्र भुरमफय पितिजादधः स्थिताय यमतः। कर्किमि शनौ तपरययैव । यत्र वुजा- १६२ । गोलाध्यये. ४ ५ उपपत्ति 1 श्राचार्यं ने बासनोभाष्य य सावसधरिकाभो के नाप्द्रीकरण का कारण सनि- स्वर द्िखलाया है । छं का सायं इस अकार ह ~ यदि इ्टकाठ क्षावन्‌ है तव ताकालिय-सूधै से लम्न फा साधन करना चा हिए | ओौर यदि नाक्त्रटै तम उदुष्रालिक ~स से षी ठग्नसाधन फरना उचित दै । उदय शल "म रवि रग्न के समान्‌ होता है | उस के अनन्तर राि्ों करे नक्ष चोदय दते ह । श्सं लिए जौदयिक सूये के याद्‌ जो नाक््रोदय( उद्य को र्न ) दते दै, उन पो ना्षच्र शछवटिका मे घटा देना चादिष्ट ] ओर जिस समय म्न फेः लिए इष्टयटिका सायन दह रतत समय विजातीय सावन पटिका से नाक्षत्रोदय नं घट सक्ते । इसी लिए उन सावन घटिकाओं का नान्षघीकरण युक्तिसप्नत हूजा । इसीङिए हीः अङ फा ताकालिकीकरण किया गया है| अर्थात्‌ सूर्य षो तारकाणि करने से सावन घटिकारं स्वतः नाक्षत्रपटिका होजाती है । वह त रकार दोती ई-अपने अपने अशेरातरृततरमे) इका मे, जदां मह्‌ स्थित दै, भौर जो दणकार म जद्टोरान्रद्त्त ओर क्षितिञदृत्त फायोग है इन दौर्नो कै अन्तरम अपने अदोराधरदृत्त भ तनौ पटिका होमो चे सावन पटिका द । उदयफ़ मे निश्च अष्टोरात्र्त्त मे जदं मरह स्थित दो वहां चिद करना फिर उदय येः अनन्वर इष म जद हो उप्त स्थाने विद वरना, इस चिद का ओर पै क्षितिजे ` जदं निह किया दै उस का स्वारा मं जो पर्टीरूग अन्तर है उतत को नाक्षत्र घटिका कते द | शस प्रकार यद्‌ यात स्प ज्ञात ह कि सावन घटिका फी अः पेशला नाक्षत्र घटिका इृ्टयटी सम्बन्धि-गतिकटोत्पन्नापु के समान अधिक 1 श्त टिष्ट सावन षटिकाओं मं इृ्टधटी सम्द्न्थि गविक्रटासुमो फो जोड़ देने से सावन पटिकराएु नक्षत्र दोजांयमी । गतिक्रखरयन्नासुओं फे साधन येः छिए्‌ अनुयात्त किमया~ १८०० : स्वोद्य ६:गकः ५ फ गतिकः सम्बन्धि असु केति । इन फो सायनघटिकारम म जोदने से नाक्षत्र होदु] इस प्रकार सावन घटिष्राओं फा नक्त कतना उपप्न हुमा । परन्यु, यदं पर ओद्यिक सूयै मे टी सयव से गतिकटार्ओं प्रा जोड़ द्विवा सयाद 1 ^ यतिकलाभें के जोक से ही अःद्यिश् सूये साटिका दोजादा दै । फिर वनसे भग्यकाछ भ्रा साधन परा उचित दै। सार्यटिषः भोग्यासर्जओ से अओदुयिक् भोग्यासु जिवने अधिकः ६, उवने दी दृ्टपटी सम्बन्धि गतिषटोयन्नास ट । धसी केः समाग इ सावन भौर नाक्षत्र पटिका्ओो खो अन्तर्‌ द} इम प्रफार साव- न घटिक्राओं के नाक्षव्रप्रण के ठि सूये ाल्छाटिक पिया गया ६1 इम प्रकार यद्‌ चात म॑ स्पष्ट कि तारप्ननिक मू्ये मौर ट्ग्नमे जे बाद म्न शतेना चद्‌ सातरन दोषा { पर्यु चदि यूत जर खन -ष्यरानके [1 विप्रभवा्तना। १ ६५. शशीनां प्यर्‌ प्यक स्दवराधौनि चोच्यन्ते । निरोदयासतवो मगनभूषरपर्कचन्् ४९७० इत्यादयो यत्र देशे यस्य राशेः स्वचगृर्धूसमाः स गशिस्वक्रदेभे सदा दृश्य इत्यत्र का ुक्िः। न्यया दर्यादश्यं सर्वं य्गिशून्यसङ्घम्‌ । ययेवं तर यत्र पट्प- षिः ६६ पर्लाशास्तत्र सपेषां सचरोदयसाम्यं स्यात्‌ 1 यगपत्‌ स्वेषां सदा हश्यलं मेगयपि न घटते । भाषपाभाप्य | खल्ाचार्थं का मत है मि निस्षदेग के उदयास जिस देग मे) जिस रायिके चररद $ समान द्यम; वह रद्र उस दशम सदाउदद्ते ठरागा।चदि यह नयम दतो ६६ अश्लांश्षपटे देश्च मे उद्या ओर स्यचराघौसु रादियो के ममान षने से वहां सव रारिया एक समयमे उद्वित गे । पर्त इसप्रकार नदी होता- इस ठिए्‌ यह्‌ छल्टाचार्यकथन असद्गत ६। उपपत्ति । लल्छाचा्थ का मतद कि निरनोदयासु जिस देश म जिल रारिके चराधरके तुल्य हौगे वहां वह रादि सद्‌ा उदित रहेगा ! ठट्लाचा्य का इनमोक सपर प्रमा में छिपा दे परन्तु यद्‌ अज्ञानमृलक रै । क्योकि ६ दे अक्षाश देदा मे चसु उदयासु तुट्थ होतेह) परन्तु वहा सर राि एक समय मं उदित द्योते न्ह देखने भ अति । जैसा मेपादिजीवाः-) इत्यादि धिधि से एद्ठाटि रादियों खी ज्या्ज का परमादपद्िज्या से युगकर निज युज्यं का भागदेफर) फट का चाप क्रन त रादि; ~ मेज्या>्पदयु से सादये! निरकेदयग्मु होते र । ली 1 म ६६ अक्चादवाटे टयम 1 साधन के लिए अनुपात शरिया ख्यां अज्याम>्<क्राज्या खथ्या अन्या; प्राज्या ; कुञ्या छ्ज्या अच्या>्^व्राज्या, ; ति चरन्या=यरया><कारया>६ त्रि दुरयान्खठनज्या 1 ज्या इस ऋ चाप उक्त अन्ताश्चनुरय वदाम चर हआ अपर यह निरक्षोद्य कं समान द क्योकि, वदपर अचञ्या परमात्पदुज्या कं ओर छस्यत्या नत्या कः टुत्प पटा ः<च्मा>दान मे दन स, रज्या य^-जिरगा > इस रूपम क्रान्तिज्या सर प्रिच्याकं गणनम ४, १६९ ` मोलाध्याये न्तक्रानितितुसयो सम्वस्तत्रासपतिः सशदशकलाधिका ७८। १ पर्लशास्तत्र दश्चिकादि चतुष्टय क्षितिजादषो दमादिकर्परि एवं मेरौ नवतिः ६० पत्तांशास्तत्र वुल(दिपर्‌कमधो मेपादिकः सुपीति स्थं भगोते अामिते सति दश्यते । म्रमा। उथैगायुूनवरसा इत्यादयः स्फुटाः । रथोदतादुन्दः 1 भापामाष्य। भिसदेश मे अक्ता ६६ 1 २५ है वहां धनु जौ मकर उद्ित हुए मही दारे! ओर कै, मिपुन सदा क्षितिज के ऊपर रहे द जरजा ७८1 १५.अ. सौर ह वहं शृधिक, धनु, मकर मुम क्षितिज के नीचे ही उदित दत्ते ६। अर ध्रषसे चार रशिया सदा प्ितिज के उपर उदितदेति द! अर न्ष ९5 अक्षा द जयोत मेरुम) मेपादि च रादि सदा उदित जीर तुखदिद गि अस्त स्दती द । उपपत्ति } जिस देच मे जिस राधि षी दद्तिणकफरान्ति दम्प्शमे अधिकट वह रादि उत देश मे नं दखल देता । षस सिए भिस ददा में ६६) २५ अक्षं दै वदी धनु ओर मकर ऋ दुक्षिणकमान्ति ठम्मांश से अधिक दानसेये देनो ररि नर उदित्‌ होते 1 द्सीप्रकार सय की गोकरिपति र ॥ २८1 ३० ॥ इदानीं लस्लोक्गस्य दय्यादश्यत्वलक्षणस्य दूषणमाह- परोय॑स्य र ५ ररोयस्य निखजोदयक्तमाः स्वीयाश्चराधांसवो हृश्यप्ततर सदा स रशिरिति यन्िक्रि सस्लःदितम्‌ + यरे रसपद ६६ पलांशप्रिपये सयैऽप्यमी सर्वदा ५५) =, ट्श्याः स्यैगपरोदयनरसाम्यष्दसत्तततः । २१॥ एकदितिर्यीनां च्र्यधोऽधःरोधितानि तानि चरखण्डान थ + सुन्नवाप या पारय याट यत्त सदरसपा तिग्पचदोद्रम्रो गते 3 स्ट म मदा तिर्‌ स्ददास्रोल्यपा मयै ५४ मिपधवास्तना। १६७ उपपति । चआआवायैका अभिप्राय हद फिलह्ने जो ६६। ३० ध्रौर५१५। ० शृषिचिक मक्र दयौर कुम्भक्ना न उद्य दोना दिखलायषहि सो हमरे मवसे ६६ 1 २९। श्रौर ७८ १५ इन भांश मे भी नदौ उद्यो धप होते किर इनको ६ शरश न्यून लिखने मे क्या हेतु दै { यद युक्ति विरुदधरै धौर जदां ६६। ३० अकारा दै बहा षनुरन्त शौर मकरादि के कु शो की क्रान्ति तम्बाधिक ्ोने से वह मागमात्र नू उदित ह्येता श्रौर भाग दक्तिण कान्तिके लम्बाधिक न होने से देखने मँ राता है । परन्तु लक्षे ह्न दोनोका ऽद्यदी नष्ट माना । नैता छि ऊपर परभा में उनका श्लोक लिखा दै । इसीप्रार ७५ अरारः भे भी सममना पाष्टिि ॥ ३२ ॥ प्रथाक्षलस्वत्नानायैमाद- यन्त्रेभविधिनाशवोनति- ्यानतिश्च भवतोऽक्षलम्बको 1 ह = तौकमादिषुवदन््यहर्दले यशथानतसमुन्नतालवोः॥ ३३ ॥ चक्रयन्त्रेण ग्रहेधबदश्वं षिष्येत्‌ । तत्र यन्त्रनेम्यां य उ्नतां ११ ॐ-५ (2 ५ दिनार शस्तेऽ्रांशाः। ये नताप्ते लम्वांशाः । अथवा पिपुरवा 3. ४,०.१ 9. [३ क, येऽकस्यनतोन्नतांशास्तेऽ्लम्बांशाः। अयत्र विषुवदिनाधे येऽ स्य नतीन्नतांशास्तेऽ्षलम्वांशा इति य॒ङ्गियुक्कय्‌ । भापाभाष्य । वेषद्राा जो ्ुवका उत्नतांश चौर नवांश सिद्ध दौ वदी च्रत्तंश भ्रौर लमत्रं हला ह । धवा विपुवदिनके मध्याह मे ओ सू्यका नवांश श्नौर उश्रताश दो षृ कमसे अक्तांश श्नौर लम्बरा होतदै । छपपकत्ति } देशभेद से जां वेथ से घवकी भितनों उचा प्राद बहीः उस देश आ भ्- हारा है! शौर श्वमध्य से अकतार ह समान ही नाडीदृत्त दक्तिण मुका गहू ६) इस अक्वााणो ९6 मे चटा देने से लम्बर, अक्त कोटिके समान होतेह ॥ स्थानीय शुवकी उयाई उस स्थान के अत्तार के समन किस प्रकार होती है, इसको युक्ति इस प्रकार टै- १६६ गोलाध्याये जिनज्या का भाग देते न्ते मेषादि-राशिज्या सिद्ध दती द । इस षि चरण्या= भज्यान्सप धु, इसका चाप निरसोदयासु के तल्य सिद्ध होगया } पर यह रा वाये की क्ति उपपत्िरन्य है । एक स्मय मं समर रायो का उद्य मेर मौ सह षेता ॥ ३१॥ इदानमन्यद्पणमाद-- पटूपष्टः सदला लवाः पलभवा यस्मिन्न तस्मिर्‌ धतु नक्रश्चापि न वृश्चिको न च घटः पाद्य ७५। ० यत्र च दृश्यः स्यादिति यत्‌ सदा प्रलपितं लल्लेन गोले निने गोसन्न त्रिलवोनितास्त उदिताः केनोच्यतां देतुना॥२२॥ शत्र त्यशयुद्नवरसा इत्यादिभिर्भषितव्यम्‌ 1 ६६ । २०। ७८ । १५} ए स्थाने एते ६६ । ३०।७५॥ ० त्रिभिस्त्रिभिः रशैरूनाः केन देठुना लस्लेन निजे गोले पठिताः । हे गोलन्न तस्मोच्यताम्‌ } प्रभा! श्राचयण =पशयुङ्नवरसत्यादिना देक्राभद्नत्ताशान्‌ ॥स्थरचरत्य या रदृयुदयव्यत्ररथा निरूपिता, तत्नत्रे दश्च लक्चमततनत्तश्ासथ | श्यानान्वास्त | तथाच तदुच्छ ‹ पश्चभिरधिका सत्तिरेशा यरिमिन्‌ पलस्य विपये स्युः तन्न न वृिकूकाञ्कमक्रवटा दर्यतां यान्ति ॥ , अयेक्नोनाक्ताश्चफर्पनायां न किमपि वीजमित्याचार्याभिम्रायः। भाषामाघ्य 1 भिषदेश मे ६६1३९ असादा है वदा षृशिक जौर मटर नष उदित हेति । शरोर जहां ४५१ ० अक्ता द षडा कुम्म उदय फोन प्राप्न हेवा । इस यकाद जो द्ाचाय ने अपने प्रन्थ ( दिप्यंृदिद ) मे वाषमो दे मोटग्रिदारद्‌ ! पएन्योनि मिम कारण मे अदां को तीन अंयन्यृन दिष्य} * चरिपरञ्रवाप्तना। च्येदको नतु नरः सलम्बधत्‌ \ ३९४ ॥ द्मस्थ वासना त्रिप्रमे कथितैव । भभा] १६६ युनिशमण्डले अहोरात्रदेचे ुजादु न्ते सावनं साव्रनकालो भत्र ति। तस्य सावनेन्नतकालस्य उथायु ति.वेधौ ग्रहाणा्ायाताघने उप युज्यते। शरस्य अया श्रक्ष्रशतोऽक्तकरावत्तिर्यकनिरश्चीन। भवति । भत इदेद्‌क इत्युच्यते नतु नरः शङ्धः यतः सनभ्ववद््रतीति स्फुटा्ः। ५ भापासप्य | क्तित्तिज सि श्रददोरानृत्त मे जो प्रहेफा उन्नवांा टै दह सावन दै} इस उन्नत- चापो ज्या प्रह्ेफे छाया साधन के लिये उपयु । यद्‌ ज्या, श्रक्तोरावश, श्र प्तफणं फे समान तिरदी होती है । इसयो छेद कते है रु नष्टा । क्योकि लम्यके समान सीधा दता ६। उपपत्ति । जधर सये पतितिज के ऊपर दोतेदि उस सगव दादृशागुन रोषुकौ छाया श्वौर सूयं फे पन्नताश कीञ्या चनौर उसकी फोटिग्या सिद्ध करना! किर नचि लिखे नुपात से सव प्रहरी दाया अलम लग सिद्ध दाना है} र्दज्याः टग्ज्या, 2१२; द्वादशांगुल शकुफी धाया 1 इसप्रकार सव अद्-नचत्नौ फी छाया सिद्ध होती है ! यथयि मौमादि पर्य सा श्र स्मे ब्दी छः पपपाणपन जरुर दोः स १ सुद र्‌ वयुः स्पष्ट प्रतीत होती दै,तौ मी चछन्य भर्दो फी द्धायासिद्धश्सेसे उसप्रददी दिग मालुम ्तोजावी द । दाया की सम्ब शौर दिरा क्षात षयोनेपर द्याप्रसे शष्कु मूल वक सूप्रते जाने से मह दिशा ज्ञा ोसफेगी । छ्ायासाधनं के लिये निर्दट फाल सावन रहत । कोरि ब्रेक उत्र्ग॑श निस्यय फरमे विना द्याया नू क्षाद दोसकटठी । च्रौर उद्रवारा श्रहयोरातर शच के › चापदा, ज) क्तिपिज शरीर प्रदे वीचर्मे राट) परन्तु चापरमेणो समय ग्द्ता द यह सतना चे भिन्ना हप्स्कण 1 ३४ १६२ गोलाध्याये ५) वेधक -स्थान) नश्च क स्थानीय -पध्याह बृत्त हैजोन चनौर फ चिनु पर विपुव्द््त खो काटता दै) य्दि्प्‌ वेधानुसार धुव दिशषादै तव नुकन्द्र से कपरेख, भ्रवदिशाम सचना 1 यद रेखः पून च पके समान दामा) य्योकि भ्रव दवनी ही दुशेपर स्थित दहे 1 वेधक का कितिज खरेला रूप घ च होगा । श्व यद वात सिद्ध करना चयि 9 कि कोण ज ध्रुवक दचाईका मान नश्रचपवा) $ दत कोके समाने. ! यद्‌ ¢ काण श्मक्ताश केसमान € । त लिव भ, ख पन्कै प चपर शनध्र षर्तु ०, केकी फोटिशरौर #यकोप कोटि ६ इस लिये ° == या, षुवो ईच = शनच्ताश 1 इससे यह स्पष्ट द कि धुवका दचाश्मे जिस क्रमस मेद होगा उक्ती प्रका छदहाश म भीभेद हमा) निद क्रमस चेधकतौ उत्तर या दद्छिण द्टैमा॥ ३६ ॥ शत्र इदानीं शर्कानयनवासना। संषिषामाद-- उन्नते सायनेद्युतिषिभो दि त ज्यका 1 तिथगहवशतोऽक्षकणेव- “ तप्रभवासना। २०१ शङ्र्नतलवज्यका भे- दृरगणश्च नतमागशिञ्जिनी ॥ ३६ ॥ भास्केरऽत्र सममरुडलोपगे यों त्रः स समरडस्च्यते । कोएशङकए्य कोणदृत्तगे मध्यशङरिति दक्षिणोत्तरे ॥ ३७॥ कुपएृूगानां कुदलेन हीनं रदाएडलाथं खचर्स्य ₹श्यम्‌। कच्छन्नलिक्ष तशती विशोध्या स्वशुक्गितिष्यंशमिताः प्रभाथेष्‌ ॥ ३८॥ रद्यण्डले क्षितिजादुपरि अरहप्न्ते यऽशास्त उन्नताः। खम- दृधप्ते नताः । उ्नतांशानां ज्या शद्कः1 नतांशच्य( ह ज्या} नपिप्राभिषन € ५ क :: कुच्नपरिप्राभिहनः कायः । द्रष्टुः करलोच्छितत्वात्‌ । मथो अ्रहुच्यायाधिकारे व्याख्यात एव । भाषाभाष्य | क्ितिभसे द्डलं प्रका भितना उनतांलंद्ो उसकी ज्या कफो श्द्दुः खमरध्य से जितना नताशद्ो उसकी ज्याषा दण्ज्या कते } जय सर्य हत्त्मेष्टा उस समय उसका शाद समश्ाषक्‌ क्लाता दै । इमी प्रषाय त्तमं दीनेसे कोणदाष्ङु श्चोर वृक्षिणोत्तरष्त्त मे रहने से मभ्यश्ष्करः प्रता ह । मूष््ठनिवासियो को प्रहका टष्ुमण्डल ध्ाधा दीसता दे, परन्तु भस्लया रसे कम रहती हं 1 इसलिए यायासाथम फे लिए द्द्यम्‌ {नर्ला ( मदमुक्ति फे पञ्चदशा कै तुल्य ) घटाना चादिए † { मृ्म से भृषठगिकाती, मूवयाहारप दे तुर्य ञ्चे रह्वेहं ! व्यानार्प प्ैक्ठानौ इष्य कले । महञंसागोशद्कसिदिसेतादेवहभू्भतेदेवाह्ष्रव यमोानमें शष्ट रता लिए छायासापन म ले परु प्रिद सि उमम इष्डवर्त्ा द्ग दुनेसे षट्‌ राड्‌ भूपषषेि दना तका विष विक्र गदिताप्याद म चावार्दने दिया ई दैष््तश्यानिदन्सोकिर्म्पु सप्रमररै~पपि गधं पन्त = क शत्र याप पान मा निदेनेते प्ट = णुम्ब्ष्ला । इनौविर्‌ उतः र. वर्छषि गियशपमेतः मन ङद्‌+" २०० ˆ गालाध्याय इदानीं केषाचिद्पणमाह-- + ५, -चन्दरमरमाथेपपकृद्धिधिनोदिते यत्‌ कैशिकते खलु न सत्तदसावनघात्‌। 9 गणितं च 9 जानन्ति ये न निपुणे गणितं सगो तेपा त॒ तन्त्रकरणएय्यसनं द्यैव ॥ ३५ ॥ व्याख्यातमेव । ग्रभा। कैथिल्ञल्लादिभिः '्समयोऽभद्देवमाघ्यः१ इत्यादि नाखग्रन्ये चन्द रय दायामाधनाथममक्रुस रूरिण य उदितकाल श्रानीत्तःस नं समीची नः तस्यामावनलरात्‌ । एवं स कालो हयप्तावने। नात्र जातः दृष्यते तु सात्रन इति वेयम्यमितिमःवः । भाषामाप्य। फिसी प्राचार्य ने चन्द्र-दप्या साधन फे प्रसङ्क में चन्द्रे फ उद्या षी श्रसशवकरम सि स्पष्ट पिया दै । परन्तु यद उद्यकाल सावन नर्द सिद्धा किन्तु नादप्र दगया दै इसलिष भसषरकमे ठीक नर्द दै । जेपृरीतप्टत मपिष्व शरीर णोह्तधिपय फो नर्द जानते उत सो्ो फा प्रन्य वनानि का स्यसन व्यभेद्ीदै + ॥३५॥ इदानीं शङ्स्यानमाह- रषिमरटलमभया लकाः कुना- दुता गगनमव्यतो नताः। > पतद्म ताप दददे किपल पे चदद राप तिद कलेव दमी मे चद $ उद्वक (चार्‌ उद्यते श्ट प्टीवछ) का एार्न चद्ल्क्ये म म्पि टै, धर्षाद्‌ वारधष्िष चन्द 1 ण्न मे चमह्श्यैयद्य ठि भिया र, षटनतु यदं उन्स्य मूल टै! स्यो र्म पिरि तरे सादन ष्म सधिन न टोवन्या । इष दर्‌ दद्यादयं भसट्न्क्पे दष्न र पदिद उन भरेण होक दजन चद्रचोदविश्टटा, नि तन्कन्तक । क्पे वात्र्लिश्दद्रतणोकाः पिर शोगा बह दनम एक बणे ह तिद एण वहा पटस्य कश्य अादध्यय१य बाद * श्र्न्षिन्धद् रक वान््य भादि श्यः {रग्भद3 किरणवक्रीभेदम 1 २०३ श कश्च मे) प्रथम यह्‌ जान रखना चहिये किश्ड, किती भद्‌ का किरण प्व ष्र्‌ पदा भौर वोच मे वायुभरडठमे पङ्कर सीये मामे के यदे ष्दपमणमा्म ते मृभि क पटच । यहा पर भावातमे (पव ` माय तिरड होगरया। "प वेधक्ती का स्थान दै! "प ख) मभ्य से रम्व रेखा । एस सपव किरणमाम भौर रम्ब रेका से 4 कोण उत्पन्न द्योता हे 1 ओर ध्रः फिरणवक्रीमवन कोण पन्न होता द! वास्तव मे किरणमागै *सपटण होना जादिए, इसछिए किरणवक्री मवनकोण ५क-र) के समान टै । यद्वा पर अनुसन्धान से यह भी मानागया दै ननि घक्त सम्भ रेखा भौर क्रिरणरेखा््रो के सयोगसे जो कोण उयन्न होता है उसकी ज्या भ भौर क्रिरणवक्रोभवन कोणज्या में नियत सम्बन्ध होता दै । लम्बरेखा चग क्रिरणरेखा से उतपन्न कोण को ज्या को यदा पर ° नतकोणज्या नाम से तमस्षना श्राय । इसचिए उक्त परीक्षित नियम के भनुततार ~ ज्या नतक्ो ज्या्िवक्ो श्व देखना चादिष्ट कि सूप फा यथा सपान (स? रै । सनेसू्यक्ािरण सपसीधीरेखा सेन जाकर घनवरायु पे कारण सश्च पमा सति तिना ्ोकर जाता ह्भा ८अप> धतुष के भकार में शोजाता दै। इस स्थितिमें ८ प? वेधकतौ को सर्य अपने पथार्धं स्पानसे उयापर्स दिद्रामें दीश पदेगा ] यदा परप रेष्षापभ धनुष की सर्दरेारूप हेती दै । त प्रकार "स पसं” कोण, सूयैके यपाथे दिवा श्नौर क्िरणवकीमयन से एत्पक्न दिदाजों के सौव मे, किरणवक्रीमवन्‌ कठा है ¡ एसका प्रभाव प्रहन्‌ "तर पर पड़ने से, टनके उभरनाघर वदते ओर खमभ्य से तादय घञ्ते दं । दम ङ्म केधागत उञ्नतादो ओ रिरणवक्रोमयन घटाने से वास्तव उभरतारा सिद्ध शेते ~ र! जब पह क्िनिन मे हेया हद्‌ किरण वष्टीमवन का मान पम तेगा! कयोक्गि बहु]पर पतनतौण परम होगा । इसडिए क्षितिज मे परम~किरएवग्री भवन षान अौर खमस्य ये दहु दन्य शेता हे । क्योकि ्लमप्यगद प्रद्‌ फे शरण म्व पकर वायुमण्टस का मेदुन्‌ क्रत र इसलिए य विर "श्रा षते 1 क्सिनिज में परम-किरणवष्हीभवन शा सान ३१५ कला हदा र! जय चापुकी भक्ति पोर उनवरे गरमीषदृतोरे श्म समय ङिरिलवकीभदन बदृगा नियतसम्ब्न्भन्न । म २०२ ` मोलाभ्याये -उपपरस्ति 1 पिरणवक्तेमवन, वा ( विसप्ण्विण ) 1 येभ्ेप्रहोकेजो उन्नतां सौर नताय सिद्ध दते वे वास्तविक नह देति। दने एवः प्रकार का संस्कार किमा जाता द तव वे यथाथ होते २1 डस ससक का नाम किरणवक्रौ-मनन 1 इख संस्ारकानाम श्भौर नियम प्राषीन सिदान्तो मनै नही लिषा है ! इसका कषान युेषियन ज्योतिषियो ने वेधसे प्राप्त करिया हे । परसङ्गवदा उपयोगी होने से यदं पर सप्षेप से इसका निरूपण क्रिया जाददि । पृध्वी जिस बायुचक्रसे बे्टिव हे टस वायुम मे षोकर सव याकार पदार्थो के किरण आकर नेप लगते ह, तय वे सव पदाय दिला देते ६। यह्‌ परीतास सिद्ध हमा दै करिजथक्रिती घनयदमै कै द्वार किरण प्त्री पप श्यति द सय श्रषने मागे में सीय नही भति, वक्र दोकर प्रति ह । वेकि पृथ्वी द्ध भस पाल दी घन वायु से टकर खाजने से भूमि पर तिस्ये दोर निर्वे ६1 अभात्‌ वेधकतौ की तर वक्र कतोकर धनुषरके रूप मे वेकिरणम्‌। पो करते | इ प्रफार वायु की आापातरक्ति से, जो वेष से भ्र की दिशा शात धती द स मे अन्तर पड्ता दै] मोर इसी फारण से उक्ते वेध सिद उद्वाम सन्तर पडता द । दग्र रग २०४ गोल्लाष्याये $. श्तितिजःमे क्तिरगषफौमवन ३५ कटा होकर कतिर कमते 'घटतताजाता दै सौर ४६ संश उभ्रवांस म वर ५८ रजातत दै ! भवर क्रिरणवक्यिमवन चा घटना ओर वदना किंस नियम से ता दै) इत का निष्वय फरना चावि 1 इसि यह सिद्ध करना चादिएः फ. किरणवक्तीभवन घस प्मसे बदलता दै) लिख रमसे समध्यनर्ताशतकी स्पदरेला चदरुती दै 1 फरषना किया, स ज पृ सिसी प्रह्का ४? वधकौ तक क्रिरणमा् है) कष उस प्रकी दिशा वर" दोमी 1 (जः कोण जीर गक कोण फा योग लमध्यनताद फे पुरुप होमा } ौर्श्ञ सं) फेण करिरणवक्रीमवनन्) फे ह| भय ॒पूैरीति फे अनुसार, श्या नतो ् जउ्यािवको =“ - ८ ५ चा, ज्या (ज-{-क) ४1 2 स्याफ 2 यद्‌} ज्या (ज-[-फ)-ज्यान, फ षएयान >€ फो उपायः == पौोग्याज ~ उप, = मनण्याज, परन्तु यद्पर ८) फोणफा मान वटु घोट दै भौर त्िधोगमिति फे अनुसार क्रिमौ श्यति अस्पपतेण ए कोटिज्या= रवी दै भौर लस्य) षप भोर उसी ऽया उस एृत्तातमयः मान के तुर्य देति ह । . न्यान्फ भौर पज्या = १; दमहिए उपर षा समीकरण यो दुभा पपा फ >८ योल्याजन्न ज्या; ., फञ्िपोण्याज=नण्पानज ~ण्याज = (न> फेण्पा जः ." कम (न~) त्स्सज' अधया) फ (न~ष्ेसपज, पष 3 म~न ष {5 किरणवकीभवन। २०५७ “` तदन्तीक्यं समदत्तसेः- मभ्यांशजीवां सुवि वहुमाहुः ॥ ४१॥ हर्या श्रुतिं चाथ तयोस्तु कोटि पूर्वापरं वर्गव्रियोगभूलम्‌ । कितिजस्याहोरतरगृ्ततपातयोर्वद्े सूत्रसदयास्तसत्रम्‌ । ग्रह स्यानाह्नभ्बः शङ: 1 तस्य तलमुदयास्तसत्रादक्षिणतो भवति। यतः पितिजादुपरि दक्निणतोऽहोगत्रवरतं गतम्‌ । अरधलतृत्तसतो गतम्‌ ( अतो निश्युत्त गृतलम्‌ । अय भुन उच्यते । उत्तरगीले ओ्ओत्तर दृतलं याम्यमतस्तेनोनाग्र वाहभवति। बाहुर्नाम शङमल- भराच्यपप्सूत्रयोरन्तपम्‌। यदाग्रा शडतलादूना तदा तयारन्तरं द पिणं शङ्तलं बुः स्यात्‌ । एं समदृततपरयेशादुपरि । दक्षिण ! गोले खग्रा याम्या शतलं च याम्यं तयोयोगि कृते बाः स्यात्‌ । रविक्तममण्डलयोरन्तरांशानां ज्या वाहुः । तेत्र यादश्ञ्याप्ष कर्णः तगोवगौन्तरपदे पर्जापरा कोटिः । भाषाभाप्य । क्षितिज मे भष्टोराध्गर्त भौर सममण्डल के मध्यभागी ठप को भ्रा षते द्र । यह सपा पुथ पदिचम दितिामे भा करकी टै, परव ओर परिषम शिशा भव्राभे। कै अप्मे जो कत्र बाधा जाता टै उसको उदयास्त-सतर कहते है । दिने ~-शराहकतल उद्यान्त-सघ्रसे दक्िणदिदा मे ताह 1 क्योकि त्तितिज क उपट कृकषिणमे भष्टोरत्रहत् मे सित रहता हे । इलो प्रकार रात्रि मे उत्तर दिशम सदये.“ गरष रदा रै इसलिए शङ्कतन उद्यास्तसूतर से उणर हेता है । एस धकार गद्ुदल की स्थिति युक्तियुक्त कद्ग हे । तग त्तमे अथा के अप्र हनि रे दाहदद को द्तिग दिद मौर दक्तिणमेंषेने "स शङ्कुलय टनिण शिका होतार । एन दोनों शहतत क योग-विदोग भूम २०६ गोलाध्याये किरणवक्रीभेवन-षारणी । मेध्यम्‌ मभ्यम ेधोच्रतांश. चक्रीमवरन, देधोश्रतां श. धक्रीमवते ||| || ~ ह # 9 ~ नि न [ 9 4 ॐ {९4 | च ४२१ ¢ २9 ३४ २ १२ ४ ध > ण ४० | २७ २३ ¦ १३ | ५ ४ १ ¢ 1 २५ १४ , | ४३ |: ४ ० भष्‌ १५ ९ 1 ३२ ॥ |, ८ १ | ४० ¢ १ ४3 २ ४2 १६ २ २४९ ॥ २ ४ द. ॥. श्छ १५ 2० ० (4 ४० धर ६० 4: । # 3 ॥, [4 म्म ४ 9 ११ ३६ ४३ ० 4 श [६ ४ ३ ४७ ४५ । 9 ~ # | 9 ~ यद्‌ ५५ [। ) धः ७ [| ७ 29 ६० ¢ ० चेद्‌ ष 9 दै | ७० [| । ५६ ~ 9 ३ 9 ¢ १५ | १ [1 1 ददानीमप्रासुदयास्तसूत्रं चाह कमाने सुगत्रसममर्लमप्यमाग- नीवाग्रका भवति पूर्वपराशयोःसा 1 श्मग्राग्रयोः प्ररुणमत्र निवद्धस््र यत्त्दम्ति गणका उद्यास्तसूत्रय्‌ ॥ ३६ ॥ सघादिवाशङडतलं यमश याभ्यां गते हि निय कुनोधें । श्मधश्व सोम्यं निशि सोम्यमस्मात्‌ सटुक्षियुक्र यृतलं निर््रम्‌ ॥ ४० ॥ सौम्पाप्रकामरान्दृतलं दि याम्ये याम्याग्रकाग्राःपुनरेव याम्यम्‌ । मिप्क्रवास्तना ( २०६ निद्ध दोग उनम भरग्म मेत क दसस ठो रिथ का, तीसरा तीन रविर्यो का होगा । इन मँ कीसरे मे दूसरा उदयकाठ जर दूसरे मे यदना घटा देने से भख्ग अलग निरमोदयास सिद्ध छे ! 1 ये ऋनितिकने्न गोखनें सए दीष्ते दं ॥ ४२-४४ ॥ ययाकषप्त्राण्याह-- भुजोऽ्रमा कोटिरिनाङ्ूलोना कर्णोऽपक्णंसिश्ज यथेदम्‌ 1 तथक्षलम्बो भुनकोएिह्पो तरिञ्या श्रतिर्दक्षिणकषौम्यपरे ॥ ४५ ॥ उन्मरडसे प्रागपरोतथस्वात्‌ क्रान्तिज्यका कोटि हरते । कुल्या अजोऽ्रा मितिजे च कर्णैः : केतं तथेदं त्रिरजं प्रसिद्धम्‌ ॥ ४६ ॥ श्ग्रा नः से समना चकोटि- चंगत्रके तद्रे कर्णः। मुजोपमञ्या समना च कर्णः छन्योनिता तद्तिते कोरिः ॥ ०७॥ उतना दोएपमः श्रतिः स्य- + द्रादिखष्डं खलु तत्र कोटिः 1 उ्रत्तना कोरिव्याग्रकाग्र- खण्डं जं स्तच्छवणः क्षितिञ्या ॥ ४८ # कोटिनेर शइतलं च वाह- श्लेदः श्ुतिस्स्यसनह्लमेवम्‌ । उदपा सद्यः स्फुटगौलविये ~ १0 २०८ मोलाभ्याये ॥ कषठाता { यद्‌ मुज क्षितिज फे उपर सममण्डल सौर मदस्थान भो भन्तर ण्पा-रप दै । भद्दी चस्या कणे शौर भुज-के का परगान्तर-मूत पूवौपर कोटि दोषी रे) ३६-४१॥ इदानीं कान्तिमेत्रारयाद्‌- े्ाणि वष्येऽपमसंमबनि कप्ेपतोऽ्षपभवाणि चातः ॥ ४२॥ सुनोऽमः कोटिरणो छनीबा _ कर्णलिमग्या त्रिभरुनोपमोत्ये। मेपादिजीवाः श्रुतयोऽपपृ्ते ~ तदभूमिने क्रानितिपुणा मुजाः स्युः ॥ ४३॥ तत्कोग्यः म्बदयुनिशाख्यरृ्ते , व्यासापरपत्ते परिणामितानाम्‌। चयियु तासाममरस्ततो ये तेऽभरो विशुद्धा स्दया निरे ॥ ४४ ॥ स्पणमु । एषां ेत्राणसुपपत्तिः स्य्ापिकारि दरितैव । * भाषामाप्य | , सभर सरे से व्रान्तिक्े्रवदह्ते ह | घनन्तर अक्षप्र षने । भान्तिज्वा मुज) शुज्याकोटि, त्रिर्यापर्णं यष्‌ प्रथम श्नितिसेश्र दै । मेष) दप) मियून हेत्यादि राशियों फी~ज्या पान्विदतमे प्णैदोति ट| भौर इनी मान्ति रपा उन्मटल मे भुन मौर निज भदोरत्र्त्ते में कोटि होगी र । एन एयाभोकफा प्रिज्याष्त्त मे परिणामन पण्नेने उनपरे चापो चमपोतिद्ध षाग उतना का निर्म रदियो के उद्यमे छा} इस प्रषारजो एदुपन + तदेवे, "सर पूरये, ०उ" दिकिजमे रद्ररपा, “उद्‌ ' उद्या चूत, * उप ' स्मा, रए "रवद 2 ॥ $. सहाप सयग उन, गम कदं धीर - णगि ररम धमिदयसेर्रर्या भूम चाप, प्दण्दे हिना र॥ 8. सना.। ` क < निप्रधवासना। - 2१४ = ८ य" आट अक्षक्षैव हु । इसीप्रकार िहान्प लेग भौर दच्रारो क्न कल्पना करभः निज दिष्यते भटीमात्ि वलर्पे । ॥ १ उपपि । ~, ये सक्षि नीचे चिक्र म स्पष्ट प्रपीत दति 1 सतर क्षे पर्पट मै अनुप्तिय ह । इतन पकक क्ानते अनुपातद्धारा सपर क्ञात होजते ष [कि 4 1 भक्‌ म घ स्थानीयः मध्यादृवृत्तहै।ककथ क्ितिज) य खमध्य) ‹पवः शम से उत्तर दन्ति धुवच क फ नाङ््त्त, “ षक्प उन्मण्डठ) मफद्‌ हेत्त, च य ओर फ हृ क्षितिजरेखा पर लम्ब है । वि | कड = सम ५ च न ल्प्य, | इ । = तहत, कच = त्रिष्या, इफ = छकुष्योनटूति, , गः = अम्र, | ह = उन्मण्ठलरा्क, ५५२५ कष = वऋरातिन्या, कद्‌ = भपरादिलण्डः - ~. . फ ग = कुज्या. | ष ग = जप्राप्रण्ड, ~> दसप्रकार सव अवयव स्पष्ट हे 1 १ {नमेव चो मूष न्धो लम्वितो 9 नन्द्ये लम्ब- २९० ~ गोलाध्याये- गचात्राय शाद्व प्रतिपादनीयम्‌ ॥ ४६॥ न + र र सघतराणां साधनानामादुपपतिखिप्रन द्थिता। इति श्रीमास्करीये मोलमाप्ये मिता त्रिभरश्नयासना छत्र न्थत्तस्या १६०। ग्रभा। एरममुना धकरिण स्यस्नाणा चिरोरकषत्राण सदतं नानाव्रिध- मिसः स्फुटा स्कीता मोलविद्या येषां तैः! सथः सत्वरसत्ायवि- ष्करत्य, चाज्ाय, चननं शरेदोपाखामावरणं तच्छीलमस्येति, ‹ खद्राटि- भ्योणः ` इति णः । तरमै निजविधािने इत्यर्थः ! प्रतिपादनीय वित्रिच्यकथनीयमिति । इति प्रमायां त्रिप्रदनत्रास्तना ! भापामाप्य 1 ग्र अक्षेत्र कहते ६ 1 (१) दद्दा षोटि परमामुन, परर्णग्णी, (>) रम्पज्या फोट; जश्षज्यामुज) विज्यगर्ण । यद्‌ दचेत्र मस्पादुष्त्त मे धरस्लिमं हाता । ८३7 फान्तिस्था कोटि, युज्या भुज) अग्रार्णं । (४) ममशदुः कोटि, अप्रामुज, ननरनिक्णं । (५) कुञ्योवदुतित्रोटि, वानि-यामुत) मम शङ्कसणे } (६ ) अप्रादरिखण्ड कोटि) उ.मण्डट्दाषटभुन, अरतभ्याकर्णं । (७ ) उन्मण्डनयद्धकटि) भग्राप्रखण्दमुज) दुञ्यादर्ण । (८ ) छष्कोटि) शष्तटमुज) खेदे वा हिक्णं ! < प्रेक्मेजार (४) स्ये यटमेदहमिजदमूव म्ममरल्कमे टवा +नेरष्र् उन प्भी पटतु जव श्यम्नपरन्टमे कटी जयदाय गमय दुन बद जराम गाश भण द्ोगा ष्मनिण््नढनणे नात्य दीति से नदद ण्डा 7१ `, वरिषक्तवासनाः। र ष (नि आठ अशचक्षच दै.1.दसीभ्रकार णिदरान्‌ लोग अर दचरासें तेतर कल्पना क निज रिष्योको भदीमांति चतलार । ~ + ४ उपपत्ति { ये सथरष्ठित्र नीचे च्वि देच मँ स्पष्ट प्रसीत. देति रु । सप्र क्षि परस्पर अनुपातीय ह । इचि एकक च्ञानते अनुपाचद्टारा सव्र इत होने ह । ~ भकग घः स्पानीयः सन्याद्वृत्त दै {कुक ध क्षितिज; अ खमध्य) ८पवग क क्रम से उत्तर, दक्षिण धुषःच कफ. नादत्त, 4 पकप उन्मण्डड).मफद्‌ ^ ~ ऊश्ोरत्रत) च व जौर फ हु ्िविजरेखा पर छन्य दै । प _ कब = अक्षृव्या, "कद्र = -समराङ्क. ५ | ॥ ~ म चष = लम्बञ्या, | इमः = तद्रूति, - 1. ् 1] कच = सरञ्या, ` | इफ = कुष्योनटूति, ॥ ॥ “ ह षग =, अप्रा, फ = उन्मण्डखद्द्,+ ॥ ति तन्व ८,॥ ०. ~ फफ. = क्रोसिन्या, कद = अम्रादिषण्ड, 1 < ) & ` फग = कुञ्या. षग = सप्राप्रबण्ड, इसप्रकार सव अवयत्रस्पषटह्‌ 1 ~ ` २११ ५ गौलाभ्याये क कित्र फ ठीन अव्ययो से अनुपावदमरा दूखरे के वयव कत ष्ोजकन ई न~ इस विधि फी विप व्याल्या आचार्यं ते गणिचाध्याय मे की दै (४५-४९॥ ~ जिप्रमवासना समाप्न हुई । च्रथ्‌ अहणवापना । चन्द्रकग्रहणयोः स्पशो मोक च दिष्य यस्योपपत्तिमाद- परचाद्रागाज्जलद्वदधः संस्थितीऽभ्येत्य चन्द्र भनोर्विमं स्फुग्दतितया छादयत्यातमसत्य । पर्चाप्स्पशो हरिदिशि ततो सङ्किरस्यात एव कापिच्यनः कचिदपिदितो नेप कशषान्तरत्वात्‌ ॥ १ ॥ द्के(दधरचन्द्रकक्षा । यथा मेवोऽधःस्थः पश्चाद्रागादागत्य ' वि छादयति । एवं चन्द्रोऽपि शीघ्रतात्‌ पश्याद्ममादागत्य श्वं छादयति । ततःपर्चात्‌ स्पशः । निः सरति चने परवतो मोको श्वः अत एव कक्षामेदात्‌ कचिदकंश्छननो दश्यते फविदेप न दतन्ः। यथाघःस्पे मेषे कैरिचद रविनं इश्यते केरिचद्‌ ह्यते -प्रदेशा- स्तेश्स्थः। भ्रमा] प १] त श्फुरत्‌ प्रत्यक्चिति रयां यस्यास्तया । दाद्यति भत्र ५ ५, न, धनप णोति । युक्तिः, युच्‌ भवे क्तिन्‌ । मोक्तः। इ ल जहपतीव सत च मह्न स मेरदापतङमिति नन परती पे उतर मह्वप्रं निर हनति ६, उदषएप--परो लपु या गममर्स्एीयुनताय दा मप्यषदाद भाट र श्पात काचदोद्रक्यादोगा रैर प्मनर्म्यद्िपाभया(भ जद अदायि प्रिमूृन भा सवच ` क्वा, नतभ्तन्या ग वन्यम, पायवे, एमा रपद दर सन्मभुनयं + तद, भ{=८८अ२( व-ए) ~ आसर "यनक, दव, दअ (द-द)* अवि. जनन्या पि गत ४ अफन्रः 2 ६३ ५ समनी. „५८७ +र) १ हन्द ववसे कतत म दन्द द्क्यनाति (द दृद, अहणवासना ! २१६३ भाषाभाप्य । जिस प्रकार मेव सूर्यष्न ठेक्ठेता दै धेतेह~चन्द्र पीट की तरफ से जाकर सुयेधिम्य के। अपनी श्याममूर्सि से दैककेता दै । दसटिए सुयम्ण में पदम दिदामे स्रौ जर पू दिश्ामे मश्च ेवा दै । चन्द्रसू्यै ॐ कामो फे भेदस्स किष्ती देद्य मे आच्यादिव दीवा जौर कदी नहीं जसे जिनके दक्‌ सूतम मेध आजावा दहै उनो सुग नदीं टीसवा मौने दीखता रवार । मभौत्‌ देशभेद से सूर्यं प्रण होता दै + एच्व(रमे खय देशेमिं नदीं हुंमा करा ॥ १ ॥ इदानीं नतिलम्बनयोः कारणएमाह- परवान्तेऽकं नतमुडपतिच्छनमेव प्रपश्ये- दभूमभ्यस्थो न तु वञमतीषृषठनिषटस्तदानीम्‌ । तदरक्सूतराद्धिमरुविग्यो लम्वितोऽ्कमरहेऽतः क्नाभेदादिह सलु नतिरलम्बनं चोपपननम्‌ ॥ २॥ समकलकाले भूमा लगति भृगक यतस्तयाम्लानम्‌। सर्वै पश्यन्ति समं समकक्षत्वात्न लम्धनावनतती ॥ ३॥ ूर्वाभिुखो गच्चर्‌ कुच्चायान्तथैतः शशी विशति। तेन प्राङ्‌ प्रग्रहण पश्वान्पोक्षोऽस्य निःसरतः ॥ ४ ॥ भानोविग्वपृधुत्वादपएृथण़थिव्याः प्रमा दि.च्यगर 1 दीधैतया शशिकक्षामतीत्य दूरं वहिर्याता ॥ ५॥ श्रनुषातात्‌ तदव्य शशिक्रक्षायां च तदविम्वम्‌ । सृभेन्दोर्यदिशि व्यस्तः पेषः शिप्रे तस्मात्‌॥ ६ ॥ दशन्तकाले रवि पूतः पश्चिमतो वा नतं चन्द्रेण छन्नमेव प्रपरयति भूमध्यस्थो वा | यतो दशौन्ते समो भवतः। यो मृष स्थोस तदाकं चननं न परयति । यतप्तदषटपवाचन्त्रऽपो लमितो > मवति 1 चतम्कनामेदाजलम्बनं नतिरचेपपयते । चन्दरग्रेतु लम २९९ - , ,मोलाध्याये नन्योरमावः। यतःपमकलकलि मूमाचद्रे लगति । तया गि स्तर विदेशन्तरस्ण्‌ त्रपि नतमपि ते चन्द्र समं पर्यन्त । यत्‌ स्तत्र खाययायकयेरिकिव कतरा नता | तथा भूमा तावत पूतानि सुखमर्कगत्या गच्छति । चन्दश्च खभतया । स शीघ्रतत्पूमि मसे गच्छ्‌ शमौ भविति) तेन तस्य प्रा स्पशः 1 सभाग निः स्तः पश्चान्सङ्गिः भनेोविमवे विपुलं पृथ्वी लुः । तो भूमा सूच्यग्रा मवति 1 दील चन्दकक्षमतीत्य दू गता) तदेभ्यः मतुपातास्साधयते। चन्कम्ाधदेरे भूमा चन्द्रयमवं चेति सर्वं रहे ` भ्रतिफादितमेव । प्रना। दरीप्रतिपदोवौ पूरिमाप्रतिषदेः सन्धिः प्तयुव्यते ! वुमती- पुष्नि्ठः भृष्ठस्थ इति \ मग अद्धो यस्यासौ मृगाङ्कः शशी । व्रि = याति, विश, भ्वेशने वतेमाने ल्‌ 1 भभा ्रूषवकाद्धधातोभौवे शरस्‌ छाया! इन्दोः सकाशाद मान्यदिशि मति ततः क्षेपः करे व्यस्तो देय इत्यथैः भापाभाप्य | भूगमैनियासी नत सूयैषफो पुनन्तकाठ म आच्छन्न देखते, परम जव खमय भूष्छवास। नदी देखते, कयोप उनम चयूसूत से चन्द्र कभ्बित रताद असपरसार चक्षाम के भेदते रम््न जर नति उपपन्न दे द । जिस समय स्थे तैर चन्द्र ्ी स्फुट कला समान दती दै, उस समय भूमा सखन्दरविम्ब मे प्रवेद कर्ती 1 उससे चन्द्रपिण्य मद्डिनः निस्वेन सनको समान दिखा देती दै 1 क्योकि ठस्यन जर निरा अभाव दोन से चन्द्रमदण चन देका मे दि देवा दे} चन्द्र पूर्ाभिघुख ममन कर्ता हुआ सूया मेश्रये्य > * क्त्रद एरसी किए चन्द्रम च प्रथम पूव दिप प्रणका सारम जर पर्रिवम ~ दिता सोश्च दोना ६। 1 अरहणवासना। २१५ सूयति फे वदे भौर भूविम्बके छेदे दोने से भूमिको छाया सू ॐ समान सूमामर होती दै । भौर ठम्वी होने के कारण चन्द्रश फे वाहुर दूर वली सतीटै। श्व भरूभा गी लम्बा भौर चन्द्रकश्चा म भरूमाका प्रमाण लनुपात से सिद्ध होता है । चन्द्रसे विपरीत दामे भभा होती दै इसरिण शरका दान विपरीत षोतादै। ह ५ उपपत्ति । न्दरकभा में भूभाचिम्य का सावन आवार्य ने गणिताध्याय मे टिसिा दै । खकरा निरूपण ययास्यान होगा । यदापर सुगमा के लिए यद्टौ यातत प्रकाया- न्तर से क्षिजद्वारा स्वी जाती दै। {८ १) चन्द्रक्ामे भरखाया के न्पास्त फा सायन इसप्रकार हू) भूष्टाया फा फोणात्मर व्यासम न चापद । उत्तकाकफोणवैममव जेभुकेन्द्रमेमन चाप ङे मम्मुखदहै। जब) अ=सूकेनद्र । प~सूये का परमटम्बन भ अ क । चन्द्रा परम रम्यन समव)दा)भकव। सनसूयै न्यासाय से उलन भूमेनद्रय फोणमान सगअ । श्न्भवव) सखाया कोणाधेमान 1 च क्त्र, त्र, ॥1 #॥ इस क्षत्र भ भेवभिति (अ ११, ३२) से तिद्र दुभा-- अन-ण्पो , अ=4-०, दसीकारण से, छ=स-प , " अ~प-( सप )=प-प-म पर्त ध प भौरसषामान कार) इनरहिण र भमन चाप ङा नमस शकेन्द्रग पौण निशिचिष दुमा 1 कष्य ९६ मसाध्याये इषौ प्रषार चन्दरभयेशचकाट सम्ब जाया क्त व्यासा अथोन्‌ (कय क सिद्ध हो ्कता ६ । वद्‌ स्यत प्पै-पस) के समान ॥ क्योकि प्रमिति . (अ ११्,३९>स-- . भ सप-6व-प+स, (>) उपर फेकित्रमेभय अथात्‌ मृकेन्र से मृायाव्र दक भूमा फी दम्ब दै 1 मका मानभी अय्यासाध जर्‌ भृटढायाकोणाधे माम्‌ क्षति ह्ोनेसे सगमदै } जव) 6कोणसछटा ( अथोत्‌ल=त~-प ) दैउस स्थिति मं कर्पा सकती दै कि मूल्पासाये किसी दृ्तके चाप के समान रै जिद केन्द्र मार स्यासार्थे व „ सौरव दै) इसप्रकार सिद्ध हाता र-- 6 चरि ---- ~ =-- $ २०६२६५८ भय २०६२६५१ २०६२९६५ त्रि। भवन--6* ^ यदं पर भृष्यासापे ४००० मग ष्च) रमिव्यासा्-यसा १६१ वा ९६ ° क्गीर धप रविका ठम्पन ८ˆमानन स २०६२६५४५०० भीर = ८६०१००० मी प्रायः ९,६०.८ मभा फो इचा मिद्ध दोनी ॥ ६ ॥ नी यादकलिणेयमाह- द्ादकः पृथुतस्ततो विधो- रपृखरिदततनोविपाणयोः। कुता च महती स्थितियतो लध्यते दरिणलक्षणग्रदे ॥ ७ ॥ श्रश्बरिडिततनोर्विपणमे-___ ०१६८००५ „ ऋऋ एकपयीद १,१६६.०० पिन पिवन्‌ इ" प्टिण्‌ इन्र वला व्यर्ा ^ _ १२६६००० स समा परितप्ये ह अर १८०६०४०१ ६६४१ व्विना पिन्यदुल्य पिनष्यम षिड दनी) # अव्र न 0. भहणवस्तना । म१.४ स्तीष्णता भति तीऽणदीपितेः। - स्यात्‌ स्थितिरघुरतो लघुः पथक्‌ ~ खादको दिनरृतोऽवगम्यते ॥ ८ ॥ दिग्देशकालावर्णादिभेदा- ज्च्छादकों राहूरिति उुबन्ति। यन्मानिनः केवलगोलविया- स्ततसहितावेदपुरणवाह्यम्‌ ॥ ६ ॥ राहुः कुभामरुडलगः शशाङ्क शशाङगश्यादयतीनविम्वम्‌। तमोमयः शम्भवखदानात्‌ सकरागमानामविरुद्धमेतत्‌ ॥ १०॥ दर्कच्छादकाचन्दरच्छादकः पृथुतरोऽगभ्यते । ऊतः । यतो ऽग्रखरिडतस्येन्दोर्विपणयोः कुण्ठता दश्यते प्थितिग्व महती । छस्य पुनरथैखरिडतस्य तीषष्एता विपाणयोःस्थितिरच लब्यी । पतक्तारणदयान्ययादुपपत्याकंस्य्दकोऽन्यः। स च लघुः । एवं रवीन्दोर्मं दको राहृरिति वदन्ति । तः! दि्देशकालावरणां दिभेदात्‌। एकस्य प्राक्‌ स्पर्शः । इतरस्य परश्वात्‌ । खेः कापि रहणमस्ति कापि नासिति। कापि दशनादय्रतः कापि पृष्टतः। श्रतो राहत न रदणम्‌ । नहि वहवो राह्वः 1 एवं के वदन्ति केवलगोलविदास्तदभिमानिनर्च । इदं संहितवेदपुगणवाहम्‌। यतः सहितास रामो रहः । स्वमी वा यार सूर्यं तममा वरिष्याधेति माध्यन्दिनी अतिः। सर्वं गद्धाममे तोये स्वं बद्मसमा दिनाः। १८ गोलाभ्याये र भभि्मे दानं राहुस्ते दिवाकरे ॥ इत्यादिपराणास्यानि। अतोऽविरुदसुच्यते। सहुरनियतगति स्तमोमयो ब्रहमवसदानादभ्रमां प्रविश्य चन्द्रं छादयति चन्द्र विश्य रविं छादयतीति सवौगमानामविरूदम्‌ 1 प्रभा) जतिश्येन परथुरिति प्धुतरः ! श्रम खरिडतं तलः शरीरं विम्बं यस्य सः तस्य ! विषाणयोः शृङ्गयोः कण्ठता मान्ये तथा स्थितिर्च महती भवतति । एं चन्द्रोपरागे स्थितिः । तीणाः खसः दीधिः तयोरश्मयो । यस्य सेरित्यथः ! विषणुयोर्ती चखतारिथतिश्च ल्त } एष सू्याचन्द्रमसोरूपरागे स्थितिमेदाच्छादकंस्य पाथैकयं रफुटमधु त्यते । केवला गोलविया येषान्ते मोलेकपत्तपाततिन इत्यर्थः । संहि ताश्च वेदाश्च "पुराणानि च तेन्यो वाद्यं वदिभूत विरुूढमिति यावद । श्रयम्थः संहितत्रदपुराणेपु राहुदतं ग्रहणं दश्यते यथा दि ऋम्वेदरय चदर्ाटके द्वितीयाध्यायस्य दाद्दावर्ने- ध्व स सभाचु-- स्तम॒पता विध्यदाषराः ॥ सत्रयम्तमन्व॑बिन्द-- तरह श्शक्ुव्रन्‌ ॥" एवमन्यत्रापि । यद्यपि वराहमिदिराचार्यय॒ श्रदत्संहितायां राहुवा. ध्याये सिरे राहर्भिराकृतरतयाप्याचार्योक्तिः प्रौटिबादमूलिफेति न दि से्र्ररीएता । इत्ये च परद्ते वासनाभाप्ये यदाचार्यैः समादिते त्रः येव सदत्ादिसम्मतनिति 1 ` अहणवाप्तना । २१६. भणभाष्य त चन्द्र्दण मे छादक वड़ा दता है द्पलिए चन्द्र के दोना शद्ग भन्द्‌ अर भदणका स्थिपिकाक बड होता है! इसप्रकार सूयब्रहण मे छादक फे छोदा होने से सूय के -गाप्र तीये होते ह जौर प्रदणस्थिषिकाऊ छोटा हेता ट| द से चन्द्रसेःसूथै का छादक भिन्न ज्ञाव.दोता दहै । दिका) श्रदेरः) कार जौर आवरण के परस्पर अद्‌ होने से बहुत समानी भौर गो के प्चपाती विद्वान्‌ राह को छादक नदीं कते 1 परन्तु यदं मत वेद्‌) पुराण मौर सिता ॐ मतर विरुद्ध दै इसविपय मे सयैसम्मत पक्ष यद दै कि वरदाके _ यरदान से राहु चन्द्रमण्डल में प्रविष्ट होकर सूर्ये का ओर मूभा सें परेश कर्के चन्द्र का आच्छादन करता ट ॥ ५७-१० 1 इदा ते लम्बनावनती छतो हेतोः इत इति ऊुदल्तेन साष्ये ते इत्यस्य प्रश्नस्योत्तरमाह- यतः कथोच्छितो ब्रा चन्रं पश्यति लम्बितम्‌ । ०५१ भ, (4 १८ साध्यते कूुदलेनातो लम्बनं च नतिस्तथा ॥ ११ ॥ स्पष्टम्‌ । प्रभा भूपष्ठनिषो दश भुव्यासार्थेनोच्छितः खदक्सूतादधुमधो उम्वितं परयतीति छम्बननती मूव्यासार्थेन साधिते. इति । भाषाभाष्य । मृप्रछठनिवासी द्रष्टा अपने चक्सूत्र से चन्द्रो लटफा हुमा देखता रै इत्तलिष. भूच्यासखाध से छम्बन जौ नवि फा साधन क्या जाता ६) ११॥ इदानी बोलावोधार्य चेयकमरकारेण लम्बनमाह- इ्ापवर्तितां प्रथ्वीं कके च शरिसूयैयोः। भित्तौ धिलिख्य तन्मध्ये तिर्ग्रलां तयेोर्धगाम्‌ ॥ १२ ॥ , तिर्थगरेखायुती करस्य कक्षायां रितिजं तया! २२० गोलाध्याये उपैरेखायुतो साध दग्ज्याचापांशकै्ततो ॥ १२३ ॥ कृतवन्दू समुत्यसतिं लम्बनस्य प्रदशयत्‌ । एकं भूमभ्यतः सूत्रे नयेचरडंशमणएडलम्‌ ॥ १४॥ ्र्टरपषगादन्यददशिसू्ं तदुच्यते कषाया सूत्रयोर्मष्ये यास्ता लम्बनलिष्षिकाः॥ १५॥ गभेसुत्रे्दा स्यातां चन्द्रक समलिपिको दवसूव्रा्ञम्बितश्चन्द्रस्तेन त्नस्वनं स्एृतय्‌ ॥ १६॥ ररगभेसूत्रयोरेक्यात्वमध्ये नास्ति लम्बनम्‌ । स्पष्टपपि स्वरूपमात्रं व्याख्यायते । कुदलेनोच्छितो तए दङ्मण्डले खस्थानोनतं अहं पश्यति । अतस्तन्तानारथ ए व्यासाधैत्य योजनानि कप्नास्यासार्पस्य च योजनान्येरेन केन चिदरथेण चिखा तेन प्रमाणेन भित्तौ पिलिदेत्‌ । एतदकं भवति । भूव्यासः खुभुजङ्गघायकभू १५८१ मितानि योननानि। एतानि केलचिन्महता रेण चित्रानि । तदलं भृष्यासाधैम्‌। तेनैव वेदेन चन्द्राकैकक्ाव्यासाधं छिन्ने 1 ते तदव्यासाधं भवतः । "एवं ला भित्ताघत्तरपार्श्े विन्दं रेवा तस्माटिन्दोर्भूव्यासर्धिन भूर्तं कला कन्ान्यासारथाभ्यां कत्ते च कलि । तस्माटिन्दोरेषा ति्ैग्रे्ा च कार्या । तिरयग्रेवा यत्र कायां लग्ना तच्र धितिजं कस्प्यम्‌ । उर्ैरेखा यत्र लग्ना तत्र सुमध्ये क्ष्यम्‌ । एवं चन्द कषाया रविकम्ायां च 1 ते च कक्षे भगणांभो ३६० रदटनीये ते चन्द्ररक्योरैदमण्डले { यथ दश्चान्तेऽकंस्य या दरज्या तवा पामे: समष्या्नतो विन्दः कार्यः । एवं चन्द्ककायामपि तवदि व नतारोः। तौ विन्द्‌ रविचन्द्र कर्यो । श्र भमभ्यादपरिषिनट -"गहणवस्िना। २२१ ~ गामिनी रेखा काया सा रेता चन्द्रं भिचा रविं याति। चथ भूषु गाद्टुल्या रेखा रबिविन्ं नेया सा रेवा चन्द्रे नः लगति। तयो सूत्रथोरन्तरे चन््रक्षायां याः कला द्यन्ते ता लम्बनलिप्राः। श्वा द्रुश्चन्द्रविन्दूपरिगता रेखा रविकक्षायां नेया तत्र सत्रयोः रन्ते याः कला दश्यन्तेता वा लम्वनालमास्तस्या एव भवान्त । भूगभाया नीता रेखा तद्भस्म । समकल चन्दराको ततर सदैव भवतः 1 रथया, रेवा द्र्रविविन्डं नीता तद्हक्सत्रमुच्यते। दपसूत्राचन््र लम्ितो भवति। अतस्तल्लम्ननम्‌ । अथ यदा चन्द्रा- के खमध्ये भवतस्तदा गभेदृष्टिसूघ्यो केयमतस्तच लम्बनाभा- " वः । इयं ददङ्मरडले लम्बनस्योपपत्तिदेरशिता। भाषाभाष्य । भन्यासार्भं लर कञगयोजन के व्यासार्धो को र्ती ए इट अङ्कते अपवर्तित ृरॐ भीव मं ठिपना 1 स्त म पूर्वापर जौर याम्योत्तर रेखा करनी । याम्यौत्तर रेखा सौर कक्षाटरत्त फा जदा सम्पात दे वह्‌ कितिज ओर पुपर रेखा साप परताद्रच का जहां सम्पात टो वह समध्य त्मना करना ! सर्य ओौर चन्द्रो निभ कक्षावृत्ता मे दग्ययाचपांदा के तुरप उम्यित फएत्पना कफे ठस्थनकी उपपि दिखठाना 1 भूपं से एक सूत सूर्निम्ब क ठेजाना) दूसरा भृष््ठ से वीं ठेजाना, एन सप्र को दक्स कते ह । इन फा कदात्त मं जो भन्वर दै वद्‌ लम्ध्रनफठा 1 गभेसून 1 सूर्य चन्द्रफटातमफ समान वे ह । परन्तु चफ्मय्र से भन्दर छम्बित रद्वा दै इसयिए उसको उम्बन दते ६ । ओर मध्य मे मर्भसृत्र मौर क्सत्र के पक होनेसे लम्बन का अमाव होता दै। टपपत्ति । (१) यष्टीपर बासनाभाष्य क रेखानुखार म्बन कौ स्थिपि दिव्वलाई जाही * दवि । “मुः एथिपी, द्र एवासी द्रष्टा, कदर पग चन्दर सूर्ये चग्मण्दल, व! जर्‌ “र धिन्दुमो मे भये ये । कः चन्द्रमोीय स्रम्बरितिष्‌ भौर प्प, सई १ गोलाघ्ययेः । शोीष | अव भगम से रतिविन्व तक भूचर सूत्र करन से चन्द्रजौर सूपे म्द सभ्सत्र मे सिद्ध हये । परन्तु द्र भूष से रविनिग्व तक पृठद्क्सू्र फरने पर्‌ चन्द्रमा इत दक्सुचर से निजकक्चा मे उम्वित ज्ञात हमा । यही सूर्यस्िचन्द्र का लम्बन द 1 जघ सू प यिन्दुः पर अविगा उससमय चन्दर फ भिन्दु पर द्योण) तय भगर्मसव्र जोर , टक्सूच्र एकाकार होने से खमध्य भं म्बन का अभाव सिद " होवा दै । शप्रकार रवि से चन्द्र का लम्बन दृद्मण्डल्मत आचाय ने दिखाया ह| रवि भौर चन्दर फाजटग छन्न धिद्ध करे उना अन्दर फरने पर भी यष्टी छम्धन षिद्ध देनादे) नेसा कि जायने अपने भाप्य मं फंहा दै। यद दृश्मण्डङीय म्बन खमष्य सि उतपन्न होता ६ 1 दते उन्नतांश सम्बन्धि साधारण ऊभ्वन सम्नायादिप । कित्र । अटणवाप्ना। २२३ ` (२3 दस म्बन का पूरा धिवरण इसप्रकार दै -फल्यना क्रिया १ द्र? भू- प्रस्थ द्रष्ट) ज, खमध्य, ज स रविगव दस्मण्डर । ^ द्र ' ङन्द्र से शभस) व्या स्थसतिखकसखमरवृत्तक्रिया) लो द्र जर्‌ द्र स रेखार्जो को खरविन्दु्ओी मे फारता दे जवस दरक तुल्य एक मस रेखाकीयांखममौरज स चाप समान दयो । ५ स्त) के गीय नतशाजसर्ु जौर ष्ष्ठीय नवाशाखर)ुजस > से अधिक) घा) मर चप के तुस्य अधिकं दै । ईसदिषएट प्रहा ८ र › स्पष्टस्थान मर चापके तुर्य द््मण्डल मं अवनत सिद्ध हुभा । इसप्रकार ८ म र प्र्टका खधारण उम्बन हुआ । यो यह्‌ वातं स्पष्ट प्रतीत हर॑ फ चद्मण्डरीय नता सम्व्रन्‌ सस्र ग्रहे स्पष्ट ताद दते है । त्र द च ज 4 9 ८“ अ "^. श ह शस रुम्बन का साधन द्रकार होवा है - र र रेखा पर एक म न छस्व भौर ज परर अ छम्ब सीचना। अव कपना ष्ि-- नमस, वा द्र र। नस द्रःवा;,मस। छम र, न) रम्भन 1 २२४ मोलाध्याये न=जस्) या, ख सषटडूमण्डर्टीय मतांश । ओर न~ छ=खर= स्पष्ट नतांश ! सनन=ग्या, ओर रअज=ज्या ( न~र) अव द्ररयसौरसमनन्निमुजोमे, द्रः र जन्समःमन, थवा) तिः ष्या (नल >=; अयाः ष ज्याल~-६>< ष्या(न~+-ख) क ति ४ शूसप्रकार यद सष्ठ दै फिजत्या (नलः)ेन्त्रिवा) नल? चप समय रम्बन परग दोगा । यदि परम दम्यनं ज्यान) ॥ या पञ (६ ग्वायन्द बौर ,-.गका पैनण्या प्या ( नल) ति ठम्परन फा मान सापारण रति द्रतना छोटा दै फि ज्या सीद चाप गु ५ ती ञ्य प 1 अन्तर्‌ धिदरोष मर्दी पड़ता } दस रोति से यदि ग्याट~द ओर ज्याधैन्पर षा धिग्फः ० > दम्या ( नलम ठ = -----~-. 5 ल पेद = - पन्थव्यान ध "~ चनह ~ 1 देषा परम रम्यन पो नर्तय ज्या स गर्प मौर सी) प्रद्‌ थी नर्वाणण्यान्म्या { न्त) भग्रिष्याणा भायदेनेत म्बन मिद दु} आदायेति टम्बनसधन गणिता भ्यायमे किदे) ८३) निवन पद्‌ द्ितिनमे स्दनद नप टम्वन परय टौ वति अहणवासना! ~ परू खमध्ये दन्य हकर क्रमते वदता । सुषम रीति से सूथैका परम॑खभ्बन ठ मौर न्न्द्रका न दता । । ध्ये श्रवा वेधकसौ का स्थानहे प्म प्रद दै ओरप कोण क्षितिज मे लम्न फा मान ह । त्रिरोणभिति फा सिद्धान्त हे कि प्रतित्रिमुज म हरएक भुनस उसक सम्प कोण की ज्या समान गुणित दोती दै | ञतेद्रगसर्रिमुजम- च्याद्रखनृःन्पाद्रमू सः दरष्‌ यूखः दरसभू किसी नक्ष फा खम्यनददे जरम्‌ द्रसं फण १८८ --समभ्यन- . काद समान दै । चे दोनो फमत्ति-- ॥ समूल, मू द्र स=१८८५ स, मव्वामा्भनत्रि, मक्षव्रदूरी भूम, हमप्ररार) श्याठ व्या ( द्ड-ग ररव. भूय, ( २२६ „. मोलाध्याये अथवा) उ्या १८०-पन=परसव्यनताश ज्या) ३ तरि. ,". प्रा = ज्यान भस ५५ सि < जव प्रद्‌ हितिजमे रोगा, उससमय, नतादा=६ ०१ गौरं ठम्यन परम दोणा । तरि धि च्या .*, उयापर उया६०= ‡दसभ्रक्षारं ज्याक=्या पल >८ न = भूस भस ५ 1; अपवा,) रम्बन=परम रम्यन<स्पष्टनग्या, यद य्ट॒वात स्पष्ट प्रतीत छु फि स्पष्ट ख सध्यनताश्च ञ्या में भिक्प्रकार त, न्तरहोगा उसी क्रमते प्रह नक्षत के ठम्बन मे भी होता जायगा १२-१६॥ भ # पमा का पटम्‌ लम्बन परकरनतर से गम हे ! किसी एक समय ओं उत्तर शरोर दरि गरस भदो स्पानि गिर्चय क्एदे चद्र का मध्यार ननाशचवेष ते सिदध करना । उत्तर गोल भ॑ -- श्र] निर्विति भिदः त तमघ्य, दरिपिगोल म -- रु नि्हिचितमिदृ. ४ ॥ ख रमय. स ¢ स्सथोरफ मसमय सम्युमरेपा) च शरीर ¬ उत्तर, दिप भतम चनास #॥, पलपरम क्षम्बनर = वे भेष परल उपपातेसे तिद्धद्ार्‌ पि धः + न भ्या पन्नं याति याप्लन या ॐ) + पि ऋरि) 1 म -यानन्यापरलन््यान ५. + ४. " लक्लन्यापस(-याश्यान) ० "याष ५ ---------- श्रद्‌ लम्बन निटदर्श्य हः मततत रणयर प्रम दन्वन रद्ध ५ ग्रहणवासना । ॥ -२२७ इदानी नप्युपपत्तिमाद- अथ याम्योचर्‌यातु भिक्त पर्वोक्कमालिसैत्‌ ॥ १७ ॥ ये कक्नामण्डे तत्र ज्ञेये दक्सेयमण्डे * भरिभोनल्नदर्ज्या या सदक्क्षपो ढयोरपि ॥ ९८॥ तन्चापेर्नतो विन्द शृतां वित्रिमसंज्ञकौ । तल्लम्बनकलाः प्रागवज्ञेयास्ता नतिलििकाः ॥ १६॥ कक्षयोरस्तः यतप्याद्धितिभे सवतोऽपि तत्‌। याम्योत्तं नतिः सात्र रसुकेपात्‌ साध्यते ततः॥ २०॥ इदमेव देयकं याम्योत्तरायां भित्तौ प्रवंपश्वं लिघिला नल्यु- पपत्तिदैशनीया।ये तत्र कश्नामरडले ते दस्पषेपमण्डले । दर्शान्ति त्रिभौनलग्नस्य यादृण््यास रश्पेपः। द योरपि तावाय्‌। बह्मरुप मतेतु तचापांशा वितरिभलग्नशसरसस्छताश्चन्दरहर्ेपचापांशा स्युः तरवृत्तयोः साषात्छखदकमेपचापांशेमैतो विन्द कार्यो । तौ च वितरिमह्लौ । ततःग्राग्बद भूमध्याद भूपा सूत्रे परसा लब्बनलिपनिका ते यास्ता नतिलि्षिकाः। नति चन्द्राकंकक्षयो यौम्योत्तममन्तरम्‌ । तदित्रिभलग्नस्याने यायत्‌ सर्धतोऽपि तावदेव भवतति \ असो रक्सपससापरितः न्तिः \ भपामाप्य दक्षिणोत्तर भीवरमे परवटिचिच भृमि ओर सय, चन्द्रकी कल्ला दिना । सूर्यं सौर चन्द्रे कक्वावृर्तो को टपकषेषदृत्तकस्पना करना} त्रिमोन लग्न -म तो दगया (गतोदन्य) द्ग वह्‌ सर्य, चन्द्र छा णकह्य दक्क्षेप दगा । रर्क्पदृत्तामं सगध्य से निज चग्शेपाश के चुल्व नल तरितरिम चिन्टुः फो फटपना रनी । छिरः पूर्वत के अनुसार उम्यनकला फा खान करना, वदी नतिक्डा होगी ! सूयै ओर चन्द्र ष्ठी कटशभों फा जुन्तर जिवना बिनिम बिन्दु भे ष्टोषा दै वदी अन्दर सय प्रदेरो क २२ मोला्याये म रद्द । सू चन्द्री षामा का दक्षिणोत्तर अन्तर नवि कदङादी द । शत " दिए नति जनके दको से सिद. कीजाती दे) = ४ , ठपपत्ति । छाबर प्रहु रद्मण्डल म रमित रता है उससमय उखका निक्ष ते घो दद्विण या उत्तर अन्वर्‌ स्दूवदि उसको नति कते ह. पःरपना करिया ख सखमध्प) व्ल भेन द्ग्न जर ख न प उसका दक्मण्डव .।५नस स करविषृत् जर धपा उसकाच्न्दरदे।खखत रविगत दृद्मण्डड मौर पच र कदन्यपोतष्त (तौ स्पष्ट रविस्पान म मया हुआ । इस स्थिवि म (लर स्पष्ट रम्थन जौर श्त र नति होगी । । # भत्र ष. #॥ ॐ दष ष्ठ र! मवि ष साधन दसत्रभार द~ द नन्नरिमोनटग्ननवय) र सनसदिनराय 1 भव प्दनम सीर १ मोदाय त्रिगुनं म~~ [| ग्ररणवासना । २२६ श्यणखसःच्याखनन्ञ्यास्दठः ञ्या र्त ञ्यास ने „+ उ्यारतः ज्यास त्ज्याखन ॥ जञ्याखमस भभमग्यासत ओौरज्यार तके स्थानर्मे\ यदि स्वल्पमान टोने से) श्राप ष्टा प्रण करलिया तो यो हम-- ५ रव-सत्ज्याख न; ग्याखस पटन्तु पञ्वञ्याखरस क 3 खत ङ्ख यह पष्ट छम्बन मे विवरण में सिद्ध दोश दै $ पञ््ञ्या खन रि ` रतन =नति) चद्‌ सिद्ध हभा। त से ^ परटम्प्रन हिपता्न त्िज्याप्ना-) शत्यादि अगे फा प्रकार उपपन्न होवा दै । ५ यदं स्पष्ट प्रतीत होता दै कि चन्द्रकी नतिमे सूयै फी नतिपदादेनेसे खक्त भिथिके अनुसार सूय से चन्दर का ठम्बन सिद्ध ष्टोजायगा । ओर यष म्बन) त्रिभोन रग्न फी स्पिति म) सूयै ओौर चन्द्र॒ के टम्बनान्तर फे समान दोगा । | परह्ण फे समय मेँ चन्द्रमा का शर वहस छोटा दता दै, इसलिए चन्द्रकांति वृत्त से बहुत दूर नदा रहता 1 इसकारण यष््पर चन्द्र फा ठम्पन मार्‌ नात्का साधन विमण्डलानषद षयन्द्रके क्रान्तिवृत्त सम्बन्धि स्पानसे द्वा गया £ । आचार्य ने नतिसाधन फे विदेय प्रकार गणिताध्याय्मे च्ि ६1 एषटिप खनकी व्याख्या यपास्थान दयेगी.॥ १७--२० ॥ इदानीं सषलम्बनपर्मप्ड-- यत्र तत्र नतादकीदधरचन्द्रावलम्बनम्‌। तदरग्डतेऽन्तरं चन्द्रभान्योः पूर्वापरं ठु तत्‌ ॥ २१॥ पूर्वापरं च याम्योदग्जातं तेनान्तरदयम्‌ । श्मवापमण्डलं प्राची तत्तर्यग्द्षिणोत्तय ॥ २२ ॥ यूर्ापरभावेन लम्बनाख्यं तदन्तरम्‌ । यद्याम्योत्तरभायेन नतिसंन्नं तदटच्यते ॥ २३ ॥ २३० 1 गोलाध्याये नतििषासुनः करणो दर्लम्बनकलास्तयोः। कृत्यन्तरपदं कोटिः स्फएलम्बनल्िश्चिकाः ॥ २४ ॥ ^, ‰ ~. परलम्बनलिश १६ ्नी भिज्याप्ता रविदग्ज्यका । दृग्लखनकलारताः स्युरेव दक्क्षेयतो नतिः ॥ २५ ॥ ग्यन्तपस्य तिथ्येशः परलम्बनलिकिकाः। । गत्तियोजन `". तिष्यंशः दलस्य ५६ यततो पितिः॥ २६॥ स्युकम्वनकलानाञ्यो गत्यन्तरलयोद््ता । भआगय्तो खेश्चन्द्रः पश्चापपृषटलम्ितः ॥ २७ ॥ श्रिऽग्रो युतियांता गम्या पृषते यतः। प्रागृणे तद्धनं पश्चात्‌ करियते सम्बनं तिथौ ॥ २८ ॥ याम्योत्त शरस्तावदन्तः, शशिसूथयेोः। । नतिस्वथा तया तस्माससस्छृतःस्यारस्फटः शरः ॥ २६ ॥ स्पष्टमिदं ्रहणवासनायां ग्यास्याते च । भापाभप्य। खमध्ये क्रिल परदेश मे ठम्मित सूये सेजो चन्द्रमा. प म्धन्‌ षद सूयं तैर चन्दरका ददूमण्डटगत पुरांपर अन्तरे होता ह । इसप्रकार पू्ौपर ओर यम्योन्तर ये दो अन्वर हए 1 क्रान्तिवृत्त यहां पर पूर्वापर भौर उसका द्निणौ- त्तरत ( कदम्बष्टत ) दक्तिगोत्तर द । ( यदां यद्‌ स्पष्ट दति फि पू्ोपर भन्तर्‌ छ्नान्तिवृत्त भं जौर दुक्िणोत्तर उस्र दक्षिणोत्तर मे रवा दै ) 1 प्प अन्तर फो खम्यन श्रौर दक्षिणोत्तर अन्तसफो नि काते दं । नततिष्रटामुज, ग्ट - स्मनकशाकगे ओर दोन का वर्यन्र मुन सष्ठ टन्यन फला फोटि दती दै। यर फी दगया फो परम छम्यन ष्टी कामे गुण रर त्रिज्यायत भागदेने से दग्डम्थन कटा सिद्ध दोष, इसीप्रखार दर्षते नवि मी तिद्ध दोची! सृथैषन्द्र षो गवि अन्तर के षन्द्रद्यं माग फे ममान परमटम्बन खी कला वी द । षयोकि उन्दीक योजनपल्मक गति फेः पन्द्रदवे माणे खमान मूव्यााधै छा मान दादादै। चन्द्री लम्यनफदा म गत्यन्तर फे शशो षन भाग देनेस) चटिष्ाससवः ठम्यन देया 1 यद्वि चन्द्रमा व्रिमननग्नक्ते पुव ष्टि वय वद्‌ सूर्यने अने देगा । भीर जय शरहणवासना । २३९ पक्वम दिवा है, उसस्मय सुयै से पठे ट्टा रदैगा ! यदि सूर्यं सै चन्द्र भागे दे उसस्मय चन्द्र की शौध्रगति के कारण दोनो का योग पिले हका समज्लना चादिषए । ओर जव सूर्यं से पदो तव योग आगे ह्ोनेवाढा समश्ना प्ादिए | इसप्रकार विभोनछग्न से पतै चन्द्रह्लतोतिथिर्मे लम्पन का संस्कार यण आर पर्चिम ह्य ता घन रुरना चाष्टिए ॥| स्वै चन्द्र का याम्यात्तर अन्तर श्र टोतता है ओर नति भी चाम्योचरदीद्योतीषै। इसछिए शरा नति में संस्कार करने ते चन्द्र करा स्पष्टदार ( सूय से ) दता दे । उपपत्ते | पिले लिखे ष्षि्रमे+र स व समकरोणत्रिमुन मान लेने से, र तन=भुधार) स तनफ़णै) स र=छम्ब वा कोटि । इसप्रकार) स र=\८स तरर तथ वा स्पष्ट लम्मन । इसिए (नविटिप्तामुजः-+ इत्यादि प्रकार उपपन्न हुथा । जथा) ख नस, सव र सजातीय त्रिमरजो से अनुपाव दिया ध द्क्केभदय _ ~ द्ग्ज्या : दक्डुपञ्या :: दग्टेज्याः= > नति। भ्या सयवा, पठ >< दगञ्या त्रि: पर्लज्या :: रम्ग्याः ब रेग्टन्वन । इसप्रकार पर. स्पगिप्राष्नी--) यष विधि उपपन्न हई 1 किर अनुपात भरिया-- द्ग्ज्या : दरुकषेप्याःः दग्ठं : नत्ति र्या ^^ 4 ५3 परन्तु दण्टम्बन=१ २" >, - चद्‌ त स्क ज्या त्रि>े<टग्य त्रि सप्रकार एवं चक्श्षेपतो नतिः ।* उपपन्न जा । गर्भक्षितिजसे प्रष्ठभिविज भृच्यासा्धं योजन के तुल्य ङचा रदता है । शस लिए क्षितिज मे कछनरिप्नाके समान परम ठम्यन क्षेवाहं । फुटन्नचिप्ना समापन फे लिए अटुपाव-- ५. गतियो-यअकःः भ यहां भृव्यासा्ध ४ गतिर्या = आर शवियोरन म मृव्यासार्धयोजन का अरवत्तन देने से १ फयन्नरिप्ा। ५ इयर शत्यन्वरस्य निध्येग.--) यद प्रकार उपपद्न दभा । पुनः अनुपा स्ि-- # २३२ गोलाध्याये ४०६ दग्खक मसं; ६० :: दलः न्घ इस मे ६० फा अपवत देने से गयन्तर कठा फे सथानम गत्यन्तर के अश हए । लक (मन) ६० =घटिकारमक छम्यन । इसप्रकार ससयु्ैम्वनरुला-- शरयादि प्रकार उपपन्न भ! ॥ २१--२९॥ अथ वलनवासनामादह- तुलानप्योरिं संपाते विषु्त्ान्तिव्र्तयोः। स्यातां याम्योत्तरे भिन्ने परकरान््यन्दे च ते ॥ २०॥ श्रायनं वलनं तत्र जिनांशज्यासमं ततः। एकैवायनसन्धो ठ तयोः स्यादक्षिणोत्तर ॥ २१॥ एकेन तद्वशगसएची तञ्च नो वल्लन ततः। तदन्तेऽतुपतिन सेटकोरिकिमज्यका ॥ ३२॥ जिनज्याप्री य॒जीवाक्षायनदिगम्बलनं भपेत्‌। एपमेव हि संपाते विपुत्रच्छमदृत्तयोः ॥ ३३ ॥ उन्मण्डलं भवेत्तत्र विषु्रहक्षिणोत्तरा 1 कितिजे समबचस्य पलल्या च तदन्तस्‌ ॥ ३९ ॥ सितिजेऽरज्यया वल्यमक्षचं घलनं ततः। तयोरेकेव याम्योदङ्‌ न मध्ये दलनं ततः ॥ २५॥ नतक्रमज्यया साध्यमन्तेे वलुपाततः। नतं खाद्वादतं भकग य॒दतलेनाप्मागकेः।) ३६ ॥ कमज्याक्षञ्यया क्षस्माघ्यज्याभङ्गाक्षजं भवेत्‌ । . प्रा सौम्यं परिचमे याम्ये तचयकयान्तरारस्सुरम्‌। २७॥ ग्रहणवासना । २३३ ५ ग्रभा| ~“ - एतै इरोका आयनाषवलनस।घनविधिनिरूपका वासनासप्ये व्याख्याताः 4 एषामादायो वासनप्रप्चे व्यक्ततये भविष्यति । श्रत्रः- रमाभिः परपङ्गनशेनैते मूरर्लोका विभञ्य व्याच्ताः । मापामर्प्यं। भप जौर तुलके मादि ग जो विषुब्रदडत्त खीर ऋान्विद्तत ता दपा द (रनों पर दि देनी चादिए ) उसमे उनङ़ दृक्षिणोत्तरत्त मिन्न ् । ओर मै परम कान्दिके सुर्य अन्तर & पर ह ! इसलिए वदपर आयनवटन चौनीष अंश्च के समान होता है ! अयनखन्धि मे नादीटृत्त दौर कान्विटृत्तमे दश्विणोत्तरदत्त यरद दवे ई । इसलिए उनंकरा पूर्वापर भी एङ्दी दोगा 'इसकारण ब्य जायनयटन का सभाव दोगा | जय मद अयननिन्दु गौर गिपुवदुषिन्डु के वीच मे, कान्ित्त के किसी स्यान में होगा, उस समय अनुपाव से, प्रदकोटिज्या को पप्मद्रान्तिञ्या से गुणकर ज्या का आग दन से ज{यनवटन रिंद दोगा । सीप्रकार खमयृत्त ओर िपुचदूषत्त के सपात 4 स्पानीय कितिज जीर उन्म ण्डट) मसे दोनों शृत्तो के दक्षिणोत्तर होगे; अं।र उनका अन्वर अस्लज्या के तुल होगा} इसदधिण क्षििज के पूरे ओर परिचम बिन्दुः म, अकषम्या के तुल्य आक्ष- सञनं दोगा 1 मध्याह्न ओं समदृत्त ओर विपुवदूवरत्त का दधिणोत्तर कदी होता द इसिए वदां अगसतवटन का अभाव दता ! वौच मे अनुपातद्रस चन्या से सिद्ध करना चादिए ! ~ नवांशः को ९० से गणकर दिनाधं का मागदेने से ॐ फार परे उछी च्य! क्ते जन्लय्या स मुणकर धड्ृुत्यप्ा भदन से पराप्त फक जआक्टवछन होवा दे ! यदि नव पूत दै, ठव आचवटन रत्तर द्विशागा होगा । जर जव पदिवम है, छसं समय दक्षिण दोगा । इशरमरष्र आयन मौर आक्ष्वन जव एकी द्विशाके दौ तव उनक्रा योग खर मिन दिनाओं फा यन्तर स्पष्टवखन दाता है } ॐ शन्तर शब्द रे यदाद दो महाद्रा का, परिग्यडत मे चापामर् धवर समक चैषु । + यदद नत से मममृण्ट्लङ़े भारम प्रदह ने तमप्यद्रार प्रहग्त समयेन द्ेमप्व पर उद्ना, + २३४ ~ गोलाध्याये उपपत्ति } ८ वेधकठी, ग्रह्‌ का वेध अपने सम्मुख सममण्डल के भनुरोध से करवा 1 दृतरिप पेधक्ती का युवीपर सममण्डल दीवा दै 1 सममण्डल से इष्ट नत कार मप्र का वेध करने से, वेधी के, कान्विटत्तमत ग्रहो ददयपरियि के पूषैविन्दु निजो कान्तत फा चलन दोरा है उ फो वरन कदते ह! यद वलन, आववने+ दो भागो मे विभ करके साधन किया ६ ! एक आक्षेत्रठनः दसरा शायनक्टन कष्ताता ई } समपषण्डल से भिपुवन्मण्डल, जिस ददा मे जितना चित दो) इस विशा फा वह्‌ चङन-मान आक्षयखन दै ! ओर भिपुवन्मण्डरसे ऋान्तिमण्डल शा निष दिम जितना चलम दो) उस ददा फा वह्‌ चछन-मान आयन्यलन है इन दोनो चश के सेष्कार से स्पष्टवटन दोव! दै 1 जथोत्‌ सममण्डन से कन्ति" मण्डर था चन सिद्ध दोदाहै । | अ्ेखन्न तिग्याटृ् मे प्रहृगव समपरोतदृ् ओर ध॒बपरोव्च के सैपा स उतत फोण फे सम्मुख चाप का मान आ्नवरटन दोगाहि । ओर इसप्रकार प्गत फदम्ध- प्ःददृत्त भौर धुवभोतवृतत के सेपातने उत्पन्न बोणफा, अ्रदोतयनन त्रिज्या मे सम्युत चाप फा मान आयनवटने दोतादै । इन दोनों चाषो फा ययासम्भय योवा अन्तर से, प्रदोतयन्न निग्याणत मे, प्रदणत फद्म्य्रोतदृत्त ओर समप्रोतवुतत फे सपति से उतपन्न कोण का) चाप्य मान दौवा द | इमफो सष्टवटन फषने द 1 सिद्धान्त वी परिभाया छे अनुसार) किरी वृत्ततः किसी स्थानत अधि ६४ धंथापरजो स्यान दोगा यद पटले स्थानम पृथ द्वि्ामेष्टोगा। ओौरखमौ स्यान पीदे ६९ अदा प्रजो स्थान दोगा, चह एस से पद्वियम समहय जापया । भार स्त युत्त पा जो दक्निणोचरडृत्त दोगा, उम मे दक्षिण वफ जो १८ अंश प्र स्थन धषोमा वद्‌ दक्षिण स्यान दया । जौर पादू वरः उषनेषटो अन्वर पर उमर स्थन गा । हम परिभातके अनवा, धान्विद्तगत भरहम्धान के पुपरबिन्दु का) णद गत दक्षिणोन्तदय्के पृरयिन्दुमे जो चरन द, बद्‌ षन रै । पटन्नु प्र्गव दुक्निणा सरत प्रद्‌ से ९६ भे समष्टन णे षषम, इन्टिष्‌ ानिवदून म पुररहिन्दुरक क्षो चन दै बद समद्रतगव पूरधिन्दुसे दन दे) यद यन मष्‌ दितिार्मोम समान कत उत्पन्न खरनादे 1 चय प्रान्निटुचगव पूयमिन्हु, समदचगच पृमिनटु म चर्‌ (२ तथ उतर खन्ग मौर यदि दधिण £, चय शन्तिण खदन्‌ होरा 1 ^ म्रहणवाप्ना । २३५ ~ खग कः=रान्िवृत्त यौर शः उसमें मदस्पान । न ष्ट ष=नादीवृत्त जीर “अ' सायन मेषि । ख द फर्समदूत्त) ष्टं समवृत्त जर नाडीवृत्त का संपातविन्टु। स द्=सममण्डलीय नवका 1 चकु=कद्म्यप्रोनृत्त, चगर्थ=धुप्रोतत भौर म ग फौसमप्रोतवृत्त । ९ अने) 1 ४ ॥ ॥1 फ च चापन्च ग पनआक्षददन्‌ | ॥ ॥ 4 | क्‌ चपि~क गं व--आजयनच्लन। 1 [शक क क दापकःग फ~सष्टवरन। अथवा; श्व" कान्विदरणत पग्र मृत्छिन्छुः ५३६ न" नादोषृत्तगत प्रदका पृवैषिन्डु श्छ समवृत्तमत + ॐ # गोलाध्याये £ सथ्य, ख न, न ख ओर ख सजन) भायन लर सप्टवलन फ } दका साधन इस प्रकार दै- अशरुमद्‌ भजार पन्परमन्ान्ति, क्रा=कान्ति, सन्अष्ठांशा, अय~आयनवलन, भक्षनभश्ववलन, स्परछष्टवछन, नन्नतकाल, सब)मञ्ज स्ते गोटीय त्रिभुजर्भः व्याखनअःज्यानमखन्ज्याखजदज्यान ख) प्रथवा, फोव्या क्रा: ज्या पकोज्याअ्रभु?ष्याअ य) *, अया अ यु= भ्यापभ्<कोर्या भ्रमु + इसकिर्‌ ५... सेट फोदिक्र कोज्या न इसकिए्‌ ख जिनन्याध्नी दु जीवा्रायनदिम्बलनं मवेत्‌ 1)» यद प्रकार उपरनन हुमा 1 यड्‌ वसन उत्तर दक्षिण होता दै; भिधर श्ल! चिनु विन्दसे भवन द्‌ स गोलीय त्रिभुज म; ज्यासमदह्‌ःञ्यानदहस ःनउ्यासद्‌ ;ज्यासनः यदं परःञ्यासखन इन्ञ्याखन भन्कोञ्याक्रा) भ्यान दह्‌ सन्ञ्या अ) ४ त ज्यासखहनज्यान फोग्याका :उदा जन्ञ्यान ज्या अध न ज्या अभ्व्यान ४ ~ भ्या मठ न्दःक्गा 'दसलिय शते साद्धदव--ः करमभ्पाक्ययाक्चुखा दुज्याभक्ता्षनं भवेत्‌ ॥ यद प्रकार उपपन्न दुभ। । वई अरहणव्रासना 1 २३७ ' धेखन मौ ^न' विन्दु ॐ "खः चिन्दु से उत्तस-दक्षिण स्थिदि म, उत्तर~दक्षिण वाह नि यक्षं पर, सष्टरखन=त सस न ~न ख! जयन्नः चिन्दु सओौरखके भीष मे स्वितदो। नौरज्वरश्न)सजौरखफेअगे दो, तवं भावन भर भाक्षङ् तर के समान स्पषट्रठन होता दै । यद सष्टवटन भी दश्चिण-उचर द्ेदा है । जिस क्रम से शस धिन्दु स' विन्दु फे. उत्तर-दृक्षिण देवे । वरदन ऋ प्रयोजन प्रण के परिकेख म पड़दाहे ! गणिचाध्याय मे इसका वर्णन शोगा 1 १०--३५ ॥ एवमेव च संपातो यः करान्तिसमदृत्तयोः। परमं तत्र तत्कालवलनेक्यान्तरं स्फुटम्‌ ।॥ २३८ ॥ श्रग्रतः प्एतस्तस्मात्‌ कान्तिवृत्ते मिभेऽन्तरे। तयो्यम्योत्तैकताव्‌ तच नो वलनं स्फुटम्‌ ॥ ३६ ॥ म स्पष्टवलनाभावस्तच्र स्याटुक्रमज्यया । क्रमृज्यया ततः कार्यं दाव्यरथे कथ्यते पुनः ॥ ९०॥ , सर्वतः कान्तिसूत्राणां शत्र योगो भवेयतः! विपुन्मरुडलप्राच्या वे याम्या तथोत्तरा ॥ ४९ ॥ सर्वतः कषपसू्राणां श्रुगालिनलवान्ते । योगः कदम्बसंज्ञोऽये ज्यो वलनबोधत्‌ ॥ ४२1 तच्रापमर्डलप्राच्या य्या सौम्य! च दिक्‌ सदा । कदम्बध्रमदृततं च वध्नीयात्‌ परितो शवात्‌ ॥ ४३२ ॥ ४ गोते तु जिनवुस्यांरोस्तत्र ज्या कान्तिशिञ्चिनी । सर्वतः समदृत्ताच याम्योदष्ुनसङद्मे ॥ ४४॥ तत्तर्यमतसयाणां योगः स॒ समसंत्तकः। समधवकदम्बानारपारदुचरनियत्‌ ॥ ९५ 1 सत्राणि इृततरूपाणि वलनानि तदन्तरे । ड [8 ]ः मद गलज्ध्याय अननं वलनं मधय स्यास्समधुसूप्रयोः ॥ ४६ ॥ = ५ ११ कदम्बधुवसूत्रान्तरायने च निमे ्रहात्‌। सत्राः प + स्ैदिश ५ [१ कदम्बसमसूत्रान्तः स्ट सवैदिशां च तत्‌ ॥ ०० ॥ म्रभा। लद्-श्रीप्यादिभिः प्राचीनगरैनरत्कमञ्यया वलनानयनं स निवन्धेपूपनिबद्यम्‌ 1 परं कपप्यामन्तरा साधनमज्ञानमूलकमिलक चः ्रङृते बहधा भरतिपादितम्‌ । एवमेव च सात इत्यादयः यलोक सफुाथौः \ गोक्ञसिथतिविचारणया सुत्रोधाः1 भाषाभाष्य | ज प्रद्‌ कन्व ओर समदत के सपातनिनटु द, दव खष्कटन) सायन जर आश्चवलन के सयोग दा वियोग से उदयन) परम हेता रै । पयु सपातबिन्टु से, तीन रादि आभि वा पी) मानवि्तत मे परहनिन्ु गदतेपर स चलन का अभाव ताद । क्योकि बदा पर समदत ओर कन्ति वा दिग तणत्त पक दोजाता दै ( गोल पर दि देनी चाट ) । परन्तु यदि कम छोडकर उत्फमम्या से वरन सिद्ध सिथाजाय चव उक्त स्थान मे सट करा अमाव नद दोगा । इसकिषु बलन करसञ्थासे दही साधनं करना चादि ।ष्‌ शमी वात की द्ठता के रिष्ट किर कदत है---सव ान्तिसूरो का वभिन | सोम द्यवा ष 1 इसटिष् स्पष्ट दे क विपुवदुषत् के धरातल मे, लम्बस्य, सर दृक्षिणेला मे पूव ओर परिचिम रेखा पर छम्ब दोकर) छवविन्टु म सिमी 1 सौर खव क्षिषसूत्र, कन्व के केनदरकद्म्व मे सयुक्त देते ४ रुविन्दु से २४ अश द्र ह । यही कदुम्म) बढन छे उरपन्न करता 1, चदुम्ब ञे, द्विम त्तर रेस) अान्तिषटततीय धातर मे पूर्वापर रिार्भा/ रम्यभून होकर सदा सि सदर 1 धरुवविन्दुः को देन्द्र मानक) २६ व्यार से धवी चा सर इतत जनाना । दलका नाम कद्म्यभ्रमतृत्त द, हे ब मण परिया यरता दै 1 इसटृत्त मे ज्या मगन्तिज्या क समान द्वेती ६ै। सण्‌ क दश्विणोतच्तस्वृत्त) मध्याद्ववृत्त सीर क्षितिजवृत्त के खपातबिन्टु भ पिरत । यद्‌ सपातधि-दु समस्थान कन्याना द| खद्‌ मिलिन उचतर सीर दत्त निट ५ ~ श्दणवासना। २३६ थव प्रहुके घुर नोर कटन्म मे द्त्ताक्रार सत्र कगना, जो ममस्थनमें मि | डन खत्ता केः यौव में तीनों वलन स्पष्ट दिवा दुगे । अर्थान्‌. सम ओर ध्रबड़त्तः के वीच मे आक्षवलने) कदम्ब ओर ध्रुवके दोच मे, भावनवखन ओर कदम्ब समसन के शौच मे स्पष्टवलम । ये वरन रहसि तीन राङ्धिके अन्तरम, सत्र दिवा्भभ समान होते है। पत्ति 1 ~ ~ र्ट, श्रीपति आदि प्राचीन आचार्ये ने वरन फे साधनम) भद्‌ दोक याको योष्टकर उसी -उक्मम्या क ब्रहण त्रिया है) सर क्रान्ति मोटिऽया षे छोडकर सत्रिमेभरहोख्मज्या से साधयेत कान्िज्या ओर आश्ववरन करै साधन मे, नतागस्या के स्थान मे उसकी उरकमञ्या श्रौर क्ान्तिकोटिज्या फे स्यान्मे पूर्वोक्त ऋान्तिज्या का प्रदण क्रिया ईै। यदह सव मोटसिति मे विरद होने आचये ने इष परि परम्पण दूर कर्ने को कह प्रफार की गोखख्िति दपा रे, जेसी उभर भाष्य म लिपी है । द्रमीतग्द कौ अनि ओर भी द्विष्वखार्‌ जाती ६) थे सव्र गोखमें प्रयक्ष प्रतीव हाती हु ॥ ३८-४५७ [५ [न्ते १५ न्यव ५ अथवा परितः खेटात्‌ खाड्कभागान्तर न्यसेत । ॐ [9 क तरिञ्यृत्ते ततस्तत्र वियु॑त्समग््तयोः ॥ ४८ ॥ " मध्ये्रवलनं विदादियुवच्ान्तिृत्तयोः। ५ - [> त्तान्ते = अन्त्रं च्यनक्रान्तस्म तान्तः स्यम्‌ ॥ ४६॥ च~ स्यं दिकातजनिना कमि भि श्रखाःज्तभा पेमदश्रवरपन भता । चाएानि पृषरनतेपिमयाः कलानि तीम्यतराण समह पृषद्मय ॥ पौपापरन्छिमिनकनपणुर- ग स्वस्या हन श्पयपम्य य त-याघतु सतरप्रहडदिष्स्यात्‌ रेषा परिपाव्स्य तरि यादिशि स्यात्‌ ॥ श्रपकमकतेपप्रलोद्धवाना युति कमादरकदिश्ना दतानान्‌ । कमि फियोगाध््यदिशा ववा -यामाश्वा भमा परलनम्य नौग ४ २३-->६॥ नन्तपचापि । सहाक्म फलपामिगठार्‌ तिम-यद्मठाद्य कामु यत्‌ ! उदक्च याम्य द्‌ कप लयोतु वदव्रमाराप्रवा वदेति + परि््-सप्वाय प्रातो स्यलनी्ारदितमणवाम मन्दत सेदु यनू 1 पशुवरलनमनेत गष्पकङ्रे म्यामरश्रललेपिणर मिप्टिकद््न-यृष्‌) ह आपति। २४० गोलाध्याये तव्रापमण्डलं प्राची तस्या याम्योत्तरः शरः। यलनानयने क्षेपः शिक्षे ये्ते इ्ुद्धयः ॥ ५०॥ नकादिश्च कदम्बश्च स्यातां याम्योतत समम्‌ । श्मायनें वलनं तस्मान्नायनादौ प्रजायते ॥ ५१॥ ततो भमति गोते स मकरादि्यथा यथा 1 तथा तथा भ्रम्येप कदम्बो निजमर्ड्ते ॥ ५३ ॥ कुम्भादाचय मीनादौ याम्योदम्बलयस्थिते । जायते वलनं .तच्यत्‌ सौम्यसूत्रकदम्बेयोः ॥ ५३ ॥ श्रनतरं शिञ्चिनीरूपं फदम्बध्रममण्डले । श्रयनाट्रूतकालांसक्रमकरान्तिज्यका हि पा ॥ ५२॥ उ्रमच्या यतो वाणः शिञ्जिनी ठ ऋमज्यका। सत्रिभाकत्‌ करमक्रान्तिञ्यातो बलनमायनम्‌ ॥ ५५॥ येम्करमुत्मन्त्या भ्रान्त्या तैनौरितं हि तत्‌। यु्र"यानेयेव विज्ञेयमक्षजे चक्रमर्यया ॥ ५६ ॥ परोक्रल्यथारूयायः पन्‌ न प्रूपयत । तस्येव दपण तद्धि न दोपोऽतोन्यदटूपणे ॥ ५७1 श्रभा| प्सधया परितः--) देत्यादयः दनोकाः स्फुटाः 1 परेकतितिति य. मधः--यः कोऽपि समने परमतादिख मिदान्तयन्परमनं न दृथयति, तत्तम्धैर दूयगम्‌, ] यस्तु परमतं दूपविद्या स्वमतं प्रसदायनि मन दोपमाकू ! शवराचर्येस्‌ धाचीनयणकदूपणानि ग्रवृन्य विवरं स्पमतसुपन्यम्नमितति न दोपरमामिनेनि नदम्‌ ! अहणत्रास्ना । २४१ + भापामाष्व । अथवा श्रुवस्यानमे अहक कल्पना कर) उसको मन्द्र मान ६० द्रा प॒र एक त्त कसना । तय इस वृत्त मे, विपुथद्रत्त ओर समद्रत्त के सपातमिन्दु्ओं के यीचमे जश्तयलन जानना चाहिए । भौर इसीटत्त में नाखीवृत्त यौर ऋन्तिरृत्त फे सपावनिन्दुभ के मध्ये भ्यनवलन यौर कान्विटृत्त समटृत्त ये वीच स्पष्टवखन जानन। चादिए । इस स्थिति मे कऋान्तिटृत्त का धरत पूर्वापर श्चौर श्र उसका याम्योन्तर होता दै ! जिन लोगोने ( ल्ह श्रीपति सदश्च ¶ वलन के साधनमे ्ररफो जोडा हे। उनगी दुवुद्धिके लिए क्या कैः । मकरादि जत यंदृम्म+ एक समय मे याम्योत्तरघत्त मे पहुचे ह । इमढिए जयनादि मे आयन- चलन नद दोसा । जिसमररार सोलमें मङ्रदि भ्रमण करता द उसीप्रकार कम्य, अपने छेदे दृत्त मे श्रमण फिया करवा है + जव कुम्भादि अथवा मीनादि याम्यौत्तरदत्त मे आसे द । उत समय करान्वि- श्त भौर याम्योत्तरखृत्त फे मध्य मे, कद्म्य ध्रमध्त्त मे ज्यारूप अन्तर भायन वलन होति | यह वलन क्रान्तिज्या के समान होतादे, जो याम्योत्तरवृत्त से मकरादि के गतकाल ज्या ते उत्पन्न दोती है । उच्छमज्या याणाकार्‌ भौर क्रमस्या सधेचाप की ज्या होती है ८ हसरिएट कदम्य से याम्योत्तरषटत्त की न्तर कयै उरमज्या से वलनङ्ञा यथायं मान तिद्ध नदी होखक्वा मैना फिलद्ञदिने काद) सूयै म तन रादि जोड उघ्की ्तन्तिज्या स यरनपाध करना चाष्िए । इत वलनसाधन को निन्दने उत्त्मज्या सिक्टाहैत्रे सय भग में पद्कर इसका नाद फिया दै । सी युक्तिते आस्तरन काभी कमज्या सेद साधन करना चाहिए । जो मनुष्य दूसरे फी उक्तिस विशद्ध पनी उक्ति प्रकट करवा टै गौर उस के दोषों को नद दिलाता, वद्‌ दोपमागी होता दै | परन्तु जो दृमरे पै, दोषा को प्रकट करफे अपना मत उसके विसद्ध प्रकट यरता वह दोषी न्दी दा । भ्रयोजन यष दै रि आचार्य ने इक्त स्थान में प्राचीनो वे दोरपो वो सुनासा फषट्- कर सपना मत उक्ते बिरुद्ध प्रकट किया दै, इसलिए आयय सय दोषी गदं + ई ॥ ४८--९७ ॥ निरासो सः उक्तमज्या ऽयमन्यय्‌[ वायं कथ्यते । जिनांशेजिनवृत्ताख्यं कदम्बानि न्येन ॥ ५८॥ कान्तियाम्योत्तरं एतं कटम्दद्यकीलयोः। प्रोत कृत्वा चस न्यस्तं ढन्डान्ते स्यद्‌ धवोपरि॥ ५६॥ 3 ४५ ` मोलाघ्ये दन््ान्ताचास्यतैऽरस्तेख चलति धुबात्‌} ‹ निनयृतते तदंशानां तत्र ज्या क्रानतिभिडिनी ॥ ६० ॥ नायतं सैव वलनं सज्यम जप्यते ग्रहात्‌ । अवान्तरे यस्माद च्याचा्पाशकाः सदा } ६१ ॥ त्रिञ्याव्रते यते देयं तत्रातः परिणाम्यते । एवमा शवेते समास्या परितो न्यतेत्‌ ॥ ६२ ॥ समकीलकयोः परोते तथा याम्योत्तरं चलम्‌ । तत्तवमरेपरि न्यपत येरतैः खाधैतो नतम्‌ ॥ ६९ ॥ , समदृततेश्षदत्ते च ते स्यातं श्ात्‌। समदृ्तनतांशाज्याकज्यापरिणतापजम्‌ | ६४ ॥ सरुज्याप्रे वलनं भ्ररयत्‌ त्रिज्यग्रे परिणाम्यत ॥ उपपरयानया सम्यक्‌ समवृत्तनताणजम्‌ ॥ ६५ ॥ उसनं स्यात्तथा वध्ये स्वासेरत्रनतादपि ) भापामाप्य 1 भष पिस प्रधारान्तर से उल्यामज्या ब निगक्धप्ण दवि्यनाया जता ६:-- क फोवेन्द्रसानकरम्छकीतरिया मे कुम्ब के चारे तरत एतत पष्ना | पीर धन्विवृत्त दा याम्योचर््त् दोना कदस्या ओ पूमवाह्ध्या पगना यष्ट ग्रण जघ मिथुनान्द फीन्या ञ्ञ टाया लावगा+ तव घुवधिन्दुपर दोगा । यद्‌ चष मिथुनान्त से जितने भेद दनि कायमा, ठकः उनने धी यश धरुययिन्दुने मिन > 1 चतम भी जायुगा 1 भिनयृत्तमे ठन ( यदरहण ) चो षी ज्या) परानतिग्य तेः समान वीदे 1 यदी परटमे युज्यम म भायन चन दोचा ठ । कयोप. ५६" पौर धवकरे घीयमं सदा दुग गापाा स्दने ह । ये सान्तियोदिव्याके ममान दे 1 ( मोच देखना चषदिप ) चर्तु चट पल युन्याय न्न दता, ध्रटिण रिश्वत मे परिामन पिया जाना ६) निग्ररार कद्ध परमनान्वितन्य व्यासाय मे िनट्रन करिया भया (0 यसा सगस्पान घो चन्द्र यान्य्‌ सनीय अनादानुत्य व्पासाधे मे समम्यान ॥॥ चावस युत्त श्ना 1 (दस ष अद्नदरूल फलन? } सयष्टन चय शिता ग्हणवासना। २४द्‌ यत्त, दोन समस्गानो मे पूमता हन्ना वरना! इस्र चख्टृख को परह्‌ के उपग ेजने पर समध्य से ग्रह का सित, = श्रनि त न पर समध्य घ ग्रह का रतुना नता दोगा उतना दी शुवविन्दुसे समब्रत्त गौर अद्लद्रृत न नतादा दोग । म्रड गी समदत्तनतज्या को अचटृत्तम परिणामन क्रमे से माक्षवछन होतादै 1 जमा -वावनवस्न मे परिफमन करिया गया, तेसा ही दयुज्याम- ~ = {1 # = सम्बन्थि आक्तित्रलन रो त्रिज्वाटृत्तयं परिणामन स्ना चाह । इसी उपपत्ति से समणृतीयनताराज्या से भी सूष्म सीतिसे वटन सिद्ध सोसकना है । भय मागे अहोरानरत्त ग नताशा मे भी वर्नसाघन गदते द || ९८-६९६ ॥ च्ग्राष्तलयोयोगः सषदिक्ठेऽन्यथान्तप्म्‌ ॥ ६६ ॥ तलिज्यायर्मविरश्लेपपदसक्राधशि्जिनी । नतासुदेज्पयाक्चषप वलनं पलजं स्फटम्‌ ॥ ९७ ॥ नते खाह्महतं भक्तं चछदसेनाप्रनागकैः। करमज्याक्षज्यया क्षुष्ण स्थूलं ब लुज्यया हता ॥ ६८॥ चञ्यारत्तापछतेगये न्यसेद्वा रविमणडरम्‌ । द्यञ्यमरे पलनं तदयदन्तरं वृत्तयोस्तयोः ॥ ६६ ॥ विम्बान्तविम्बमध्योतयमल्लन्तिमो््योस्तदन्तप्म्‌। द्रदोमोग्यखणडध्रे विम्वार्धं तस्रदश्तहत्‌ ॥ ७० ॥ जिनय्याप्रं धिभज्यह्धमेपं स्यादन्तः हि तय। विम्बाद्‌ चरिसज्यातमेवे तरिज्यागतं भेत्‌ ॥ ७१॥ गुणदा्रविम्वार्त्रिज्यानाशे शृते सति। भोग्यखरडं जिनांशव्यागणं तसाश्विमाजितम्‌ ॥७२॥ सत्रिभार्कान्‌ कमन्नन्तेस्तनतस्यं जायतेऽथता । कमक्रान्तेःरेदं वीक्ष्य प्रान्त त्यजत वालिशाः॥ ७३॥ नामिते छत्रवदिपये ति्््ान्तिस्त॒ सा समा। तत्र दयुल्यानुपातो यस्तत्तियक्गणाय सः ॥ ७९ ॥ ~ ( ए ५४५४ मल्याय भोपाभाप्य । „~ अप्रा गौरे दुल का) एर दिद्याभे योग भौर भित्रदशा मे अन्तरं करना। इसभ्रकएर भुज सिद्ध होता दै। दस भुज ओर तरिज्यावम के अन्तरम को, नतासुब्या से गुणकर-अक्तश्या का भाग देने से आन्नवलन दौवा है । अया, नवार को ६६ से गुणकरः दिनायै काभागदेनेसे जो फल मिकेउसकी ज्या फो अक्तज्या से गुणकर यस्या छा भाग देने से) प्रकारान्तर से स्थर भक्तवऊन दोता ह! अधवा, अदोरत्रवृत्त ओर क्रान्तिवृत्त के संपात्तविन्टु मै रननिविम्व की फत्पना फरनी । उक्त दोन वृत्तो फै मध्यमे जो रविचिम्यका चाप, वद दोनो बृर्ता का अन्तर है ! यह्‌ श्रन्तर्‌ आयनवलन है । यह्‌ घरिम्बकेन्द्र ओौर पिम्बान्त फी फान्तिजया् के अन्तर के समान दे } इसका साथन यो है.-रोविम्ध. व्यासार्थ फ], रविभुजज्या फे मोग्यखण्ड से गुणकर २२५ काभाग देना । फिर दष फंछको २४ से गुणकर त्रिज्या का भागदेनेसे जो फर मगा ब्रह विम्बमध्य सौर अन्तकी क्रान्तिज्या ष्ठा अन्तर दोगा । इस अन्तर यो पिर निज्यासे गुणकर विन्यव्यासाधै का माग देने से, भिग्याटृत्तसम्बन्धि फल होमा ।, पदि अनुपात मँ विम्ब्रन्यासाधे गुणक धा, जव भाजक हुआ । इसि आपस म अपवर्सि होकर शेप अनुपात का स्वरूप, मेम्यपण्ड गुणित जनन्या ओर २२५ भाजक रहता दै यह्‌ फर-परिमाण सत्रिभ~सूयं की चान्त के समान होता है, अर्थात्‌ सू से ९० अंश पर क्रन्तिदृत्त्मे जो ब्रह दोगा उसी क्रान्ति फे समानदहोगा । इस छिए हे अन्ञानियो † यद सव कमज्या की स्थिति सविस्तर देखकर अपना श्रान्तियो को छोद्धे ! जव रविविम्ब्र, खमधभ्य से छतरी की तरह द्लिण वा उत्तरी सरफ्र हयुख हुज। दिखटाह देता है 1 तय येद सत्रिभ प्रह फी क्रान्ति तिरी हवी । इसकारण यदं जो युज्या से अनुपात पत्या गया दै, वह्‌ सत्रिममहं करादि रूप आयनखन के त्तथेक्‌ बनाने वे; छिए है । उपरति । ज्याय ने जगे वासनाभाष्य जँ इन प्ररे फी उपपति स्वये टिपीदै। , परन्ु वे खपप्तियां यदीं एिसी जारी ह! जिससे खगे घासनाभाप्य केः व्यायय सा आवद्यकनप्े) र ~ ९ (१) ग्रदणे समयमे सुवेदा रोक) शृश्ुतक ओर अग्रा सिद्ध कफे भज ष्ठा सायन करना । प्रद ओर समदत या -दश्ठिणोच्र अन्तर युजे समान एदा ` दै ( गो देखना चादि ) । जिखप्रखार पिपुवद्रू्चरे किण विन्या उत्तरवान्तिद्न्या फे समान अन्दर पर युज्या्च दोढा द, ठते दी यश्ट पर समदत ने भृजतुरय ग्रदणवासना। २४५ अन्तर प्र एक दत्त करना इरा नाम पटृत । इसका व्यासा१८ब्रिर_ मुन अव साधन के ठि अनुषात-- (2 च ञ्यारयु ~ तिः नतज्या; :चयुः= ~ ~=अदोरात्रह्त चा, उपक नतांशञ्या । न ज्याभ्<यु श := न उ्या>यु >९जक्ष उपः $‡ अक्ष्‌: == ल्ल कष उपर.न् =समवृत्त, वा अक्तटृत्तनतांभज्या 1 २४९६ गोलाध्याये ,नज्या>शवु >< भन्न, , म ज्याग्.दु>्भन्तम^धि र उयन््रि ` ` अुन्खप > त्रि न ञपा<भक्त उपया शूवरेक्ार (अमरनृतक्ञयेर्वोगः--' ९६६-६७१ उपर जा । (२) जे प्रछे समस्थान को येल्द्र सान्दर अ्षदृत्त बनाया दै, उतो ष्तरछत की उपप्रतति र्लिर प्ररारन्वर-मे कते दै) फा मण्यहन में मुर से समस्थान फो सूत्र ठेतनाने से वदं ध्रुगविन्छु मे दोर जाता 1 इषणिष्ट पिपुनूच ओर समर फी एक्डो याम्पोत्तर रेखा द्योते से इस सपय चनया अभव दोताहै। किप्सध्यहसनेनत सूये को ममम्यानसे सृप्र तेजाने पर चद्‌ सूत्र सममण्डठ मे जद ख्पल है उस चिन्दुमे खमध्य त भितने अंस हेते दे, कने हौ जश्च भ, सन अर यसूत्रौ के यौन देते दै । शन अंशो की ज्या के समान सम भोग धुपसू्ों का अन्तर दता ह।. जद भरद्‌ याम्परोत्तप्॒त् मे र्ना दै उस समय नतका्न ओर समदत नर्त श्य होता द । ओौर अघ रद भिसि म रता है ! तव समृत स्ता ९८ दे भौर नतकारु दिना के समान दता है । समदत नवार खी स्या अस्तम, सश्रज्पा फे तुरय द्योत दै! इसप्रर्‌ सममर्डलोय नांद से वलन फा सापन चिव षटुजा । उसके सायन के छि स्यूल अनुपात च्वि--- ६५ सन ०९ दन समष्सीप न=आान्नवदनन्या यद्‌ सावा फे मसत सृतम जन्िवरठन ज्या है} दिनार्भन: ९० सममः : इ न.= दिनाधन नत्त \ ' ९६ नभ<ग्न 4 धरि समन . यक ० सन > ३न रजश ध्याप्रम विनाधिन त्रि ध आाक्षयरन । 3 ला 3 [8 5 घ्र म < उन ५८२ ९. मनं षु वटक." प्रि -९० म न सन्मम 2९ हनः न दन्द + दिनाथन ` +. न्इनञउ्या) (कः) ॥ “+ ई नयन्त, 3 | # ध वा प न-आनरदमञ्या) ( रगै दमप्रसार+ 18 य ) {ख ) सिरर ननं खङ्कां भकं यदटेनप्रमागके ।* इत्यादि ( नै ०६८) भ्यर्‌ उपवन हज 1 यदो पर्वत पूैहिषिव समञ्चन चादिष्‌ । ८३) भव फि्‌ प्ररन्तर मे उदन का नयने खर्‌ उर्कसन्या या खण्ड दखल! = ॥ ग्रहणवासना। २९५७ „ कन्ति अनयन्त के सपानचिन्दु मं रवचियिम्ब फी कस्मा करनी । बिम्यपरिथि मे जदा कान्तिष्त सौर अदोरागरबृत का सपं हो, उन दाने सपव नुमः का दक्षिणोत्तर अन्तर वरन दोदर । यद वरन) एमिभरिम्य फो मथ्य क्रान्ति ओौर बिम्वान्तक्रान्ति ज्यौन्‌ ज्य रदिनिम्बपरिधि -यौर कान्तिरेन का सपात हो, बन दोनों क्रान्तियों के अन्तर पे ममान दोताट। श्व! क्र द्यु चि दस प्र श्रं रपि की वरिम्बमध्यक्रान्ति ओर धिम्बान्वकान्तिक्रमसे रम अर स्ख हे । इना अन्वर ईक दै 1 यदै वकत ई } इसी अन्वर क साधनं के रिष रवि के भिम्बन्यासा्े से अनुपात किवा-- भोख><विज्या_ >, २५ २९५ भोख रिव्या =दयौन्तरञ्या 1 यदा पर रथस गोल्लाव्याये भोग्यखण्डको स्षट # करने ॐ ठिए अनुपात किया-- २२ को तरि; २५५ इयोः-९१५०९ ६ ति रययखण्ड २ स्यान्मे इस स्पष्ट -मोग्यखण्ड का स्वह ग्रहण करने से अन्वरज्या धन्वा यन्या २२५९६ गे विन्या द्‌ कोभ<विन्या १ त्रि>२२५ ननि अन्तर ब्रन्विष्याओें फ अन्तर के समान देता दै । इसलिए बानिरसाधन के ठिष अनुपात किया-- स्पष्ट भोम्यपण्ड । पदिरे मे ख स्वरूप हजा ) धि ज्यास्थ अण्या सा ॥ न परन्तु असष्ट अन्वरजयान मादः 4विम्या 5 ५ २२१९ भो >(विव्या><ज्या२४ दर्प्म्तत्रि यदा प्र ‹ अङ्तदोर्भोग्ययण्डन्न--) (जिनस्यप्त त्रिमन्याप्तम्‌--)-यद्‌ उपप घञ । परन्तु चद्‌ चन विरम्यत प्रिज्या वा द, इसङिष त्रिञ्याटृत म परिणामन रे छि सनुषात किय--- विम्बन्यासा म मे वठन । च ६ „| भैष्सम्<ति-याण्दज्या र मेति भोपर >< जया ४ तव्या यदप ति = १२५०८. दिन्र्विव्या २२५ न्परिव्याकृतीय घटन | इप्रकार यहा प्विम्बाषसिविमज्यात्नम्‌-) श्गुणदयरकतरि स्माधीतरिस्यानादोः-) यद पूरा शरफार ८ ७०-७्‌ ) उपयनन दः ॥ (४ ) जथ प्रदविपुवद्ृ् भें स्थत दोगा चय भूकेन्द्र से श्रदेविम्व वरग कछेजाने से वष्ट त्रिज्यासूनरकोदि रूप सीधा होगा जर प्रदस्य उसके ऊपरी द्रम आसार होगा 1 जौर्‌ जप अढे अरनी ऋान्वियश्च मेप मे किमा दम समय त्रिज्यासू्र कणैल्प दोगा ओर येम्यसते भरमि में खम्यूत्र धुग्यागोदि ओर न्तिज्या मज देवा | जय व्रिञ्यासूय कणरूप दोगा तथ उसके ऊपर का विम्य ॐ भेग्पर फे सर फन दौ पिमे चीर उसकी उपपति -रिनान्याय म्‌, यथारथान शिवा जायगी 1 ९ ग्रहणवरप्िना । २९६. तिर्छा होया इषा वछ्नञ्या भी कगीरूप होगी । पिरे जो कान्त्यन्तरप बन सिद्ध निया है चह सम्बरूप त्रिभ्यासून्र की स्थिवि मे कोटिरूप हु है [ओर अव पिम्दक शुर च मे वद्‌ अन्तर क्णैरूप दोजायगा । इसरिए उक्ते साधन फे छिए अनुपात क्रिया - दुषो धि क्रार्जको, पक्रार्षोज्या ध ू्मैसाधिव भन्तरश्वरपर न । ्रसष्िए उसके स्थान मे श्स $ 1 पप्रा्को ज्यारत्रिफ पक्रान्फीज्या फा प्रह्ण करने पर हुभा जन क १ ऋका च्या वलन १ दयुकोन््त्रिक को , दषप्रकार प्नामितं दतरवद्धिम्यम्‌--, अत्र दयुज्यानुपातोय --- ( ७४ ) इत्यादि ददिष दपपन्न हुभा | ` थ्‌ उलनेषु दृदर्मणि चो्कमज्यानिराकरणाय मूलसूत्रेऽपि ककं तथापि फिंचिदिहोच्यते । विषुवद्त्तं समग्रे भक्स्य दक्षि णोत्तरदत्तस्ये रह ्रायनवलनस्योपपत्तिरतीत्यर्थ पथग्द्शयेत्‌ । शअपमण्डलप्राच्यपरया एकः कदम्बो याम्पान्यः सौम्धादिङ्‌ 1 एर ्ियुवहृततप्राच्यपणया श्रुवौ । यदा मकरदि्याभ्योत्तएृत्ते तदेव कदुम्बोऽपि । अतो बिपुवत्ान्तिवृत्तयोरेकेव याम्योदिक््‌) तया द- श्षिणोत्तसत्तस्य सम्भादेश्च मध्ये स्वाहोराचदृते पञ्चरुणादचन्द्र १६३५ असवो वसन्ते । ते पष्टयुद् ताः कालांशाः स्युः २२।१५। अथ कम्मादिर्यावदक्षिणोचरत्तं नीयते तात्‌ कदम्बो निजमर जे चकरांशाङ्किते तबद्धिख कालशे २२ । १५ दैकषिणोत्तखत्त- सम्पातात.त्यगधलम्बते । कदम्बयम्पोत्तर ्रयोरन्तरं बलनम्‌ । सा च तैपा्मेशानां कदम्बे ज्या । अतः कमज्या । उक्तमज्या तु वाणरूपा भवति । कदम्बे या ज्या सा कान्तिञ्या । अ्रतस्तेषा मेशानां कमक्रान्तिज्या वलनम्‌ । अयतरकराशेः केमक्रान्तिज्या तिल्यायुणा युज्याहता तथापि सवर भवति । २१५० मोलाध्याये भाषामध्य । इम पासनाभाष्य षा अमिताय पट्ठे इठोर्को म संनि से जचुका दै 1 व ष व्याख्या की आवश्यकता सह दै! गोल पर निचास्नेसेीये वदिं स्पष्ट प्रदी होती ई 1 अथवान्यभरकरेणोकमज्यानिसकः्ण दुञ्यामुपातश्च प्रति पायते \ कान्तिवतत्स्यनिऽकनि्ं काका विन्यस्य विव परिधो यत्र स्वारोत्रव््त लग्ने यत्र च क्रान्ति तथोरन्त यद्िणोत्तरं तत्तत्र विप प्राच्यपरयो्वलनम्‌ 1 तवार्कक्रान्ते विम्बाधरकलायुतस्या्कस्य ऋान्तेश्वान्तसप । अतस्तस्यानयनम्‌ । रविदोज्यीया क्रियमाणायां यद्ूघयखणएडं तेन मानाैकला युपाः शरिद २२५. माउपाः। फलं दोज्यैयोर्तःं स्यात । तवर त सटमोग्यलण्डकञानायालुपातः । यदि निज्यातस्पाया को ५ मर च्या शरदश्च भोरयलण्ड तदाभिमतायामस्य किमिति। फस स्फः मोग्यलर्डम्‌ । तेन्‌ गणिते विष्वा शरदिदसेमीज्यम्‌ । एवं स्थिते शरदिदखमितयेशणहप्यो नीरे कृते विम्बधैष्य कोटि उ्या रुणिज्या दः) फलं दो्ज्ययोरन्तपम्‌। ततः क्रान्टय्थमटपाः तः\ यदि तिज्यया जिनज्या लभ्यते तदानेन दोऽौन्तरण कि मिति । फलं करान्वयन्तरम्‌॥ तटिप्बभ्यासाधं बलनम्‌ । द्रधान्योऽघु पातः\ यदि विष्वम्यासाभवृ एतावद्लनं तदा त्िज्याव्यासाै वृत्ते किमिति \ अ तिज्यातुस्ययेशुणदरयोस्तया विष्वाधमिः तयोश्च तुसयला्नारकते कोज्याया निनाज्या गुणस्वि्या दए । फलं कोच्किमक्ारितच्या । तत्िज्याते वलनम्‌ 1 विदृ्स्यित एव ग्दे। यतो गम्यात्‌ लस्वसितिकस्यनिपवमर््य रति यत्रं नीयते तच्िज्यात्ेदर्टवत्‌) तदुपरिस्यं विम्ब छ श्रहणवासना । २५१ ~ वत्समन्तारममेव । यत्तत्परितसिज्यारतते थत्र च वलनज्या देया तदपि भूसममेव स्थितम्‌। अतस्तत्र तथागतमेव बलनम्‌ । यदा किल मेषान्ते ्दस्तदा तत्कान्त्या सखश्तिकाढुे नतं विं स्यात्‌ । . ्रिज्यासूप्रं तदा कर्णरूपम्‌ । विष्वमध्याच लम्बसूत्रशुवय्टवन्तं . शयुज्या । सा तत्र कोटिः । कान्तिज्या सरुजः । यद्रा रिंचित्‌ कर्णः स्थित्या धृते दण्डे छत्रमपि तःस्पधिन्यां दिशि कर्णरूपं भवति । तत्र वरलनज्यापि कर्णरूपिण्या भवितव्यम्‌ यसूर्येमानीतं कान्त्य- न्तरं लम्बसत्रमरतिस्पथिं तत्कोटिरूपं जातम्‌ । तस्य कणैकरणाया- सुपात्तः । यदि युज्या कोठ्या त्रिज्याकर्णप्तदानया किमिति। सर्व फोरिज्याया जिनस्या गुणसिञ्या हरः । इदानीं चिज्या युणो द्या हरः । अत्रापि चिज्यातुस्ययोशणदर्योनाशे इते कोटिन्या जिनज्यागुणा दुज्यया भङ्गा वलनं स्यादिल्युपपन्नम्‌ । & अआपामाप्य। यद्‌ शरालनामाभय श्ुज्यादृतापटतैस्ये --* यहां से लेरर प्यत्र यु्यानुषातो य? ईस दोक त उपपद्तिबिगरक दै । उपपत्ति पदले किवी जायु टै 1 गुक्त्यानयेच वित्तयमभजं च करमज्ययेति। यथायनवलनन्ञा- नार श्चवालरितो जिनभागैः कद्म्वभरमदृततं विवद्धं तथा याम्योत्त- `रक्षितिजयोैः संपातः स समसंज्ञकः । तस्मादप्यन्ांशेः परितोऽ्त वलनङ्नानारथं एतं वध्नीयात्‌। तत्किलाक्षवलयसंकगय्‌ । तदपि य॑सै- रडक्यम्‌1 तथ्गमवलनोपपत्तदैशनीया । तया । मध्यहिऽकौ- , तसमचिहं प्रति-पयमानं उत्ताकारं सूररं धुवचिहलगनं याति । ्- तस्तत्र विबुद्रस्तमदत्तयेरेकेव याम्योत्त् । बलनाभाव इत्यः । अथ यदि दिनानि सूयं कृता समचि्तमय प्रतिनीयमातनं रधर गौल्लाभ्याये सूं यत्र समपरडले लगति तत्वस्वस्तिकण्ेषष्ये य्न स्तवन्त एवमस्ते व्सु्ुवयोमेष्ये भवति । यतस्तत्तमण्तातु- . कारं थद्‌ तेपां मागानामप्तयलये यावती कमञ्या तावदेव सम- ` भूपरष्ुवयोस्तस्‌। श्रय क्ितिनस्येऽक सितिजमेव समसृत्रम्‌। त~. कषप समदते नृतिनेतंशाः । तेपा उ्याक्षपरलयेऽज्या- ठ॒ल्या स्यान्‌ । रतः सममरडलगवे्तांशोर्वलनं साधयित युज्य ते1 तेत महायासेन ज्ञायन्ते। न तु सुखेन । अतप्तज्ज्ानार् स्थू- लोऽलुपातः सार्थं तः । यदि दिनार्पतुस्येन स्वादोरत्रनतेन नवतिः सममणडलनतांशा लभ्यन्ते तदेषटेन करिमिति। लब्थनताँ- शानां या कमव्या साक्षज्यादृतते परिणाम्यते । यदि भज्यत ए- तावती ज्या तदाक्ष्याशृते छियतीति । लब्धं किल वलनज्य। स्यात्‌ । परं सा चुज्याग्रे न त्रिज्याग्रे । यतः समसू्ुपयोरन्तरं तत्‌ ग्रदधुवयेरमध्य दुञ्या चापांशा एर वर्भन्ते । यदि द्या पत्त एतावती तदा भिज्याते कियतीति । ए सति पू्वत्रेरशिके त्रिज्या हरः इदानीं गुणः । तुस्यत्वात्तयोर्नाशि ते नतांशज्यया क्षञ्या गुणो युज्या दरः । फलं स्थूला वलनज्या स्यात्‌ । भपाभाष्य। स घात्नाभात्य मे प्वाद्वाद्‌तं स्वचदटेन भक्तम्‌-- त्यादि दलोक्ते गधि" ताण्याय भे ओ जाश्नयखन मिद्ध कियाद भौर रणी फे अनुग्रप यापर पटे प्नं खाह्वाहत भम्‌ स वटक भमो सायन यादि, उसी पै सविस्तर गोखरिथति दिगयलाई दै 1 द्‌ मव षदे रिम जुष दे 1 व्मवसूध्मप्युन्यतेग्रदणक्लेऽकूस्य रार क्ुःणाट्‌रतेलमग्रा च साध्या । यग्रारा -तलयोःममदिशोरेक्यमन्यथान्त स फिल वा- हः एव प्रतिपादित एव । व्रदसमद्रनयोरलरं ज्यास्पं दतिमोन अहणवासना। २५३ ¶६तस्यं स्यात्‌। तथा पिषुद्रवत्तादत्तरतो दक्षिणतो वा काम्ति यान्तः दयज्यावृत्तं तथा समचादपि बाह्वशाटुत्तरतो दक्षिणत प ब्‌ ुद्येऽनतर उप्तं कसस्यम्‌ । तदपि भरिरङ्क्यम्‌ । वाह पगोनखिज्यावर्गस्य पदं तस्मिद्‌ पतते चुञ्यावदयासा्म्‌ । अथ पज्याृ्तोपवत्तयोयां प्रार्पश्वार्सपाती तयो्जीधाव्यःसत्ननि ध्यते तस्याधेसुपपतते नतांशानां ज्या । सेवाहोगत्ऋृत्तनतांशा गां भ्रुजज्या । अथ तदानयनम्‌ । मतासूर्नां या भुनजीप्रा साश्रु यावत्ते परिणाम्यते । यदि चिज्याइृत्त एतावती तदा दयुन्यारते केयतीति । एषमुपदृत्तनतांशञ्या भवति । ततो यदयुप्तव्या- आभ एतावती तदाप्नज्याव्यासा्ं कियतीति । ततो द्यु्याग्र एता {ती वलनञ्या तदा चिज्यामर कियतीति । चत्र प्रथमेऽ्ुपाते व्रि वा हरो ज्या गुणः। तृतीयेऽतुपाते तरिन्यारुणो शज्या दणेऽत- ततुल्यतात्तयोर्नाशि कते नतासूनां ुजज्याक्षनीवया गुाधितोप त्तन्यासाधैन भक्ता सा सृ्ष्मा वलनज्या स्यात्‌। यत उक्रमगरातृत- तयोर्योग इत्यादि । भआषाभाष्य। ४ इस भासना भाष्य में-अप्राष्तख्योरयोग - से वनं पजं स्फुटम्‌ ॥ ठक सुक्ष्म ूषवछनसम्यन्ध उपपत्ति दे 1 यपदे लिखी जायु्ी दै ! ` अरय ट्टान्तः । यत्र किल यपभान्तक्रानितितुल्योऽक्ः २० । (८ । ततर श्पथान्तम्थोऽके दिना्भे सस्वस्तिके भवति । तदा पिन्तिवत्तं ददमरडलाकार म्यात्‌ । सत्रिगर्ोऽको -राशिपन्चकं | स च तदा क्षितिजे यते तत्राच्यपरयोरन्तरं ्ितेजे वलनं श्यते । सा च सिदान्वस्यव्रा । तक्कथ स निग्रहा २५९ गोल्याय सकमनान्तिवैसनम्‌ | श्रतोऽसत्‌ \ अ्मदानयने बिना नद च दृष्टान्ते स उच्कमज्या का लिरकरण दित द -जिस दे 1.1 प़्ान्ति के समान अश्रा हयो वदां पर वृपमन्त का क्ान्तिके दिन मध्याहम खस्तवसतिकमे प्म, अर ान्तिद्त दद्मण्डलारप होगा 1 उसयमय सतिम सूयै धिति म सेमा 1 उस्तफा सौर ्ाङूप्वस्विक का ,अन्वर सिसिर अधरार वृषभान्त की कछरनन्तिके दिन सुशरणो खमन म ऋस्वना फरके मपर ण्ङ करना यदा कान्विदृत दोगा । इतका धवित म्र जयी सपात्‌ दोगा उत धिः ्राकूसवसिविकथि ड्‌ तर प्रहतन्न त्ि्यारत ( दवितिज ) अन्तर स्पष्ट दिखाई दवा द| यदीष्ठ वासतामाप्य येः द्रा शा सारद ध्ये मदान्‌ चन्त } य॒त्र देश एश्रपष्टिममा ६ ६ तत्र मेदौ भितिजस्थ सऽपि स्य तमालमेव चलनं स्यात्‌ \ यत ऋान्तिवृत्तत्छुतम जाता तथा रि संति तदा खेदेश्षणस्यः दिशि स्यरः। चन्द्वेन्‌ च मिः मवति \ तत तस्मिन्‌ काले तस्य वरिसपर्ः दलनस्यान्यवुपप्यास्यदीयमेन वलमानयनं समीवीं तत्र देगोऽश्या २१४० \ मरेणदिमे खे छया २ 14 सवः ०1 लितिजम्येज्के सत्टिकछाः ५५१ यनन २९ 1 प्रासरलननापौसाः ^" } म्परवन्‌नस्य व्यार्पाश ग्हणगरास्ना। २५१ शृषादिभे सो शज्या ६३६६ । चश्ञ्यासवः १६७० । नत घदिकाः १६। ३८ । व्रायनयक्लनया्पाशाः २१1 ४ ग्रक्षनस्य ६८।५६ स्फुट्‌ :लनस्य चा्पंशाः ६० । भिव॒नादिमे इज्या ३२१८ चरासवः ३४६५ । नतिकाः २४। ३७॥ ्रायनव- लनांशाः १२ । ३२ च्प्रनघ्य ७७ | रन स्फुटस्य &० एवं सर्वत्र । . श्रत एव प्रतिगादिनं भरत्याट- । यत्खम्बम्तिकमे सौ भवलये दग्धत्तवत्सेस्थिते प्रत्यप लनं दुमे, तरिमयुताकग्रासमं दश्यते । ठं चेदक्रमजीवर्यानयसि तत्ता ससे गोलपिच्‌- मन्ये त्यमलं तदेव वलनं धीवृद्धिदादयोदितम्‌ ॥ यतराक्षोऽङ्गपता लया दिनममेस्तव्रोदयंगच्छतो मेपे क॒ इपभेऽपि बरप्यनिपिे समे स्थितस्यापि वा । स्पर्शो दक्िणतस्तदा शतिजकत्‌ स्याक्रान्तिवरत्तं यत- स्तदचरष्यकमजीवयात्ं रलनं व्याक्ाभूतुट्यं कयम्‌ ॥ अनेनेवोक्रमज्या निसकरणेन रकमौपि कमज्यया साध्यम्‌ । नमूलताददष्मणोऽतस्तयोरेहेव वासना । - इति श्रीभास्कये सिद्धान्तशिरेमणिगोलवासनाभाप्ये मिता ग्रहण शसना । 9) ॥ । भापाभाप्य। ॥ ~ भी दृष्टान्त से उत्छमग्या का खण्डन ओर त्मज्या षा विधान सिद्धः १ हद: - जिस देक्नामे भष्ांदा ६६ द उन देश्ये ज्र मेयादिक्षितिभमे होगातव † राशियां एक वार पक समयमे ्ितितर् दमी 1 वहांपर मेषद्पया रै २५६ मोललाप्याये मिथुन सें सब सू रगा वत्र स्पष्टयखन त्रिज्या ॐ पृर्य दोगा । अर्थान्‌ उस { ति म समदत से कन्व श प्रदोयनन तरि्याढृत मे त्रिज्या के तुल्य भन्तर दोदर । दृग्पौल दर भ्यान्‌ देना चादिष्ट ! फल्पना या दितिज दी ६६ अक्षार मे लतत है मौर पराह्विरु मे) मेषादि में रवि दै) रविसे तरिरा याम्यो सरत ह है ! उमे समदत भौर क्वििमहप कन्तिदत्त सा दक्षिणोत्तर अन्दर मोर मँ सष्टवछन स्पष्ट परिपा देदा ट । यह अन्तर ९० फ तुरप दे । यद तरि्यासुस्य वधनक्भव्या से ही सिदध दता दै । उत्कमज्यासे नहीं । यदी स्म साचायैने गणितसे भी दिखलायादै। शसप्रकार उपर के दोर्नो दान्तो फा अभिप्राय जचाय तै श्लीपमदक दिया द । इन दोनो शयोक खा र्थं सस्ठ द गणिवाध्याय के चन्द्रमणाधिकार फे अन्तर फे दोनो दोक द, सखि यदीषर मूर म नहीं शिखे । जिसका प्रखन + फा साधन ऋभल्यासे दोता द वैते्ी अगि दमं म भी साधन क्रमज्यास ही करना चाहे । स्योकि वलनदी दक्षपै-सस्कार मूल है भरहूणचासनग समार ह्रे 1 । अवोदयास्तवासना । तत्रादष्दयेऽम्ते च दकर्मकारणमाह ` करन्तिगतग्रहस्थानचिदह्े यदा स्थाने नो तदा सेचतेऽये यतः। स्ेपुणोलिप्यते न्यते बा कना- तेन सकरम सेरदयास्ते कृतम्‌ \\ \ ॥ नैव वाणः फजेऽसोौ कदम्बोन्मुख-- स्तत्ससु्ेपणं नामने च दिधा। श्नायनं चाक्तजं तेन कमेदयं -----------------------~-~-_ ~~~ + याष > निन सेन कपि चतत इ उन (लिट त तन दरि पतलविमिकरभे रपं विप अकमर चीर देयशिवतिया वहन उपमोगो ई । श्र सावार ३ सारिः की स्थूलता मी शि ई उनरा तिर्य यहोपर दययैनी पा, पर विस्तारमप ते नहा पिह प्वियातेतेस्व विवर के चयगादमे शरे विरे षय लिनप्यय पिया नाद द्कर्मवासना २५७ तसपञ्चः पुनः संविविच्योच्यते ॥ २॥ स्पष्टम्‌ । भरमा) अथेदानीं कर्मवतां प्रारभमासो चकर्मकारणं निर्दिशति । यदा यस्य ग्रहस्य कान्तिद गतं स्थानं कुजे भवति तदा स ग्रहो न मवति । यतः स खञ्रात्रे वर्तमानस्तदशेन ऊुजातकदाचिदुन्नमितः कदाचिच चमिततो मव्रति। अतः कान्तिदत्तगं स्थानं यद्‌। क्षितिजे मवति तदा कियता कालेन भ्राकुपरचाढ। ततर म्रहोभविप्यतीति तदथं दकमपरकारः खटोदयास्ते छतः 1 यद्‌। हि कान्तिदृत्तगतं महस्थानं क्षितिजे भवति तदा तस्य शरः क्षितिजे न भिकरति यतोऽसो कदम्बाभिखखे भवति । त्रमादायनात्षमेदेन द्विधा दकछतोवर्यकम्‌ । भाषाभाष्य। जिस समय कऋरान्वि्त्तगत मरहस्थान किविज मे लगता दै उस्र समय वद प्र नहा छगता । क्योकि प्रह अपने शरवश कभी क्ितिज के उपर ओर कभी नीचे } रहता दै । इसकिष प्रह भवने समय के वाद्‌ क्षितिज मे अनिगा) मके टिप खद्य ओर अशत में दक्मै-सस्कार किया यवा दै । जय वान्तिवृत्तगत श्रदषा स्थान क्षितिज म लगता दै तव उस प्रका शर क्षितिज कफे साथ नदीं मिरता । क्योकि वद्‌ कद्म्परामिमुख होता दै ¡ शर फा, श्वितित से, फमी उपरर ओौर कमी नीते देना दो भकारका दहै । अथात्‌ एक करान्तिवत्तकी तिरटाई से जीर दूसरा स्थानीय अन्तादाश । इसलिए टकम दो प्रदधारफादै) एक आयन भौर दुसरा आक्ष । अय इन दोना की साधनविधि जौर विदोषं फिर बिवारपु्रैर कदे है ॥ १-२ | „ अथ तत्तमाह- क्षितिजे यलमे येस्तस्तदशादिपएणा ग्रहः । याम्येन नाम्यते ध्माजात्‌ सेीम्येनोन्नाम्यते तया ॥ ३ ॥ तद्यस्ते वलने याम्ये व्यस्तं प्रत्य्नेऽप्यतः। श्रायनं त्रिस्यया चेत्स्यादस्पषेन शरेण क्रिम्‌ ॥ ९॥ २५८ गोलाध्याये - लम्बञ्ययाक्षनं चेर्स्यादसलम फिं रष्टेषणा। इति वरेसरिकाललम्थे निज्य्रे घुज्ययोदधते ॥ ५॥ तचिक्यान्तराणेः कुजात्वितर नवीच्तः। तैः प्रे्यलमालछ्षण्न नतात्वेमसजायते ॥ ६ ॥ उच्छमेणौल्नतायञ तद्‌ गरहोदयसम्नक्‌ । उक्रम्यत्ययतः प्रत्यग प्तलम्नं सपटगरहत्‌ ॥ ७ ॥ शरे पति भानान्तु चग मध्यमापमात्‌ | श्रस्फग्रत्तथा इला तशथपिक्यान्तरसुभिः ॥ = ॥ पिभिन्नैकदिशोर्वियादजेन नतोच्नतम्‌। आयनाक्षजयोयोगवियोगाल्यम्नयुङ्कवत्‌ ॥ ६ ॥ अत्र गोले यथोक्घं क्रान्तिमरडले धिगरुडक्ते च ग्रहं दला व मरडलस्थग्रहोपरि दयज्यदृतते च वद्धे यथेयं रकर्मोपपत्तिः सुन वालेषपि बुध्यते तवायं सृत्रपाडः ृतोऽतः सुगमा । तथा ग्रन्थं याधिकार इययपपत्तिः सम्यक्षथितेध । भभा "म ^ क ये ्तितिजे वलने श्रायनाक्षवलने तद्वशाद्‌ ग्रहो यास्येन दपु रवशरेण दमाजात्छु जान्नाम्यत्ते सेोम्पेनोन्नाम्यते 1 अथौत्‌ प्राष्डज सोम्फ्ररचहने सम्भेयणः गद उद्न्यते कायेषु न्दन्पते 1 तथा यास्ये वलने सच्छस्तं भवरस्ययौच्‌ भाक्छुजे य.म्यायनवलनेऽसोम्येपुण मरह। नम्यते यास्येपुा उन्नाम्यत्े ] श्रतः ्रत्यक्कुजेऽपि व्यस्त यात्‌ प्रत्यक्छजे सौम्पायनवलने सौम्येपुणा अहो नाम्यते, या पुणा उन्नाम्यते । एवं या्यायनवरने सनि सीम्येषुणा उन्नास्यव याम्येपुणा नास्यत इत्ययः! प्रायनं भिस्यया चेत्स्याद्विस्यादीनानयः रपु द्व्र। दकर्मुबासना ! २५६. भापामाप्य } स्रितिज में जे। आयन्‌ ओर आद्तवटन दो ह उनके वश ्ित्तिज से मह्‌ अपने शर से, सौस्यायनयल्न भे, उत्तरशरद्वारा दन्नाभित ौर दश्चिण्यरद्वारा ना- मितत होता दै । ओर याम्यायनयलन मे उच्टा हत्त दे । अथात्‌ उत्तर क्षरसे नमिद ओर दक्षिणद्र से उन्नाभित होतः है । यद्‌ रियति पूर पितिज की हई । इससे उलटी पदिचिम शिति में होती है । अयत्‌, सौस्यायनवठन ओ, जपने उत्तर द्रार से प्रह नामिव जौर दर्भिण से उनामित दोतद्ि। इधीध्रकरार याम्यायन चसन भ उत्तर छर से उजामित ओौर दक्तिण से नामिउ होता दै । यद्‌ सिति निरकतदेश मे समञ्चनी चादिए । सक्षदेश मे इसप्रकार है । पू शितिजमे, सौम्थ आश्ववटन मे उत्तर दार से प्रद्‌ उन्नमित जीर दक्षिण दार से नामित होता । सैर पर्चिम भिति मे) याम्थावकन मे, उत्तर खर से भद्‌ उनाभिव दृश्चिण शर से नाभित होति । इसप्रकार -उन्रामव ओर नामन नियम दै। यदि त्रिज्या ने आयनदलन भिङ्वा दै तय मध्यम दारमे क्या मिदेगा ?ओोर खम्बय्या म यदि आक्षवलन भिर्वा है ठव स्टार भ क्या १ इन चरैरािके से जो फल मि उनङो व्रज्या स्ते गुणाकर शुज्याका भागेदेना। जो एर मितँ उने चापज्याओं के) यथासम्भय) योग वा अन्तरसिओ अजु उतपन्न, उस अस ; फे समान काल भं क्षितिज से प्रह नव सौर उनव होत ह) इन असनो से नत म्र से कमलग्न ओर उन्नत से उच्कमलग्न जो होगा, वह्‌ ग्रहा उद्यटग्न दोगा । इस निधि से विपरीत ठरारि -स्टित सूर्यं से ग्ठग्न साधन कसना चादर । जिन न्तन के शर वदत वड > 1 उनके चकमे काट भिन्नरीति सि सिद्ध होते 1 उनकी सथ्यम क्रान्ति से ओर स्प्टदार से चर तिद्ध करना । इन चापो फे यथासम्भव योग बा अन्वरस जो असु इत्यन्न टृ, उतर अमुके समानण़ठ करके, आतटकमठारा, भह उनागित चा नामित्त होवा है } श्यायन जौर जाश्रदट- कर्मो फैयोग वा अन्तरसे, उक्त पिधि फे गनुक्तार भ्रद्वा उद्य वा अस्तकग्न द्ध सरना बादिए। उपपत्ति ! ४ आचार्य ने गगिवाध्याय प प्रदच्याधिनार मः शावग ओौर आ्नददर्यका उपपत्ति समिस्तर लिखी दै । यष्टा परक्ेवछ मूतरूपम सदधेपसे दिसटा र । सूगमता फे छिषु यहा भी चिचार परिया सातादै] कपना प्रिया) द्‌ चक मल्यादयुत्तै फस द्‌ दविपिज,+अ) गस्वस्विव) ८ स " सतितिज का पृद्न्ु भौर पसमै विषुवदूदृतच दै! ‹ ए › उचरघ्रय ४ प दक्षिण घु °य” प्रस्थान सर्‌ «म॑ ' प्रणन्तिवुचीय परद्स्यान दै १द्गम॑नप्रदयत क्म्य प्रोतवृत्ता शसदिए गणु छर िगा। यगन प्रदका जदमयनदरत्त 1 दनदिष्‌ भ्दृचटारं यैर ल्वा} २६० गोल्ाध्याये जवं क्रान्विडृत्त-गत प्रदस्थाम क्षितिजे वय नीव च्िक्षिन ते खष्ट प्रतीत होता दै कि प्रह अपनेश्वर यमैः यातो क्षितिज से उन्नमित रेषा नामित । परन्तु परह का न्नामन करवा नामन एकयारणी सिद्ध करना कठिन दै, इसलिए इसके दो भाग करके सिद्धक्ये दै । प्रथम भाग सितिज मे श्ुवभोरवृतत उक चर है । यद्‌ उन्नःसन किवा नामन प्रद्‌ के स्पष्श्चरसे दोतादहै,जो किशर है 1 ओर उन्नमन ओर नामन का दृल्लस भग, दरुवपोववुत्त ओर ऋदम्बोतवृतत का अन्तर रग दहै} यद्‌ मद के मध्यमशर (मेगः से सिद्ध किया जाता है दन ठनो मरानौ के योग र्किवा पयोगे) ्तिविजसे अर्का यथाय उन्नामन कवि मामन सिद्ध होता द | जच स्थानीय अष्कादा उत्तर दै ओर प्रहका ऋानितिरत्तगत स्थान पू कितिज मेँ है तव आक्षवरन उत्तर दोगा । ओर धुबभोतचरच कितिज से चत्तर मं उन्नामिव दोगा ! इसकारण जगं आक्तबलन दै, तथ रद, पूतन पे उक्नाभित दोगा; यदि उसका हार छत्तर दै । ओर नव शरं दक्षिण होगा, उस ममय ्ितिन ते नामिते होगा । स्थानीय अक्षार जव दक्षिण दै तव उक्त नियम के विपरीत अशश्तयखन दद्िण दोगा । अथो) जव आशबखन दक्षिण होगा तप्र श्ुवप्रोतद्त क्षिविज से नाभिद दोगा जौर उत्तर शर वद प्रद सिविग के नीद ~ ॥ माप्रिच दोगा ¡ यदव देभषिग छग है, तव क्षितिज फे ऊपर्‌ उन्नमित होमा । ९ अ ~~ दकर्मवासना । ` २६१ जयं ब्रह षा भरुजादा मेषादि छ राशचिये। फे अन्तर्गत हे तम यद्‌ स्पष्ट ्ि आयनवठन उत्तर दोगा 1 ओर बरदगत धुग्रोतद्त्त के ऊपर उत्तर कदम्ब होगा । इसटिणए जव आयनयछन उत्तर दोगा, तव म्रद जपने मघ्यमदार उत्तर या दक्षिण स) श्ुयपरोतथ्रत्त से उनाभित किंवा नामि दगा । इसके विपरीत) जवर भायनयर- खन दक्षिण है, तम म्र वमोतटत्त से, नाभिव वा उन्नामिगर द्येया; जेसा प्रद्‌ का दर होगा । क्येफि जग जायनवलन टस्मिय दै, सथर उत्तर कम्य धरयप्रोतरत्तफे नीचे रदता दै ओर दक्षिण वरस्य उपर रहता टै । इसप्रकार जय प्रहे पम्चिम क्षितिज र्म हो वयर धुपमोरच्च, जो करान्तिद्त्तमत प्रह्रपान मे या हम द शरितिज फे ऊपर उत्तर न्दा भें रद्वा 1 परु आक्षृवलन दक्षिण दोतादहै। इसलिए पूर्वितिज फ¡ स्थिति से पदिवम क्षितिजे परिपरीव दोती दै! जव मरह का भुजान मेषाद्रि छ राशयो फे बीचमें दोतादै, सव्र जायनवरन उत्तर ओर उत्तर शदम्य भुवभ्ोतष्चच फे नने होता ! उतश्षिण भरद्‌ फे उत्तर शर म नामन ओर दक्षिण मे उन्नमन दोतादै | ओर जप प्रह भुक्त बुल आदि छ राशिर्यो फे अन्त्मैव दता है, उस समय भायनगटन दक्षिण ओर उर कदेम्न ध्रुवप्रो्रत्त फे ऊपर होवा ह । इसकारण प्रद फा उना- मन मी दता दै जन उस फा शर उत्तर होता द । ओर नामन तपय दौवा दै जव सङा शर लक्तिण होगा है | इसप्रकार परिचग नितिन मे, इस स्यिति के विप ति दहोतादै। ॥ि ध ५ अभव) प्रद्‌ के उन्नामन मे उसे उद्यकाल ओर नामन मे, भरद्‌ कितने ममयम क्िपिन में दय केण) एसा साधन फ्न्तेष। ५ वि व नरतः उपर न्जिक्ित्रम चडउर कोण या कैप वरिुपदुदृत्तचापध् विदुमेरतप प्ट पा उन्नामन काद । ओररत्तिग तफ उमामन वाचका मान, गढउरशरण या पप वरिपुद्यच्त चापद । इन कप भौर पय पालो में प्रयम पपं फा सायन फियाजातादै। गर्मर त्रिभुज) गग = प्रदर) गगर = आवनव्टन गर्गं = समशो । „ सरन्यागर्मर=ज्यागगं रवार अभया, उअादष्या 9 जयादयः ॥ प्रि 3 आपञ्या = -यानर -यारग,= (~ यर -आयनक्टन = $ २६२ गोलाध्याये ज्यारग । इसखिष ¢ भप्यन तरिज्यय चेत्‌, द्ध हुमा । फर्‌, उर मौर उपं प त्रिभुज) उयाडग ‡ उ्यारग = ञ्या उप ¦ प्यापध) यहा पर) ज्याडग = करान्वियटिज्या, सौर उप = निञ्या, ८ आयनयरनज्या) परिज्यन्र में । काङज्या इसतिष्‌ + „^^ त्िज्प्प्ने युज्ययोद्ते । ? यदह उयपन हु । जय इ प्रकार कपकेखवनके णिए यद प्रकार हैः-- स्व तिसन भ) सर्‌ = सट्यर, रमय = आष्बलन, सौरर च = अक्षकं कोटि । .". उयापव = ५". ज्या गुचर ज्यः रगच ६ ज्याम॑र्‌ :ञ्यरच अयया, ४ ४ आत गन्वा २९ स्पद्च अरक्षंको आक्तग्टनय्या. सश , रच = न = आभर पठतर्या। ५ इसप्रकार ५ छम्स्ययात्तज चेत््याद्ररने फिं स्फुरेपृणा + यद्‌ उप्पन भा । यष्ट आकतररन चुग्यप्रमे होता दै । फिर) उचर ओर उर्प व्रियुज्ञेः भ-- ९ स्या व ज्याचर = ज्यादरः जयवपः यद्य पर) ज्याउच -- फान्विधोज्या) सौर ज्याडत = मिज्या, ध त चि><ञ्याच „", स्थाप = ~> कावर अष्चिवटन) द्रिन्यामरमे) + ऋारोज्वा ., इसथकार ५. ~ त्रिज्वल्ने धरम्पयोवृते---) ॥ यद प्रहार) आादररन सगन्धं मे, दपपत्‌ हुआ 1 इसप्ररार साधरिदवाच यदि दोनों उनापनः सा नामन सम्यन्पिष्ुः तो, परमप भे) चितिजनये ग्रह उनामिव अधवा नाभिव ष्फ ! यदि एवः ददन्नामनपाट सग नामन हो, तय इन के अन्तर से रेष काट तुन्य पाट म) धित्रिन मे भट इनमन वा नामि होता दै । इनपररार दक््मप्रट धा सायन दतादटर। जय प्रद कजम दोदाषटै वन नान्तिकच षजो मिन्द उदयक्षिविजर्मे रमा खकमेतरासना । २६३ रहता दै, वहं उस हका उन्य लग्न टता दै । धह के उद्वक्राल साधे छिण उदयल्प्न फा सायन आवश्यक ई ! रम्नसाधन दी परिधि इसप्रकार हेः यष्मद्‌ टदभद्यल से नमित दं, नन यह स्पष्ट दै किजय प्रह उद्य द्व श्वितिजमें अष्धेगा, उस समय उसा तन्त्य प्रेद वितिज से चकम साठ ते तुल्य उन्ना मित दोना दै | इखकारण), इन स्यान फो सूय कल्पना उरक दक्मैकाख से उदय रग्य साधि करना । परन्तु गदि म्रद दकेन से, परितिच से उनामिव ढो, ववर उसका ऋन्तिदत्तीय स्वान उक्ती काठमे नान्नित होगा) इसरिण न्स्मैसेजो लग्न होभा, बह प्रहया उद्युलग्न दोगा । न्सन्व्डिर काज श्रदेश पूर्दक्षिविनमे खगा हे, बद्‌ जय परिव प्वितिजिमे हगेगा तय वह्‌ जस्तकग्न कटटप्रैगः । जद का अस्तन्नाल जानने के टिए्‌ उसका असत खगन पष्ठ जननाः -चर्यक दै । यदि मह अस्त क्षितिज ते टकर्मकाठ से नामित दो) तव प्रद क्षिचिज म जिससमय प्टुचेगा,त उसङा तान्तिदक्तीयस्यान दकर्मकाल फे तुल्य क्षितिम्‌ से उच रहेगा । ओर इसी साठ से, छ राशियुक्त सूं पूसित्तिज से नमित रगा) इमल्मि दछरादि सहित म्र का तान्तिदटृत्त-प्रदेद्य का सूयमानक्र) दमस तेजाङन सिद्ध ष्ोगा वह्‌ ्रह्‌का अस्तक्ग्न दुगा । पर यदि प्रद पद्चिवभ जितिज से नामिव द्योगा तय उरा छराशिमदित कऋन्ति- वस्रीय प्रदे पूरैक्िति ते टकर्मैकाच करफे उन्नत योना ! इतकिण इसविधि से जा ग्न सिद्ध हआ टे दह असर दोगा । यद्या प्रज्ञो पर दृकषमैसाट छा साधन, भरच व्रिभुन से सिद्ध कियाद, वद ठीक नदीं है । क्योकि उत िभुजम गचर कोण अक्षा कोटि के समान स्मीरत क्षिया गया है परन्तु यद्‌ वास्तव में उसके तुल्य नदीं दो सरत! । यदि उसका शर ष्टोदादहो चो इस टकरा में विदेप वाधा नदीं द्वै । परन्तु) यनि घदका शर बड़ा दै) उस समय पकं दक्रमैतरप्ल ठीर नदीं दै1 उस स्यानमें डन का साधन यो दैः-पूयरिखित क्षेत मँ च कोई नक्ष मान लिया जीर ग कन्तिदृत्त का घपातजिन्दु । ओर नशत धुवभरोचद्रच यप्र उस समव नतर का मप्यमदार ेगा ! स्च, स्पष्टदार जीर र पर सष्टकान्वि होगी । अपय, सपं चराधै का साधन ग॑प मन्यमनान्वि ओर शक चरार्थं का साभन एमथया चक से सिद्ध कण्ना फिर उनका अन्तर रना} ह पक्वा सक्र २६४ गोलाध्याये खषन्पक् के दमा । परन्तु य अन्तर म ओर र फे विपुवदुदरृत्त के एरु ही प्रवद मरने से होता दै । यदि भिने स्थानों हेगि+ तय पर दोनों चयाथ के योग सुद्य दोगा । इसभक्नार 4 शर महति भाना तु-) इः्यादि विदे मिं होता दै स्मय शरस्य स्पष्टीकरणमाद-- सत्रिएशिग्रह्ज्यानि्रघिज्योदुतः शरः । स्फुगरऽकषौ कान्तिरस्करि दकमरुयधजे तथा ॥ १०५॥ श्य सेके गोगप्रकार । सुख्यस्तु पूर्व व्याख्यात एव । तथा पीह युङ्गिमात्रसुच्यते । षिषुवदग्ताव्ान्तिषटैवाभिमुसी । कषन्तयः आच्छरः कदम्बाभिमुखः। कथं तेन ति्य्स्थेन संष्काया । थतः करान्त्यत्रे फटयुज्यावृतते तस्य शगग्रस्य च यदन्तप्ृरु तेन सस्ता सती स्फुटा मवति । तचान्तरं ोटिरूपय्‌ 1 शर करणरूपः । तद गौन्तर्पद शयुज्यावतते भुजः। एतत्त्यं दिग्वलनजकषेत्रसम्भवम्‌। तर सत्रिसशिम्रहन्तिः कदम्बुव्त्रयोरन्तसम्‌ । तज्ज्या् जः} नदयज्याकोगिभिञ्या कर्णः । यदि त्रिञ्ययेयं कोटि्तद। शरेण कैत्यपपन्नम्‌ । कोटिरूपस्येव शरस्य धबोन्ससस्य ज्ययक्षज दकम क्त युज्यते । रोपोक्षिः स्प्ा्थी 1 भापाम्य। शर तीष रश्चियुक्त भद्‌ की दयज्या से गुणकरः व्रिज्याका भाग दैनेसे सष एता दै । यद्‌ न्विसस्कार मर अयन जा्छटृकमै मे रपरयुक्त दता ट । उपपत्ति | स्पष्टशषर का साधन दे प्रकार से गणिताध्याय द व्र्छायाधिक्ट मं क्षा मयादै) उनमें प्रथम प्रकार सुद्र ओर दूस स्र मानाहै। नही दूसराथका यद्‌ पर टिचरते दें ! हकर्मवासना । २६५ स्पष्टार करने का भरयोजन यह्‌ हे करि भद्‌ अपने शाप्वदा कान्ति्ृत्त से इधर उधर रता है { जौर प्रदकी कान्तिधरवशरोववत्त मे नाडीच्त्त ओर कान्तिरत्तका शष्त्थान म अन्तरस्य दोती दे । धस्तु जव म्रद अपने दाराभर म है उस समय यद्‌ अन्तर उसफी कास्तत्रिक कन्ति न द्योमी ‡ इसलिए इस शररूपर अन्वर का उक्त दोनों दत्तो के अन्तररूपक्रान्वि मे संस्कार करना उविव हुभा । परन्तु छर्‌ कुव्म्बाभिमुख दै उसर धरुवाभिमुख क्रन्त भं, विजातीय होने से जद घटाय; नं सक्ते | इसलिए कद्म्बरृत्तगत दारका श्वुवद्त्त मे परिणामन कसते ह इस परिणामन सरे श्रुवगरोतदृत्त मे जो दार दोतादै उसी को स्प्टार कते ई । भौर कद्म्पवृत्तगत दार को भष्यदयर कहते ह 1 भय इस स्ष्टदार लौर क्रान्ति का यथासम्भव संस्कार करने से नाडीटत्त से शराग्र तङ म्रहकी, दक्षिणोत्तर स्पष्ट क्रान्ति हयोदी दै । इसी स्पष्टकरान्ठिसाधन के ष शरको स्प किया ष । कल्पना श्रिया, न द्‌ = नाडी, ध = धरुवस्थान, दग = कान्वटत्त गौर ग = ्रहुस्यान द । गलत = मध्यमशर) गक = सष्टशर है । स = शराप्रगत प्रह मक भौर कसम करमते सयानीय ओर मिन्वीय अहोरागषृत्। सक = विम्वीयमुन सक = चश = मद भुज । इख प्रकार; सकम ओर सरग दिग्बलन ~ सम्बन्धि तिसन ई । स्यो समक द्येण आयनवटन के सम्रान दै ) अपात्‌ स्पष्टदार कोटि, मध्यमदर कण ओर दोन का वगमल युज्याठृत्त मे मज । इसी तरिभन को वासनाभाष्य मं द्विग्वलनज यस्त चखा दै । सरू गोण का मान आयन चखन के साथ वद्ख्तवा जायगा । अर ६० क शारमान म स्पष्ट अ।रमध्यम दून शर एकी दि, जथवा २७३ भुजां मे दोर्नो एकाकार गि । #-- सग समकोण त्रिमुज मानने सि ओौर सगकफोणका तीन रारियुक प्रद कऋन्तिमान, स्वीकार करने से, क्योकि सतिम प्रद्तान्ति मायनवलन के मासन्न शती दै! जीर सक्रग = परिज्या। „.*, उ्यासकग : कोन्या सगर्‌ः: गस : गक सयवा) व्रि < यि *: गसः: ग्रः म्योकि; सतरिभप्रडकान्ति कोरि वा युज्याकी यथ्िवेक्ता दै । २६६ गोलाध्याये .* प = गक == रपटशर । इसलिए श्वतिरारिप्रह चु्यानिष्न ¬) | यद्‌ प्ररार उपपन्न हुमा { ॥ १२१ यथ ब्रहमगुप्रादिभिः किं स्य्टोनोक्घ इत्याशङ्गयाह-- बरह्मगादिभिः स्वखान्तस्तान् कृतः स्रः । स्थत्यभृपरिलेखादौ गणितागत एव हि॥ ११॥ नक्षत्राणां स्या एवं स्थिएतखात्पठिताः शसः। † यद्‌ स्प्टशर का साधन रधूल दे 1 शीवाप्दव सायीनीने चते शामित क्षिदय तनिपैम्मि चैष उक की धषी में दिता र~ * परमात्पदरनीवानो भदस योदूत शर इति पाठ साघु 1* र्त्‌ शर्‌ परमास्पयच्ा हे यकर भरदषुरय। सा भाग द्नेस स दाता ट । एवकार बं च ये फे साधने वरिशप \ इस यष्टि से शर्‌ स्प करने से उक्त परिधि दौ रपूतता निकल नानी ६५ सतिम महक काति खा षृ श्रायनपला-या दे वधक त्रिज्यारमै म घटारर मृतं लनेते यट दती रे प्रतु अयनवेलन-या सदा सपिभग्रहकाणितज्या के समा रू हाती । यदा सतता ६1 श॒ पव त्रि भ = यि, = यटि श्मशा _ पद्ममनिण्मस _ पञ्यश प्रि यटि मर त = वन्द नपु ए प्रवार्‌ उत विपि उपपन्न द कर्मवासना । २६० * हृर्मणायनेनेपा संस्छ्रताश्च तया श्वाः ॥ १२॥ स्प्ाम्‌ | अपामाप्य] त्रदयगुत्च आदि आचार्यो ने स्वस्पन्वर हनति शर फो स्ट नदी किया । ओर प्रहृण प्रसेग रँ, स्थिव्यर्धसाधन जौर परिटेख मेँ गणित से सिद्ध चर्ये दी चप- योम कियाद । न्नं के स्थिर दोनि क्ते उनके दार स्पष्ट व्िविह ह । भौर इन के श्चयक जआायनचक्त्म-संस्छत छिष्ेहुये है । सायन दवम संखार से सन मरह-नेश्षय निरकदेदा के सिद्ध दोजति ह । फिर उनको स्वेदीय करन मे केवल साक्षच्कमे षा संस्कार फूरना पडता दै ॥ ११।१२ ए द्म सदूपणावुपदसनाह-- क्रान्तिसूत्रे शरं केचिन्मन्यन्ते ते छुुद्धयः। यदयेवमायनं तैश्च दकमौन्येश्व किं इतम्‌ ॥ १३ ॥ किं स्पष्टे बालने सूत्रे दत्तो मध्यशरथ तेः। कोचिदालनात्सूत्रारस्पशंसुक्रिशरो च किम्‌ ॥ १९ ॥ किं च कृता श कोटिं स्थित्यर्पानयनं कृतम्‌ । तादक्‌ वेर शरस्तेन नाउपातेन सिद्ध्यति ॥ १५. ॥ यदि कान्तिसूत्रे शरस्तदा धुवाभिसुलः स्यात। निखदेशे धित जस्थो धवाएमिरुखशरायरथो थरः क्षितिजे न त्यजति । नामनी न्नामनामावात्‌ 1 छं तत्रायनरकर्मणा { अयवाचार्यैः छृतं येने मन्यन्ते तेरपि कृतं भरन्ताव । तथा परिलेखे विम्बमध्याद्‌ स्पष्ट वलनायोपरिगतं सत्रं कान्तित्त्राची । तस्याः कोयिवच्छर- मि दत्तः। तत्प्र धवसे नेयः। शेपं स्पष्टम्‌ । भपाभाप्य 1 शनो ्रवमोचद्त अं सरको मानवे ईद । परन्तु यद उनरी दुवुद्धि टै 1 यदि वरेन भ ह मा स छुवामिमुखदर देने खे निरे मे पद्‌ पिक रद्य गोलाष्याये षौ नहीं छंदिमा } क्योकि पष्ां श्रुवे फे कितिज मे रहने से नामनं वा उन्नामनं का अमाव होया } यदि इसप्रकार की स्थिति दै वव उनके मतसे आयन टक सैस्ार कर्यो फियाजाता है ¢ यह सर्कार व्यपे होगा । ओर कद्म्बमोतदत्तप स्य्टवलनसत्र मे सध्यशर का दान फोटिरूप स्यो क्रिया ! उनके मतसे धरुसूत्र म देना चाहिए । आर दठनसूच्र से स्पश अर माक्षकादकश्र कोरिरूप क्या दि नष्टो भी धुवसूमर मे देनाथा आर शरक कोटिमानषर भ्थिव्य्ष का साधन कैत ध्या १ यदि शर ध्रवोतदरचच भे मानागया तव अनुपाव से सिद्ध त होगा ॥ १२३} १५ ॥ ्थोक्रमञ्यानिगृत्तिमाह-- दृषटिकमवलनं च केनचि- दभान्तितः कथितसुत्कमनज्यया । तकत तदनुगेस्ततोऽपेर रन्थपृरूपयरं परोपमेः ॥\ १६ ॥ ब्रह्मगुप्रफतिश्चर सुन्दशै सान्यथा तदयुगेविचार्यते। नोद्धता शछृतिरयोद्धतास्त॒ चा मामिका सुगणक्छा विचार्यताम्‌ ॥ १७॥ शत्र बरह्मयुषकृतिः सुन्दथपि चतवैदाचा्येरन्यथा व्याख्यात्‌ तथात्मन योद्धत्यशङ्कां मोक! हे सुगणका इयं मामिका नेद्धता । श्रय वास्तुद्धता । सम्यर्विचा्यताम्‌ । त्र शयोद्ते छन्रोनामापि सूचितम्‌ । प्रभा) केनयिद्भान्तितः दकम तया वलम चोर्कमञ्यया साधनाय दिष्टम 1 तदनन्तरं तदञुगतैरन्धपूपपरं परोमिरन्धपुरुयत्रदनाटीः स्‌ सन्मामगिम्तदयानयनपुककमग्यया छतमित्यर्ः ! चाद्यरपुट पिदा हकर्मैासना । २६६ अह्यगुपाचावंछतमानयनं साघु तथापि तदु थर्ुवेदाचारयैः खरी- काया तद्नयनमन्यथा व्यास्यात्तमिति । शेषं म्ये रफुटमेव | आपामाष्य ! किनि भमसे दकम ओर वरन का साधन उक्रमज्या से करना कहा षसके वाद्‌ दूसरोनि अन्धपरम्परा से उसी मतो मानकर उत्रमन्या से साधन करिया । परन्तु भला बुरा का विचार न क्रिया । यद्यपि ब्रदागुतत की विधि ठीक दै, नोभ चतुर्वेदाचाय ने उका अभ उलटा किया ई । इस विषय मे मेरी साधन बिधि कैसी दै, हे सुक्ञगणक ! उसका विचार भापलोग दी षरे ॥ १६-१७ ॥ स्थ ग्यभिचासाह- उत्तमज्यावरिधानेन दकर्मबलनं तथा । . यत्तैरक्ं न तत्तथ्यं व्यभिचारोऽत्र कथ्यते ॥ १८॥ निनाल्पकाक्षांशारुएत्रिमन्या- घातो जिनन्याविहतोऽस्य चापम्‌ । तेन तिमोनेन समः प्रतीच्यां प्रार्‌ स॒त्रिभेण युचरः कने चेत्‌ ॥ १६॥ दङमण्टलाकारतयापवृत्त तयाम्यमोम्ये क्षितिजं तदा स्यात्‌ । ्षिपरोऽपि सेरः परमेपुषात्र याम्योत्तरतवात्‌ ्षितिजं न जद्यात्‌ ॥ २०॥ हकर्मसभ्रतफलदयस्य नाशो भवेदत्र धनर्णपाम्यात्‌। नैवोत्करमज्याविधिनात्र साम्यं ~ दक्म.कार्यं कमजीवयातः॥ २१॥ तेयेवनाशो वलनदयस्य साम्पादिगन्यत्ववियोजनेन । २७० मोलाध्याये ˆ न साम्यम्रोक्तमजीवया स्यात्‌ क्रमञ्ययातो वलनं विधेयम्‌ | २२ ॥ । य॒त्र चतुविशतिभमेभ्योर्पोऽतरतव्राक्षज्यानिज्ययोषीतो जि नौशज्याभक्षः । पलस्य यापचापं तावतो भुजस्य छान्तिस्योत्त राक्षज्यासमा भवतीर्यर्थः। तयथा । चक्नांशाः 1 २०। २८१ पां ज्या १२१० । त्रस्या्िज्यारुणाया जिनज्याहतायाश्चपं राशिदधयम्‌ २} अनेन सत्रिभेण समो ग्रहो ५ यदा पर्ितिने। अथवा विभिमेण ११ समः प्रत्यङ्ष्षितिजे ग्रहो मवति । तदा श्प भान्तः स्वस्वपितिके । अतो दडमरुलाकारं कानितदतं स्यप्‌। शमस्य कान्तिध्नस्य भ्रितिजप्रदेशो क्षितिजमेव दक्षिणोत्तर स्यात्‌ यतस्तदा कदम्बः क्षितिजे दर्षते । भरतः क्ितिजस्थो अहः पे णापि शदेण कदम्बोनसुखेन पिपत कषितिं न त्यजति | कन्ति वत्तग्रहस्थानमेवोदयलण्नं स्यात्‌ । एवं कर्मफएलयोधनर्णयेः साम्यं भवति। उक्तमज्यविधानेन तयोर्न साम्यं स्याद्‌ । चतः कमज्ययेव कतेव्यम्‌ । एवे तत्रेव वसैमानस्यार्कस्य वलनाभावः। ` यसनयोभि्नदिशोः साम्यात्‌ 1 उत्कमज्यया नैव साम्यमित्यथैः। श्रथ यत्लसखरसितिकगे खाविति रसोकदयं पूर्व व्याख्यातमेव । भापराभाप्य | जिन पूचौचण्येः ने उस्वमग्या से ददम श्रौर वलन सिद्ध कियाद! वदु ट न्ट दै । यदय पर उदादरणद्राय उख विधि फी असंगति द्विवटाई जाती ६। निस स्थान मे अकश २४्सेक्मषदट, उस देश मे अदादाज्या वो त्रिज्या गुणकर परमनरान्तिञ्चा का भागदेने से जो चापारमकयन भिद, उस र्मे तीन घटाने से वा योउने से थन्मते सद पदिचम ओर पूर्भनिनिनरमे धोगा। ठस समय परगन्िषत्त दूमण्डर दोगा छर उसखषा दत्तिणोत्तरटृतत धिवि दी दोगा { श्स सि मद्‌ जपने परमदर्‌ से मी ्ितिज से द्रधर उधर नदीं शोन्रना 1 कर्यौमि रकर्म्रासना। २७१ + शर याम्योत्तर होने से) ान्तपर टम्वभरूत दै । बस सिथातिमे, आयन ओर मा क्ष्म आयस्त में धने शरण होने से नष्ट दयोजाते ह । अर्थान्‌ उक्त सरार का अभाय होता ह । परन्तु यह अभाव उत्कमज्या से सिद्ध नदी हेसङ्वा) इसि दकयैखाधन मं सदाः कमज्यासे टी कग्ना चाहिए । इसी प्रकार इत स्थान मे आयन ओर आक्छवखन, भिन्नदिदाओ कर तुख्य देति ह, इलि उनका अन्तर फ़रने से वादा होजातादहै पर यदि उतर मज्या से साधन व्ियाजाय तव उक्त दोनों वलन तुर्य न देगि । इसकिए बछनका साधन कमञ्या से करना चाहिए । उपपत्ति | जिस देशम अक्षश्च चौषीस अशते कम दैवा पर प्रर का भनार सिद्ध करते दै । जिसकी उच्चर्‌ कऋन्ति अक्ष्या ॐ समान दवे । अनुपात करिया-- १ त्रिभ<अकल्या ॥ व्यार९ नि अक्ष्या = न इस फटा चाप ज ज्या ४ ष्टो उतने दी भुजादा फी नान्तिव्या अक्ष्या के समान देती द । अभौत्‌ उत्तर कान्तिज्या जिस दिन अक्ष्या फे समान दोगी) तव॒ पान्तिषत्त ङ्मण्डलाकार शेगा । उक्तफल ओ) तीन सादि जोषने से पूवकनितिजमें शर घटाने से पश्चिम शिवि प्रह ताह इप्रगार ददूमण्डटाकार क्रान्वदत्त का क्षितिजदी रक्षिणोत्तर शता, छद्म्ब क्षितिज मं कता दै । क्षितिजप्रद अपने दार से इधर दधर चाछ्ति भी सितिजणी नदीं छोडवा । उस समय करान्तिधरत्तगत प्रहस्थान ही ख्दयरूगनन दोहै 1 ओर देने चक्मों का धन) व्रण होने से नास दोनावा १ । इसीतरह बखनें का मी नाश होतदै. ॥ १८ । २२ ॥ ॐ अमथ तनमतिभ्रमे कारणमार- £. पत्विश्वासात्‌ [> गवराद्रूस्राभस्यात्‌ पतवर प्रमादतश्चाप । मन्तः [>~ ५ ‹न्येस्तः ाचोक्गम्‌ =, स॒यन्त्यपि मतिमन्तः किं मन्दोऽन्येस्तथाचोक्कम्‌ ॥ २३ ॥ ~. सापरब्दे -५ + क्ष्यं = चार्थस्य गलयन्ति नापशव्द न पृत्तङ्ं कषयं न चार्थस्य । रक्षिकतेनाङ्कलिता वेश्यापतयः ककवयग्च ॥ २९ ॥ स्पष्टम्‌ । 1 {१ प्ये ग तहकमयास्‌ इति श्रीभास्करीये गोलभाष्ये भित्तर उदयास्तटक्मवासना । २७२ मोलाध्याये ॥ प्रभा! ४ प्रथमश्ल्ञोकस्तु स्फुट एव 1 ददितीयो दय्थैवाची । यधा वेदयापति पक्ष, श्नपशब्दो दुवोच्यै, वृत्तसङ्ग, दुष्कीचिः श्रथक्तयो धनक्षयः। रस्तिकलेनाकुरिता व्यमराः सन्तो ज गणयन्तीति सभर्नन्विति । ए कुकवथोऽपि कवितायामपशब्देः छन्दोभद्कमथक्षयमथौ टि रिक नादिता न गणयन्ति । एताः सत्री श्रीः परमादवेन न ^“ वारयन्तीत्यथेः । दति ध्रमायां दकर्वासना 1 = आपाभाप्य ॥ ग्न उकट च्छा) दुसरे फां विद्वाख दधर्‌ प्रमाद ( भ्रम) बुद्धिमान्‌ ॥॥ भी मटक जति ईह, (रन्दमतियो का तो कहना! क्या द कष्यभी दि व्या गामि, जर वुकवि रसकी जुवा से भके दुरे का विचार नर्द यर भर ् येश्यःगामि, वेश्या के कटय दुन $ दुयेश जरः द्रन्य के सच का .वियार नद फते 1 शुरवि अपनी दिता मे युराशब्द 9 छन्द कामग जर अभी क विचार नदीं स्ते । इसप्रफार दुर शफ फा जय द ॥ २३-२४॥ भवामाप्य म दक्यमेषाखना समाप्त हर । श्य भृद्धोत्रतिवासना \ तत्र शुक्ते कूष्णवे च कारणमाह तरभिकिरणतङ्गादेष पीयूपपिण्ये दिनकरदिपि चन्धचन्दिकाभिर्चकासित । तदितरदिशि बाला कुन्तल श्यामलश्री- धट इव निजमृसिच्यायंेवातपस्यः ॥ ॥ सूयीदधस्यप्य विधरोएयस्थ- मध दृदथ्यं सङलासितं स्यात दरसैऽ्य भाधौन्तंरितप्य युकं > तस्योणमास्यं पिर्तनेन ॥ > # शृद्धो्नतिवासना । २७३ क्राचतथं तरणेर्हि चन्द्र ¢ कणान्तरे तिर्यगिनो यतोऽ्नात्‌ पादोनप्ट्रा्ट ५ । ४५ लबान्तेऽतो दलं बरदृश्यस्य दलस्य शुक्तम्‌ ॥ ३॥ उपचितिञुपयाति शेक्ल्यमिन्दो- स्स्यजत इनं व्रनतश्च मेचकलम्‌ । जलमयजलजस्य गोलकत्वात्‌ प्रभवति तीष्णविपणरूपतास्य ॥ ९ ॥ यद्याम्योदक्रपनशशिनोरन्तरं सोऽत्र वाह कोटिस्तष्वाधसपि तयोर्य्च तिर्यक्स कर्णः। दोग्रेऽकैः शशिदिशि भुजोऽग्राच कोटिस्तदग्र चन्द्रः कर्णौ रविदिगनया दीयते तेन शौक्ल्यम्‌ ॥ ५॥ स्पष्टम्‌ । रस्य वासना पूर्वं कथितैव । तथापि कंचिदिहोच्य- ते । प्राग्बद्विततेरत्त्ाश्वे चन्दकक्षां रविकश्ां च विक्तिख्य तव्रोर्ष- रेषां तिरयगरेखां च शेता चन्द्रकभोर््वरेलासंपाति चन्दरषिम्बं विलि- स्येदं दशीयेत। ति्यगेवाया उपरि चन्दरकक्षाग्यासा्धैमितेऽन्तरेऽन्यां तिर्थग्रेवां छर्यात्‌ । सा रेखा प्रत्यग्रविककायां यत्र लग्ना तत्र स्थित एवाकं उर्वैरेखावच्विनिचन्दविम्वाधं पथिमतः शुक्तं भवति। तस्याधपधस्तनं मरुष्यदश्यम्‌ । तत्रस्थ ग्यकेन्टुः सपादचलु- भौगोनं रशित्रयं भवति २।२५। ४५. एतावत्येव व्यकेँन्डसने विम्ार् परिचमं पूर्व वा श्तं भवितुमदैति। न चिमे । ग्रभा। एय पीूपपिणडोऽशरतपिण्ड्चन्द्रः तरणेः स॒र्यस्य यः किरणतदवः श २७४ गोलाष्याये श्तमेखनं तस्मादिनकरदिशि यस्यां दिशि चन्द्ादविरस्ति तदिशी..* । चन्धिकामिः खयुतिमिद्चकासत शसते । तदितरदिशि वालाकन्त्ः श्यामलश्रीः, कुन्तरःकेराः^ चिकुरः कुन्तलो वालः ° इर्यमरः । वरल कुन्तक्लसयेव यामल ष्णा श्रीः शोमा यस्य सः । निजमूतिच्ायय। चन्द्रः । ्ातपस्थो घर इव चकास्ति । एतदुक्तं मधति } यथा अति स्थस्य घटस्य दिनकरदिशि यो नागः स उञ्ञरोऽन्यदच कृष्णो दद्य तयेव चन्द्रयायीलर्थः । दरे सौदधरयस्य विधोरचन्द्रमस उर्वम शुद्धं तथाधस्थमधे मयुष्यदश्यं सकलमिते कृष्णं भवति । श्रथ माः घौन्तरितस्य पद श्यन्तरितस्य पौणेमारथां परिवनेनेध्वैमरधमसितं तथा धस्तनं शुद्धं मवति । एव चन्द्रात्‌ पादोनपद्रएलवान्तरितस्य सेरिति स्थलान्वृदृश्यस्य दलस्य भागस्य दलमये शुक्तं मवति ।. ईन ॥ स्यजत इन्दोः शौक्टयमुपचितिं इद्धिखुपयाति ्ा्नोति 1 तथेदेनं व्रजत इन्दो चकलं यामलं कालदयामलमेचकाः 1 ° इत्यमरः । २५ चितिमुपयाति । श्रस्य जलमयजरजस्यः जलमयरचासौजल्‌जरव तस्थ मोलरूषतवात्तीदणबरिपाणरूपता धमवति ॥ शृद्भयोसैरणय रविकरसररशोन भवतीव्यथैः । देपे स्फुटम्‌} भपामाप्य। यद्‌ भगूवपिण्ड चन्र सू्ैकिरणो ॐ सेवोगतते अपनी वादनी से, सूरी पठ प्रादित हवा 1 ओर दूसरी तरफ नवीन खी के वे के पल्य अयनी का घछायासे , पूपं स्क्पेहुप्‌ षडे फी भाति धोभित होता है । जयात्‌ भ्सेभू भं घरेद्ण्षदे कास्यैके सेमुखगाना भाग अरदधदिव सौर दूसरे तण 6 अपनो परीं से काना रहतादे, वैदेदी चन्दर का स्थे सैमुपवाटा माम चम कीला ओर दूतस काला रद्वा । अनावाम्या वो सुगर दे नीचे चन्द्रा मनुष्य स्ते दिखलार देनेयाला नोचला दिष्ना सव काना ोजावादे 1 ओर अ ५ रक्षि के अन्तर म, पूनि फो बन्द्रका वदी नीदेका भाग चमरी दों २ धा दको 4 है । सथो वी क्श्रामे ) भूमिस्ते चन्द्रं धेः तुर्य दुद्र" पर) चनद ८ । ४१ अदा के अन्तर्म सू तिद देषा 1 दसय चष्ट पर भृष्य खन्द्रविम्तर जितना दविष्वखर देवा द उमा यौधा दिस्ता चसकीरा धवा श १ ~ श ~ ` 1 (4 सये मे जितनाही चन्द्र टटा दै उनाटी चन्द्रम क सदना द| भीरः भूञ्ञेत्रतिवाप॒ना । २७५ सूय के पासं दोताजाता दै तत्र उसका द कम से घटता जाता दै | जछमय" चन्द्र के गोल देने से उसके गैग ( हवस ) नेषक्दार देति है । सथ चन्द्र का शविणोचर अन्वरभज, पूवौपर अन्वर कोटि जर चिरा अन्वर क होढा है । रजके मूक में यं दोता है, भज चन्दर डी तरण दोता है | ञ्जे अग्रे कोटि होती दै, जिसे अममे चन्द्र दोता दै । जीर चन्द्रसे रिदी दिद्राभर फर्म होता है! इसी कण से चन्द्र म छ्क्ल पटुता है 1 उपपत्ति । ' (१) अमावास्या को सूये जोर चन्द्र एक सूत्र म नीचे ऊपर दते है । इसलिए ष्न्द्रमा का नीचा भाग जो मनुष्यो को दिस्य देना चाहिए, बह सम फाला हौ- आता है । किए अमाङे वाद्‌ जव सूय चन्द्र का छ रारि अन्तर होता दै अथैव पूणिमा को बही चन्द्रका नीचे का भाग प्रकारित होता है । इसप्रकार प्राचीनो फे मव से स॒र्यै चन्द्रके &5 अश के अन्तर पर, मनुष्यो को जो चन्द्रका माग दिखलाईै देता है उस चलुर्ीशच में शक होता है । परन्तु यदापर आचार्यं के मवसे ८१ । ४५ उज्ञ पर्दी चतुर्था इक दोजावा है ९5 अश्च पर न्दी । इसका पूरा साधन गणिताभ्याय ॐ श्द्गोजपि अधिकार में ह । यदापर केवर सक्षिप से स्थिति दखल है 1 , कर्पना किया, ल भरमि, वरद सूर्यकक्षा, चय चन्द्रकक्षा । भप; भावाय के मवसे जब रवि ^र' विन्दु में होगा य ~) 1 सभी चन्द्रधिम्ब का रद्य अधे शक्त होजायगा । जौर जय रविष्द' स्थाने दोगा अथौत्‌ ९६ पर) एससमय दद्यां से जधिक इकः च्व केगा । पर प्राचीनो के मवसे यदी अधे निम्ब दुद हतादै 1 परन्तु वर षटत् च्वतुर्ीश से रद्‌ चाप फे तुप कमदहे। च § वर चाप का साधन इसप्रकार दै । अचर समकोण त्रिभुज मं) अच चन्द्र ष्ठा व्याघतायै ओर अर रनिक्क्षा न्यासार्भं का मान दै । इसरा योजनाःमक मान सिद्धान्त के अनुखार-- अच=५ १५६६; अर=६८९३८७५७; 9 अच ५१५६६ टीज्याजअर=----------=* ०७४८ स=कोज्या ८५, ४ अक) कीज नन ५४३ र्‌ २७६ गोलाष्याये 4 नौ .*. बस्वापनद य|. ४५ स्यूत से हम [इसीलिए (पादोन पट्‌ कष्टरवान्त माना है। (२) चन्द्रे शु का बृदिश्षय जकार स सष्ठ देखने मे आता है । माः वास्या फे वाद्‌ पूणौतक जिसप्रकार शश वदता है उसका क्षेत्र नीचे रिता ह कल्पना किमो, अकद्म चन्द्रक है 1 ५यू' भूमि र प्ल) सूय दै 1 नैर अपनी यक्षाम चन्दरतिम्ब भ्रमण करवा? न, ह। , ~ क्षित । [) क हस कोत्र मै चन्द्र की जाठ स्पिति दिखा दै । मन रेखा सूये दिश स्लापर म्बरूप द 1 इस से चन्द्र का श॒ अर इष्ण भाग का अर दवा, सथ विमो का अधै आपस में समान ह| ओर चटरेषा से चन्द्र के रसं धा वद्र ज दता दै जो चेषदन्तौ की तरफ दै 1 जय चन्द्र अमायो चिनु सू के स्वथ योग करा व 4 सुर्णभाम भूमि की सरक रहता दे), दसटिष वेधकती यो नर्द दीप्ता । र ववार पाच दिने वाद्‌ जव चन्द्र (व स्थान म दोगा उसषमय पश्चि दा त सूत ॐ ाद्‌) छिपा स्वरूप दिख दा । जय प्क स्थान स) ९६ षर देगा तव अधश दोगा । जीर ष्व" स्थान चिला खूप येमा ध्म) स्थान म, पुणी बो दवागा उस द्विन चन्द्रक ध्कादिषत माभ मुमि देजपयमा जर पूय विम्ब युष पया 1 गोन्नति शृदयोत्रतिपासना। २७७ पूणौ के वाद्‌ यदं शुक्र दधिष्व फिर ^फ' (जः ष्ट" के क्रमसे क्षीण क्र अन्तमे भमा को (अः बिन्दु मे पटहुचकर पूरा विम्ब क्षीण दोजाता दै । यदी जभि- प्राय ‹ उपचिविमुपयाति-' इस दलेक का है ! (८३) दसक्षेवमे, ररि, च= ॥ ष चन्द्रमा; जौर) असर=मुज, अच= कोटि, चर=कर्णं । अव करणै के ५ अम्रपर एक गचप समकोणोतपादक स्ाकी। श्सरेखा से चन्द्र फे इुलगशृङ्ग की दिश्या ज्ञात होगी । भौर जचद भुज समुख कोण गचछ कोण के समरन रोमा ¡ यें सपूण कोण के मान से, उत्तर श्गाम्र उन्नत ओर दश्चिण नत दोवादै । जव चन्द्र “क? स्थान मे दोगा तव श्लों की उचाई निचा न देगी । क्योफि इस स्यान मे कणेरेखा से शष्ट सण्डित हेजाता दै । जव सू्ै चन्द्र से उत्तर है तव उत्तर ओर दक्षिण होने पर दक्षिण शग अचा हाता दै । चन्द्रमा मे कणमाग से दुद्धं पहुचता दै । इसप्रकार ‹ यया स्योदकतपनदशिनो -” इत्यादि इलेक का सारा है गणिताध्याय मे यह्‌ विषय विस्तर छिस द ॥ ९-५ ५ अथाष्यायोपसेदारश्लोकमाद-- ईपदीपदिह मध्यगमादौ अन्थगोरवमयेन मयेोक्घा । वासना मतिमता सकलोद्या भोलवोध इदमेव एलं हि ॥ ६ ॥ + २७८ , गोलाध्याये दि यस्मात्‌ कारणात्‌ गोले ज्ञात इदमेव फलं यदश्वुतापि वासनोहयते। इति श्रीभास्करीये सिद्धान्तशिरेमणिगोलमाप्ये मिताक्षर भुह्ोन्नतियासनाध्यायः 1 अन्यसंस्या १८॥ " पमा इह्‌ तन्ये मध्यानां गमा कन यत्र तद्द्‌ तद्ादिध्रकरण मया ्र्थगारवमयन इपद्पत्त्‌ कचवत्‌ केञत्‌ सक्षपरेत्यथः या वाप्त नोक्ता सा मत्तिमता बुद्मता सकला सषा सरेयस्यध ] सैत्तिप्ताथौ विरिष्यावर्धय इत तम्‌ । हि यस्मादाल्योधस्येदमेव फल्लामात 1 इति भमायां श्येन्नतितराप्तना। ` भावाभाष्य ! दस प्न्य म मध्यमायिकार आदि अधिकारों जोप्रन्प गौर्वके भये थो धोद उपपततियां टिसी ई, उनको वुद्धिमाद्‌ सोय स्वयं पूरी तौर ते सम लनं । क्योकि गोलके मानसा यदौ फल ह ॥ ६ ॥ भाषामाप्य म छ्नो्नविवासना समत हुई । ॥ श्रय यन्वाध्यायो व्याख्यायते । तत्रादौ तदाम्भप्रयोजनमाह्‌। दिनगतकालाययवां न्नाठुमशक्या यतो विना यन््ैः। वकये यन्त्राणि ततः स्ुग्रनि सेमेपतः कतिचिद्‌ ॥ १ ॥ गोलो नादीवलये यष्टिः शरूर्वटीचक्रम्‌ । चापं सुर्यं फलकं धीरं पामार्थिकं यन्त्रम्‌ ॥ २॥ ` स्पटम्‌ श्रमा। यतो यस्माद्‌ दिनस्य गताः चे कालावयवास्ते यन्धर्विना ( च्म त्यत इतुमराक्या भवन्ति } ततस्तरमात्मक्षेपतः क तिवित्फुटानस्य यन्त्राध्यायः |` २७६ भिचारितानि यन्वाशि व्ये । शेषं स्फुटम्‌ । बद्ययुघ्स्ु यन्त्ारम्भे + गोलस्य परिच्छेदः क यन्त्र्रिना यतोऽशन््यः " इति कारणमाह 1 भषपिाभाष्य। फार फे सदम अवयवो का ज्ञान प्रिना यन्त्र के अदरास्य है । इसरिए सतेप स, कुव यन्ती का वेन कहते दै । उन ८ यन्त्रो ) फे नाम ये हैँ -गोद) नादी- वल्य, वष्टि, शङ्कर, धटी, चक्र, चाप, तुये, फलक ॐर धी । परन्तु इन सव यन्त्रो भे एक धी यन्न सव सि उत्तम दै ॥ १-२॥ मथ प्रथमं गोलयन््रमाह- श्पदृत्तगरषिचिहं क्षितिजे शता ऊुजैन ससक । नादीवृतते विन्डं कृता ताथ जलसं क्षितिजम्‌ ॥ ३॥ “ र्षिचिहस्य॑ग्खाया पतति कुमध्ये यथा तथा विटते। उटुमोे कुजविन्दोर्मध्ये नाव्यो ल्ययाताः स्युः॥ ४॥ यथोक्तविधिना खमोलान्तभेगोल वद्धा तत्र कान्तिद मेषादे रारभ्य रविधक्तसशिभागाद्य दद्या तद्रे यहं तदपटत्तगरविः विद्रमुच्यते । भगोलं चालयित्वा रविधिई क्षितिजे धार्यम्‌ । तथा छते सति क्षितिज प्राथ्यां विपुवन्भण्डले यत्र लग्नं तत्र खरिका विन्दुः कार्यः। ततिति जलसं यथा भवति तया गोलयन्तं स्थिरं तया भगोलस्तथा चव्य यया रविचिहस्य खाया ्षगर्भ पत्तति। तथा कृते सति विपद्धृते क्षितिजविन्दोमष्ये यावत्यो धघटिकास्तावत्यप्तस्मिर्‌ काले दिनगता नेयाः । परते मेपदिरा रभ्य राक्‌ कितिजपयैन्तं यद्राशिभागाये तल्लग्नं जेयम्‌ । इति गोलयन्त्रम्‌ ध भ्रमा! ए र्ोऽपि ^श्रव लग्नकालहिद्ै पूर्वापपर्विरो्तीयवभिः २८० . गोलाध्याये निमौपयेद्धमोत्ते प्राविधिना कान्ति्रचमिह ॥ तस्य वदिर्चखगे8 समलृत्तक्षितिजदकिणोत्तरगेः उन्मण्डक्ेन च तथा श्ुवयषटया पूं भ $ १ [अअ * वतमयुवा ॥ वषटयाङ्कयेद्दगेरं प्रगपराणीत्तयशिं चकः कुथ्याद्‌ खृटं लगे श्लथं भगे च नक्लिकम्याम्‌ ॥ यस्मिन्न॑रो सविता तत शलाक क्षिपेद्पवृत्ते नाडीन्र्तश्थां तासमुदये क्षितिजाद्वषिवशेने ॥ भर मपेच्छ्वत्तटयथा न केन्द्रं त्यजेच्छलाकामा । रत्रिचिहवक्तितिजान्तः सुदितांशम्तरणकुजान्तरा घटिकाः ॥ इति ॥ भापाभाप्य । ॥ कान्तत भै ज रविस्यान, अयत्‌ मेषादि से मुक्त सादयादि भदेदा दै उसको क्षितिज मे लाकर नाडीदृत्त ओर क्षितिज के संपात में बिह करना । पिर क्षि फी जलके समान समव करफे गोखयन्य्र फ स्थिर करना । फिर भगोठ फो एता चाना जिसमे रविविहकी छाया भगे भ पदै 1 इस स्थिति अँ विपुवदुड् अर „ क्ितिजविन्दुके वीच म जितनी यदी हमे दिनी मतिका दती है जर मेषादि से कफर पुक्वितिजप्यन्त कान्ति मं ज राद्यादि अवयव द चद रग्न दै। उपपत्ति । „ खमे के भीतर भगोर यनःकर अथीत्‌ जो गो वन्धाधिकार मे, धिति, ८ मन्याहद्ृत्त, सगद्धत्त) उन्मण्डल आदि पगोटीय स्वरणं सौर परान्विद घहोगन्र्त, रविमण्ड्) धुवतरेतदृत्त आद्रि मगेदीयद्त्त ई इनको राश्यादि अद्कित्त करॐे यास्थान चर स्थिर वाधक्कर दिक्साधनं करके गोलके स्यावि करना इमगवार आकारीय, गोकस्थिति दष्टान्व मोक परिणव देवी दै ष चटिका ओर श्रग्न जानने भे गोल युकतिदी वासना द ॥ ३-४ ॥ श्रय नाडीवलयमाह-- # ्रपृत्ते कुमलने लनं चाश खमोलनलिकान्तः। भृस्थं धवयष्टिषये चक्रं पश्वा निजोदयेश्राह्चम्‌ ॥ *॥ ˆ व्यस्तेयै्टीमायासुदयेऽक न्यस्य नाडिका तेयाः। इष्टच्छायासूयीन्तरेऽथ लम्नं मरभायं च ॥ ६ ॥ केनचिदःथरिथ धव्राभिुखीलकेऽतर धते । % अथवा कीलच्छयातलमष्य स्यु्ता नाच्यः ॥ ७॥ ॥) यन्त्राष्यायः। २८१ अत्र चारुदारुमयमिष्टममाणे चक्राकारं समे नेम्या पिटिका यन्तं सगोलमध्यस्वायां वये पृथ्वीमध्यस्याने श्रोतं कार्यम्‌ । तथा स्वोदयप्रमाणेर्मेषादिरशिभिष्समेरमयप्वयोः पद्र्गेण च उद्धिमताङ्नीयम्‌ । तेश्ोदयर्विलोमेरयम्‌ । मेपात्‌ पथिमतो पो शपात्‌ पश्चिमतो मिथुन इत्यादि । स चाद्रनभकारः सर्वतो यन्त्रे यथा मया पठितः| ् दृतो चक्रभगेस्तदन्तषीभिः सख्वदेशोदयैश्ाहृयेदस्य पारश्म्‌। प्रतिखोदयं खाग्निभिः पेत्रभभे. लिभागाभिपैीदशांशेर्वांशैः॥ त्रिमागेर्दिभागेस्तथा खस्नयेः प्रयत्नेन पदवर्ममेवं विभज्य ॥ एवै यन्तर कृत्वा यस्मिर्‌ दिने तेन कालज्ञानं तस्मि्‌ दिने वनौदयिको रविस्तदशक्नान्‌ रशीर्‌ मेपदेरद॑चा सज्यमान- शोभीगान्‌ कषे्रभागेषु दचाग्रे रविचिदहं काम्‌ । तस्मिर्‌ दिने ईयकाल्ते यष्िच्खाया या पश्चिमतो गता तस्यां छायायां रषि [द यथा भवति तथा यन्तरं स्थिरं क।यैम्‌ । ततोऽनन्तरं रवियैथा धोपरि याति तथा तथा चायाधो गच्छति । घाया्काचिङ्योर्मध्ये [ घटिकास्तथा दिनगता ज्ञेयाः । तथा यष्टिन्चायायां यो रथिय ेव्रंशास्तल््तं त्ेयम्‌ । स च॑ परमः । चया किं सगोलान्तः मेन यष्टिमतेन 1 चक्रान्तर्िं प्रमाणं कीलकं भरेते शला स लको शुबाभिरुखो यथा भवति तथा केनविदाधेण चक्रं स्थर यम्‌ । तथा कृत इष्टकाले कीलच्छया यत्र लगति तस्य २८२ ` मोलाध्ययि यन्त्राधरिवहस्य च मध्ये नतनाडिका ङञेयाः । इतिनाशवलय्‌। प्रमा1 0. अपदृत्त इत्यादयः रलोका माप्ये सुटः पड्वगौ ङ्न त्रिमागशब्दद्धिशंशपाची 1 भपाभाप्य | 1 अव नादीवर्य यन्न कहते है.-फाष्ठकना चक्राार यन्य घनाकर इसमे साः घड़ी अद्धित करके खगोखीय धुवयण मे पो देना 1 भौर खदेर रचयुदयो से ॥ अथैत मेष से पद्म दष, दृष से भिथुन आदि ओर दोरा रपण, नवाया द्र शश, विशं से अद्धि करना 1 फिर जिस दिनि वेध करना हो एष दिन भै चिक सूर्य के भुक्तयिर्यो को क्रान्ति मे मेषादिसे अद्धिव करके षतैमा+ सि के भुक्त अधो फो अद्धित करना ओर नके अगि सूयैविह कल्पना थ वाद्‌ उदय काल म यद सूयैविह भिसप्रकार धुबयषटि की छया मष ५ ह खो बुमाकर सिथिर फरना । सूर्योदय फे समय यच्िच्छाया यन्तरपाठीम परिम षी तरपः पड़ती हे वाद्‌ जैसा जैसा सूय ऊंचा दति यैसी यष्टी छाव यन पाली मे नीचे फी तरफ जाती हे मध्याह मे उप्त्रोधर रूप हवी दै। इ 1 ओर रविभिह येः बीच मे जिवनी घटी ह वे दिनी गतघटिका हषी । भोर यषटिशी छायाजः रष्ठिष्ो वदी लग्न दै । ॥ # अथवा खगोल के भवर धुशयष्टि कौ कर्पना न यरे केव चक्र फो ठ किसी आघार चे स्थिर करं उसके -मध्य य श्रुवाभिमुष्व फी याङ्देन। इसप्रकार षटगाङ मे फीरटाया जं चक्री परिधि भे पदे सदायाके व ठीक अधोगत चिर येः वीचमे नतवदिद्धा दैभी 1। ५७ ॥ ॐ महागान सगा नवि क बाया नमपुर कौ " वेपराला पँ एतप्रार करव, श सपय द । श्छ यं नर श्वीर ददिष दोनों योल दी दिपवरि दिताः है । कौमारम पन चया ते लिपय अ्योतिषिये) ने ठ य गव्य या सोपन क्यार ! इसद्िएु उठ यप्र धम र दृशा मे प्सश्च फल दोय शीर श्रप्र मोहे इसतिषु उसपी छाया पच्य नदेनि 8 पररि खट अरीतन दनि तैवेगके श्रदययुगर दै । शरीर पटिका्धोषा चहून मी सष त स्तम पमान गदा सत दैति + एदे सत घ्राठ पुरे ब ददरेक भी विते ६।निनण ष प फें सम्बध नदीई1 यन्त्राभ्यायः। * र्ठ नोट + ह यह नारीवलयृय भूनि मरं रतने से पलमायन्व के स्वर्ययौ प्रा हेव । पलमायन्व दमत शन के चिये बहुत उपयोगी ट इतलिर्‌ उसका सोपपतिर साषन यहा लित्राजात्रा ईं -- 0 कल्पना किया, श्ररउकण्=याम्ोत्तरमण्डल । गचनधिपुवदरन । ड, ट, घुरचिह । द धुषरषिदर । श्रषांरा के तुल्य त्रिग्याते (पनः दत्त प्या । °" समस्पान स्‌ पूर्य पू्ैयतघकमोनर्ृेत=गनदेम उहयनितिजधरावच 1 \ ५५ कतरश्‌ # शरद शतपतत्र्मःसूर्यगतडरटः य › दिम रितिनरेतापते पपात क्वा ईं 1 शठलिए मद्रः य? रिष्ट से स्मरपान तक & यनथा । 2 ह 'प्रदाशमोटि धौ धुवमोवदत मे धवते “ तिनतकृश्व वं कयं यह्‌ चर्पेनात्य हो । यदा पर णद? धवति दुग * द य याम्यो र *दन + धुत्त का नाडीद्ये परमावर ° गन > नतकलद्ै 1 द» दोयद्मामानदै ।र "इ प घर्ज्यादृत मे परितं नवरा ़ै । इसप्रकार कौटिक ॐे सपातव से उयन्न “ दे? खनेतका्तश्न शरीर ्द ९" श्रकङाक्ञनि दोनेरेण इय" यनद स्ररेतायश्न लपरम्नता तदे गोचौय त्रभे फे * चापनाये कोयदग्नयनन्या शोपमाहि त्रिन्पामक व धाया कोयत्त्रतर्गोहुना ए › इत तिदान ते-- & ४ स्पनतन््व्याद्डइ तरि + रि पिन्या-यालाधे म गविवामन ननञ्चल कौ सरे पित्तती र जो द्रहम्मा व्याप क्या मो; अरर्टन मे तरिव्यादन--अरटन > सपं मिरे सनगेणा परम्प नना कन्यसं न्स-श्य, ) स्ये गोलाध्याये मोद । हती दे वे भिद्द्रत मे उक्त दोनों वृतो र स्परीमिदु से धटोविभागस्प श्वथषा २ (घरय ) विभागरूप सतया की सपररेला होती रै \ उसका चाए रितिजछत मे धूम धपरेते शरीरं उरे समस्थान का ग्रन्तराशस्प श्य" युज होगा 1 अथवा उक्त म्‌ के ¦ कोणज्यका दोणलग्नगाहुकोटि ययाहता । पिज्याभक्ता पए चाय गरोगियल्ल भवेत्‌ ' ॥ श्रवसार-- ख्या नतन््वोग्या श्रत ति =मेया प्य्‌ फो । ऋग ज्याय अ्यादई याद इय „+ याद्‌ इभ्वय्याद्‌ न्यायं ~ उक्त बा्तना से निकी रीति) सम पापाण म इष्ट वयास ते दत्त वगाफर उत्तरो पूर्वापर श्रौ याम्पोनरतते शर एना । याम्यौत्तर~-रेखा को उत्तर की तरु यदाकर उपे देन्दर फल्पना करके रथानीव धरार ज्या वुल न्यासा से एक दसा दत बनाना भो परिते वृत्ते उततर वि पै स फ । ची इस रतत फो भी पूवो, तषा यम्पोत्तर-रेता से रहित कलना । श्तप्रकार दोनो दृतौ पौ याणे नदा एकं टौनायगी शरीर पूरपर रेखा समाना तर होगी ! इनके समानतर दोन दरतो क एदा भिदु मे जनिवाली षक सेला कली । चौर छि कृत मे सपहैमिदु फे दीनो त सपः परम्‌ पिनमान के शापे भे हुत्य घडी, शयना पण्यस्य विभाग करना । वे नतकाल के विग गि, धि दृत्तके केसे उसके हर शक विभ्य मे दोकर ननिवासौ स्प्य--रेखा तक ठेडा शमी 1“ धिदन-तेपर समी । उनके शरीर सपररेपक ष्र एक सपातमिदुमे के एृततके ेद्रत्करेष करनी । चीर ये रेता ददे ¶ृतवो निस निस सयान म वटे यहा पड़ यथवा धरटारूप प्रमाय ना जना + पद्मक जानने के लिरए्‌ दरक पदी श्रषवरा परण में परा अथवा पिनिट शी फलन कनी । चौर मदे वृत्त के परिधि से गहर शर रेवाया तथा धटे कृत्तो मानित कर्‌ देना धीर छम मदे वृतषीरेवार्ोफोदे फला! दि स्पानीप--धरषठारा स्पररेवा पोटि, त्रिमया उनः छेदन रा कर्य--रेसा धाठुमय चं ठे वतयावर उत्ते ब वृते चन्द्र र दग ते मनर णना देना कि निमे धार रपरा उत्तरदिड्‌ के उपर टीड़ लम्बस्य रहे । रमन फे चमर एत कै के रनक भो येद्नरेखा ह उती नो ' धरगरमिषम--धह ' ष्ट १ + श्त कद षी वयात पररिपि पै जहादर वहाते पशिदिमणी वरगेगथीर पूवक तरफ गम्य परल (ष्टी, पृष धरस्‌ ) जानना 1 यदय \९ चदा ्ोदवर खरे सूमरब्ट दे टपयोय देमक्ना र। रती के तिद जगपू--ययशाला पे सुखद रादि किय यव शशका सडह 2 हतश इन सक्तार। १ यन्व्राप्यायः। र्त्र द्ध! पलमायन्बकेशद काश्रानर्‌। 8 ए & | चन्या २८६ गोललाभ्याये श्रय घटिकामाद-- धदलरूपा घटिता घटिका ताप्रीतले पृुच्छद्रा । सुनिशनिमजनमित्या भगं निशं कीमानम्‌ ॥ ८ ॥ अत्र दशमः शुखस्य परै्ादि यद व्रलकषं केशि तुक्शूनयं दधेः चेतयेतदपे्षितम्‌ 1 इषटपरमाणकारसुपिरं पाव घरीसंज्मङ्ीकृतम्‌। छनिशनिमजनकषस्यया यदि पटूरत्रिशच्छताः नि पानीयपलानि लभ्यन्ते तदेकेन निमजनेन किमिति तरेण शिकम्‌ 1 इति घरयन्त्रम्‌ । प्रमा घटिता रविता! खु च निशाच दयुनिशम्‌ अहोरात्रः तसिमन्‌ यन्निमञजनं घटिकाया जकेनिमग्नसं तस्य या नितिः संए्यया मान तया ! ष्दशमिः- इति लक्लरय भरथः प्रहरः 1 दितीयस मवा खेच्छाषटितं घटीभ्रमामिः परनाधिते भूयः रैराशिक पिददवाहुखदूयट विपुल्रन्धं यत्‌ ॥ द्टदिनाधंयटीमिः सममयवापं निमञ्जति घटी सः पषटया शतैलखिभिवी व्रिहातिरष्वचरासखनाम्‌ ॥ इति ॥ भापाभाप्य 1 अपि पके आकारफा षट ताम षा घटिकयन््र यनात के धीष भ छेदं करना भौर उसको जले ठोद देना । दिन एव यै, दीच सं भिघनी धा चष जल भ दू उस सेख्याका भदोराय मे भाग दने से पक यार इूयने पा प सिद्ध ्ोगा। उपपति 1 यह्‌ घटीयन्प्र अद्रा में निवनी यार ज्म्य क्म सद्या चो भिरमर _ अनुगत करना.ष्वादिष १ चदि साटठयार द्भ्रैषो पष्क दूयते या प्रमाण षकप चदा देगा 1 आप यदि दिन रावम चप्वीत चार दे चो चद चक़ी" परुषदाद्ग्द्के दुषने षा काल दोणा 1 दमनरह्नर्‌ मदुष्न करिया-वदि मः यन्त्राध्य्यः| २८७ 4 हतोष्कबारमे क्या १ फठ रप्र को संख्या भे, ३६०० पानीय्‌ पल मिव्वे घटी के इूवने का समव हआ -+- म छदे ये छे घटिका म छोटे चड़ छेदे अनुसार जे डूबने की संख्याः कम ष्यादा दमी । इस घटिकायन्त्र का कालज्ञान फे लिप यदुत प्रचार ई ॥ ८॥ ध शद्भुमाह- समतलमस्तकपरििभरमसिद्धो दन्तिदन्तनः शङ्कः। तच्चायातः रोकं ज्ञानं दिण्देशकालानाम्‌ ॥ ६ ॥ स्म्‌ । इति श्ुयन्त्रम्‌। प्रमा। तलं च मस्तकं च तलमस्तके । समे तलमस्तके यस्य स चाही परिधिश्च । दन्ती हस्ती तस्य दन्त जः, भ्रमतिद्धः भमो रोहकाष्ठ घटितो यन्त्रत्िशेपः शखराद' इति हिन्दीभाषायां मतिदधम्‌। एवं विधः शद्‌ कुः स च मायो दाद्शाड्‌ लः क्रियते । शेपं रफुटम्‌ । न्मसिद्धः सममरूलाग्रपरिधिरतिषुयुरषारद्‌।रुमयः । रज्युव्रणराजीलान्दनरतथ। समत शङ्कुः! इति लल्नः। भापाभष्य। भिसका उपर ओर नीचे समधरातल हो रेखा खराद्‌ प्रर चडाहुभा हाथी के + यदा वासनामाःपर्मे जो त्राचाये न ‹ द्शमि श॒ल्वत्य पले --' इत्यादि । वित्र पराची षटीयतकमा सणएडन किया र पद स का कल्पित रै । दशभि शुल्वस्य पले पातर कलसा्भनिम पठितम्‌ ‡ इस्तार्प घ॒तन्याह समररठन् दलौच्ायम्‌ प मव्यशमाप्रुवयङ्ननलयातमपदरत्दैन्न ॥ चतुरहलया विद्ध मति परिमले जले नाघ्याध्र + अपति क ये रलीक ई । + शत्तेस्य दिगिमिव्िरिव पल्यत्‌ पृडद्रुलाच दियणायतास्यम्‌ । तदम्भसा षप प्रभं एत्र धगा्परमिव षटी रयात्‌ ॥ सयशषमाप्रतयनिर्भिदा या हेन शताश्न चतुरदुला स्याद्‌ ॥ तिद्ध तया पक्नमन पात्र धे कहिक्याम्डुना तव्‌ ॥ * 1 रम्य मोलाध्याये ` दठ का शद ह्ोतादै । यह शदडुदरादाष्युल वा इ्टक्गुख का समक्ष चाष | इणो दिक्साधन करके स्थापित करने स) इसकी छाया से दिका) देश जर कत फाक्षनष्ोताद्रै॥९॥ भय चक्रमाह- चरं चक्रांश परि श्लयभृद्धलादिकाधास्‌ । धात्री तरिम्‌ यधाराव्‌ कर्प्या माऽत्र सार्थ च ॥ १०॥ तन्मध्ये सूम कषप्ताकौमिरुलनेमिकं धार्यस्‌ । भूमेरनेतम।गास्तवराक्षच्छायया सुक्राः ॥ ११॥ त्साधीन्तश्व नता उन्नतलवसंरुणीडृतं ु्लय्‌ । दुदसोन्नतांशमक्गे नाच्यः स्थलः पैर प्रोक्ताः ॥ १२॥ थातुमयं दारुमयं वा समं चक कृता ततेम्यां शृद्लादिग- धारः शिथिलः कार्यैः! चक्रमध्ये सृष्मं सुपिर्माधारत सुपितेपरि गामिनी लम्बवदृष्यैरेा कायो । तन्मरस्यतोऽन्या तिर्यगा चा तिर्यगा चात्र † आच कमव से त नि चर ज्पर ल माव मोत ई। पर्द्‌ यी पतव रा घ्रा दृत्तपाति मं मोधे पती र इतति ददम तप फ़ शान दी नदा होता 1 यदि पूप्यम श्रु नार उपयोग रं लायाजाय तो शिक भीता पर । अढसिद्यात मै भी तिता ह मूतेदयद़लिषुल पुष्यो एादुराटृलोच्ाय । जयपुर की वेधशाला मे, पुराने शङ्यन्त्र का ष्फ परपरका यङा भारी चौतरा मृताह ! इसके मप्य मे शङ्के तिए गदा कना दै । इ्तपर जो दत्त पापाय वादे उदा नि शराय ३३ गन योर ९ इष ट! दृत कै चतुर्थो मे २४ माग द! रतिम र ९५८ २५ दिते ६२ 8िर स्ये हर णर्मे दश दय रिसते ह ' शरोर इभे मी हप तोन तीन विभाग ३ \ खरतिम विभाग मँ स्ता चौर षु पमान हति है । यय , महु पुराना । शस फे उपयोगमे प्राचीन श्राचायोने इलां शतक सिति ह 1 धार" ^. र किस्त यन्य का एषार भौर शङकस्थापन नहां एमा । शायद इसका उपयम च ९ म दोगा \ यदि यद्‌ सा धिक्ना क्रिया होता च स्यातररद कल्यनाक्े प्र कोटिज्याउत्तमन्या रादि सनदी क्षदोती । श्रौर श्नसे रयमरेता चादि गचित ४ देती । सपिद क्ट मे मूलग्रहण वे धरुङग मे की रगत चानादी दै सो मीक दूर्‌ द्ोभावी \ ४ मिदागव समच्डाया, कौयष्दाया, म्यण्याया,दस्दाया श इनक दोयासयेकी दलन ४१ माध्रपमण दी रीति दी श्रादोचगा शी इम यन से श्रनायास ज्ञात्‌ टरानानी! यन्त्राध्यायः। = २८ कार्यौ । तचक्रं परो भगणरोरयिताधारन्निभ इति नवति भागान्तरे तिर्ग्रेवा तत्परिधिपाते धात्री शितिः कख्या मथि न्तर उदरे नेमिषंपते सार्धं कल्प्यम्‌ । सुपिरे सूषा शलाका परषातम्या। सरा चाक्षन्ना । तचक्रमकौमियुसनेमिकं च यथा भति तथाधीरे.धायेम्‌ तथा धरतेऽस्य छायापरिधो यत्र लगति तदुज- चिहयोर्तेः येऽशस्ते खेरुबतांशाः । ये यायालार्षयोर्तरे ते नताशा जञेयाः । एवमत्र नतोन्नतांशक्नानमेव भवति । अ्रतोऽन्थै- धैविका चप्यानीताः। तद्यथा] तस्मिर्‌ दिने गणितेन मध्यंदिनो- न्नतांशाच्‌ दिना्मानं च ज्ञातासुपातः तः । यदि मध्यंदि- नोन्नतांरोदिना्भनाब्यो लभ्यन्ते तदेभिः किमित्येवं स्थला घटिकाः स्युः। । ~ ४ ~ ग्रना। एते श्छोकाः स्फुटाथीः] 'मध्यदिवसोच्ततगि्दिनार्धनाडीषदन्ति ठु- याये । ते मूखसतच्छया इष्टच्चायाप्तमा न यतः इत्यनेन घटीत्ताधनं षितं बाहस्फुट्तिदान्ते 1 . भापाभाष्य । किसी काष्ठ वा धातु का वृत्ताकार चकयन्त्र बनाकर उसकी परिधि तीनसौ लार रसि अदित करना । नौर दीटी जंजीर वा शरिसी ओर आधार से रसना । यत्‌ इस चक्रयन्त्र को किसी जेजीर मे छ्टका देना वादि या दौ स्मो के चिमे किसी निरामे पोकर खसा देना चाहिए, जिसे इष्टदिश्में घूम क] आधारस्ष अथीत्‌ जंजीर जो यन्त्र का श्रदेदाख्गा द उषसे वीन रायि अन्तरः अथौत्‌ यन्त्रगव दक्षिणोत्तर-रेखाेपात में भूमि कल्पना करनी 1 घौर द्‌ रादिकरे अन्तर पर अथौत्‌ उदधुरेवा जीर परिषि के संपावमे सम्य पञ्पना स्वा । किर चन्द्रम र सृष््म खटाङ़ा पोदेनी । वाद में त तरफ वप्रकार्‌ करना जिसँ इस दाला की छाया यन्तर ऊी परिधि मे पड { निस न्ड मे छाया पडे, उक आर क्िविजं ॐ वीचमे सूये फे वल्नताटा जीर सम्य २६० ~ गोलन्याये 1 ~ ५ 9 से न्तांश ददे दिनार्धं वो उत्रतांश से .गुणकर मध्या के नदांश फा शापः देनेसे स्थूल दिनफी ग्घ सिद्ध ददी ई । देसा जीर रोगोनि पदा दै । उययत्ति ६ + श्र चत्रयन्न से सूथैका नतां ओर उन्नतां देसे ज्ञात होता रै} एस यन्त्र ठे क्िसप्रकार वेष दता ! यद्‌ ऊपर टिखा दहै कष आचार्यो ने तरतं सिद्ध करके अनुपात से दिनकी गतड़ी भी सिद्ध की है । जसा, यदि मध्याहयम्बन्धि षक्षतोद म दिनाधैयदी भिलवी दै, चव इष्ट उन्नतांश मे क्या { इसमकार इट ऽत्र सशरम दिनकी गवघडी सिदध कोणी ( परन्तु यद्‌ सथू घड़ी क्योकि दिनैः दिनार्घोन्नंदा : : शष ; उन इसप्रकार जो इषटो्रतारा होगे खनी छाया वेषानीत इष्टकाखिक छायाके तुय न देगी ॥ १०-१२॥ अथ वेधेन म्हङ्ञानमाह-- # पेतर्षपष्यानितमवारणाना- , धृक नेमिगतं यया स्यात्‌ द्रेऽन्तरऽस्पेषु खेचरौ वा तथात्र यन्तं सुधिया प्रधार्म्‌ ॥ १३ ॥ नेमिस्थरथ्वाक्षगतं प्रपश्येत्‌ | सरे च धिष्ण्यस्य च योगतारम्‌। नेम्यह्योर्षयुजोस्ठ मध्ये यऽशाः स्थिता म्व तस्तः ॥ १४॥ प्रत्यक्स्थते मेऽथ पुरः स्थिते ते- - हीनो शवः स्यत्विचरस्य शक्रम्‌ ॥ तन्न यन्त्रस्याधो नेमां दष्ट इतोदधुनेम्या सरक्षाणां म भदितयं युगपननेमिगत्त यथा स्यात्तथा यन्त्रं स्थिरं इला तेः पिप्एयवोकतरंस्थानमरयेत्‌। ततोऽ टतो वाटं बालगि सयत्र सहुत पुराना दै । दसद नाम ध्रपमिदातरयँ मी चाया ट यह चकत" “~ ्ज्योगि यन्यराजके स्वस्य प्रा लेवाटेण ५ यन्त्रष्यायः। २६.१ रहं विष्येत्‌। रहः प्रायोक्षगतो दश्यते । चक्षमूलस्य अहस्य चान्तरं शरो रहः । अक्षमं नेम्यां यत्र लसन हर्यतं तत्स्यानमप्य- इयम्‌ । यय भग्रहाह्योमेष्ये येऽशासेमेष्वो युतः स्सरहो भवाति । यदा ग्रदा्श्चमस्थ नक्षत्रम्‌ । यदा पूर्वस्य नक्ष तदा भधबो दीनः स्फुटो भति । अथवास्पशरं नक्षत्रं रेदिरयाचं ततो दूरऽन्तर्‌ यदा प्रहस्तदा तावेवविद्धा प्रङ्दं ग्रहङ्नानम्‌। इति चक्रयन्त्रम्‌। पमा पत्र्ष॑ति मघापुप्यरेवतीराततारकाणामर्थादासां योगताराणां शरा- भवत्कान्तद्रत्तधरातल्ऽवस्थनत्तिथा वेधनं चक्रयन्वस्य कान्तित्रत्त धराततजलगततमिति ज्ञेयम्‌ | ्रस्प इपुयेस् तादशं यदम खेचरग्च तौ । भ्रत्र यथा यथा शरारपतता तथा तथ। सद्मताः इतोन्यथामवि स्थूलता । शेषं भाष्ये रुम्‌ 1 मापामप्य 1 मथा, पुष्य, रेवती ओर शतभिष शन नक्षत मे दो नक्त एक कालमे, भिस श्रकार वेध करने से यन््रकी नेमि म आद्वेसा यन्त्र ह्थिर करना । अथवा जो अत्पदयरवाछे भह ओर नक्घ्र ठौ । वे यन्त्रकी नेमिमे जिसप्रकार आवे वेला यन्म स्थिर करना । फिर यन्तर फी नेमिगतदष्टि से नक्षतरकाजो स्थाननेमिमे आवे वदा चि फरना । प्रह का वेधसे जो स्थान सिद्ध हो वद्या भी चि करना । इसभ्रकार प्रह ओर नक्ष फे विदित स्यानों मे जो अश्च दौ उनको नक्षत्र श्चवक में जवर प्रहे नक्षत्र पश्चिम हो त जोडने ओौर पूव दो तय घटाने ति ब्रह स्पष्ट रोता दै । यन्त्री जद! नेमि भ लगण्दो उ स्थान से दसि तक शर हता हे । सप्रकार चकयन्तर से वेषद्याया रह्‌ का क्ञान होता दै । सो वेव रके भरव्येक विषय की प्रतीति करनी चादिए ॥ १३।१४॥ अय चपि तुथगोलं वाह- दलीृतं चक्रुशन्ति चां _ कोदण्डखरडे खल्‌ तु्यगोलम्‌ ॥ १५ ॥ ५. गोलाभ्याये सय} रत्र यनु गोलो गोल एव । नावल त्तम्‌! तयोभैिकाक्ञाने गोलयुङ्कियि वासना सम्यग्वा लगे गोते भृते यथोक्तः खत ए घचिका ज्ञायन्त इ यत्त नादीवलयं चक्रं एत्वा य्वा प्रोत तत्‌ पद्गोद्कनाय् यत्त॒ चक्रं तददृद्एडलम्‌ । तत्र नतोन्नताशज्ञानमेव गोल अवति ददण्डले रितिजादपरि येभगरवि्वति तेव पि पितिनादधःकीलकच्याया लगतीत््ैः । ्हवेधेयददकेपषिप नेमिस्थं छता यन्त धृते तत्‌ करान्तिगृताकाशवस्यानाथेम } अत स्त्रि गोलयक्किखि वासना । इति चापतुयं। प्रसा], कोदण्डं घलुः \ शेषं रफुटम्‌ । चदुसरीययन्व्रयोः भ्रवोजननि न प्रतिपादितम्‌ 1 कितु तदुदेशमात्रम्‌ । तम्कभदतिकलतचतवति देगेन प्रयोजनं बोध्यम्‌ पिप्य ॥ वृत्तस आधा चाप ओर चापका अधा तुम यन्तर कहाजाता ट] यदा तक जो यन्न क ह उनका सष से बासनाभाप्य मे फिर स्थिति ओर उपयोगं लिसादै इसकी ज्यारया का फो पिप प्रयोजन न्ह दै1 १५॥ दमय फलकयन्त्रा्माद-- ददाण्टतेऽन्र स्पगकाल उङ्घः सुखेन नान्येयैतितं मयातः। सद्रेलयक्रेगणितस्य सारं स्पष्ट परवश्ये फलकास्ययन्त्रम्‌ ॥ १६ ॥ स्पष्टम्‌ \ > यन्त्राध्यायः। २६३ ग्रमा। श्रन्यराचार्यैः सुखेनात्र द्डण्डक्लीयोन्नतांशान्‌ बद्धा अंहाणां स्फु टकलो नोक्तः! तः सत्ती समीचीना गोखयुक्तिर्यत्र तादशस्य गखिः तस्य सर फलकाख्ययन्त्र पर्य | ¢ भाषाभाष्य | पुदोचर्यो ने सु से दक्मण्डर्गत उन्नतांर का वेध करके भरद का स्पष्टकाकं नदह सिद्ध किया । इप्तछिए हम उत्तम मो युक्ति का ओर गणित का सारभत फटकयन्व कहते है । अर्थात्‌ इत यन्त्रे हम सव नई युक्ति दिपख्िगे ॥ १६॥ इदानीमभीष्देवतानमस्कारपषकमाह-- नित्यं नाड्यतमोहरं ॒मनपासक्लासनं सप्रभं निष्क्रेशं समयाययोधनविधौ प्रोदवोधितञ्योतिपम्‌ । सेव्यं मणडलमध्यगं सुकृतिमियैन्तर सं वच्म्यहं नवेतदगुणमेव देवममलं श्रीमस्करं भास्करः ॥ १७॥ वच्मि कथयामि । किम्‌ । यन्त्रम्‌ । किं विरिष्टम्‌ । स्फुरमथ्य- मिचारि । कः । कतीह भास्करः । किं कठा ) नला प्रणिपत्य कम्‌ | भास्कर सूर्यम्‌ । किं विशिष्टम्‌ । मण्डलमध्यगं सू्मरूपावः स्थानम्‌ । पुनः $ विशिष्टमिति प्रतिविशेषणं संबध्यते । नित्यम्‌- विनारिनम्‌ । तथा नाञ्यतमोहरं शेत्यतमोहरम्‌ । तथा सुमनां कृमलार्दानाएसह्लासूनम्‌ । तथा सम्भे षदीधिकम्‌ । तया निष्क्रेशं निरयासम्‌ । क । समयाववोधनविभौ कालक्ञानविधाने । भोय धितज्योततिपसुक्ञासितताकम्‌ । यदेतत्ताकाणां तेजस्तदरव्ितेन सेजनितेेत्यथैः ! तथा सेव्यष्ुपास्यम्‌ । कैः । सुति पुख्यहद्धिः। ्येतान्येव विशेपपानि यन्त्रे व्याख्यायन्ते । किं विशिष्ट त्रम्‌। जाच्यतमोट्‌। नाव्यं मोद्य तदेव तमी हरतीति जाव्यत- २६४ गोलाध्याये मीदस्म्‌ } कदा) निल प्रत्यहम्‌ तथा सुमनसां बिदुपास॒ल्लासनम्‌ तथा सुप्रभं घायापहितम्‌ 1 तथा निष्के समयाववोधनविधौ' शत्र सुतेन कालक्नानं भवतीत्यर्थः । तथा प्रोदवोधितव्योर्तिष सुञ्ज्यसीकृतय्योतिः शाखम्‌ } तथा सुकृतिभिः इुगणकेः सेव्यम्‌ तथा मरुटलमध्यगम्‌। मण्डलं मध्यगं यस्येति मरुडलमध्यगमन्त हिखितवृत्तमित्यथेः । तथामलमिति । मभा आचर्येण फुं पर्तदयेऽपि भ्याख्यतिऽयं श्टोकः। भपाभष्य। दस दतनेफः पा मर दो रकारषद! एक सूर्यपक्षे दूमसा यन्य फे । गरम प दोनों पक्षमे जसाः-नित्य अविना अैरप्रसिद्िन, शोत्त जौर अक्चाननाशकर कसे फो भौर विद्रान्डयोविपिरयोः फो भानन्ददायक, शोमा ओर छायासहित, काट. कषान मे केदानाशर) प्रद नश्च ओर ग्योदिपदास्र फे अरफाशक, पुण्यवान्‌ ओर ्योवियो से सेधित्त, मण्डल मे सूल्मस्प ते घरमान शअरौर षततसदहित, निर्दृषय॑ भरीसूरेभगवान्‌ फो प्रणाम प्ररे) इन्दी उत लक्षणो ते सदिव फलकयन्य्र पो ( भार्छरावार्य } पदता ॥ १५ ॥ इदानीं यन्त्रलक्षणमाद्‌-- फतै्यं चतुप्छकं सुफलकं सादाङ्ेविस्तं ` विस्तारद्िगुणायतं स॒गणकेनायाममय्ये तथा । श्याधारः रलथगृद्लादिषटितः काय च रेखा तत- स्त्वाधारदवलम्बप््रसदशी सा लम्बखोय्यते ॥ १८॥ सम्ध नवत्य ६० दुलकविभञ्य मर्यङ्गलं तिर्यगत्तः पसाव । सूत्राणि तेत्रायनस्र"मरेखा जीवाभिधानाः सुप्रिया पिपेयाः ॥ १६ ॥ य॒न्त्रध्यायः। २६५. आधारतोऽधः सगुणा ३० इलेपु ज्यालम्बयोगे सुपिरं च सृष्मम्‌। इषरमाणा सुषिरे शलाका ्ष्यक्षसंज्ञ सलु सा प्रकर्या ॥ २०॥ पष्वज्गलव्यासमतर्च रन्ध्रात्‌ छता सुदत्तं परो तदङ्भयम्‌ । पवा घनां भगणांश ३६० कैश्च परत्य॑शकं चष्वुपलैश्च दिग्मिः॥ २१॥ श्रे सरन्धा तसुपद्िकेका : ` पषठज्ुला दीर्ैतया तयाङू्ा । स्मादौ धातुमयं श्रीपर्यादिदास्मयं वा फलकं चतुव श्लक्ष्णं सम कतैव्यम्‌ } तच्च नवत्यङ्लविस्तारं दिगुणविस्तारेवयम्‌ । तत्समीपे दैर्ध्यमध्ये. तस्याधारः शिथिलः शृद्वलादिः कार्यः। श्ाधारे धतं यन्त्रं यथा लम्बमानं स्यात्तथा धते एलक धार दथः स॒त्रमवलम्बरेा कार्या । सा च स्वक्ञा। तं लम्बं नधति- भागं कृत्वा भागे भागे तियग्रेखा दीघा काया । तियक्तवं तु लम्बभवान्मत्स्यात््‌ । सा रेखा ज्यासंन्ना ज्ञेया । यधारदधसिश- दङ्गला्तेरे या ज्या तस्या लम्बस्य च संपाते सुषिरम्‌ । तत्रे्मर- माणा शलाका प्या । सा्षसंजञा । तस्मा्रन्ाद्‌ त्रंशदङ्गलेन कृषटकेन इृत्तरेखा कायां । सा षष्टि ६० धविकामिभगणाशके प्डरनिसंख्यैः २६० प्रत्यंशं दशभिर्दशभिः पानीयपलेाह्ूवा । अथ ताम्रादिमयी वंशशलाकामयी वा पटिका पङ्गला ६० २६६ ` गोलाध्याये दीैतया तव फलकाङलेस्तथेवाद्विता कार्या । तापष्विकाधीहल. विस्तृता। एकस्मिनग्रहलविस्तृता खगएकार कायौ तत्रविस्ताए म्य चि काम्‌ । अप्रोतायाः पद्िकाया लम्बोपरि भरताया एर पाश्वं यथा लम्बं न जहाति तथा सर्धा कारयत्यथैः । भापाभाप्य 1 अव फलकयन्त्र फा रक्ण कते दैः--वुद्धिमान्‌ ज्योतिषी को+ फलकयन्तर नोकोर ६० अदुर चौडा ओर चोड़ाई से दूना रम्बा १८० "अदूर बनाना च दिए । जीर उमा के वीच भे ठीरी जंजीर आदि कोई आधार करपना करना जिसमे यन्त्रख्ट्का रहे ओर शटदिदा मे धूम समै । ओर माधार सए छम्ब-सूधर फी भावि रेषा करनी, इनो ठम्परेखा कहते ह 1 एत टम्बको अदु ये तुरस्य ६० विभाग फरो प्रतिभषटनो मे सूर्म रेखा करनी) एन रेखाओं षो ज्यारूप समना चादिषएट । आधारे ३०-अषटक पर जदा उम्र ओर ज्या फा योग दो, यष पर एक सद्म द्र षरे उसमे एक श्रमण स फीट छोददेना 1 दसस नाम जश्न फल्पना करना चाद्धिष ! फिर शसषिद्र पो वेन्द्र मान फर) तीस अष्ठ कैः व्यासा से ए त्त करना । दसी परिभि फो साद दी तीन सौ साठ अदा ओर प्रवि श्यो को दया पानीय पलों से अटित करना । ५1 एक छोटी प्री, साठ अड म्यी, उक्त विधि प अनुमार अष्टि फणे एः दर छेद फरके उक्त कर मे पो देना पराह । र सषखा पि वासनाभाप्य में निपाद, वहु पटी अधा अदल पीदी एकर पीर दूरी परयः अभर चीदी कसना भिस पुद्ददी फे खमन ्ो। तरफ छेद एरय अष्छमे पेमा पोना चादिष्ट जिसमे उछ लम्बरेम्रा परप ठेजनि पर) मणा णकः भाग टकः खम्पररेग्या पर दप ॥ १८-२१॥ इदानीं यन्च्रोपकरणमाद-- यत्वणडः सटूलचः पलां (१६) तल्नेकुदतस्यायरयिद्धिनीद ॥ २२ ॥ य्खग्टकोत्यं चरा पानीयपलातमक तस्येकोनर्विंशति १ यन्त्राध्यायः। २६७ भागोऽत्र चर्या क्ञेया ! तानि चस्वरुडानि दिद्नागक्ष्य॑श णे १०।८ । ३ । विनि पलप्रभाः स्युश्चस्वरएडकानीति । तानि यथा साधचतुरङले ४। ३० पलभादेशे ०५।३६। १५। श्त्रोपपत्तिः। खण्डैश्वप्साधनेकथितेव । तचरं रूपतश्च उ्यारूपमेवागच्यति। तच पानीयपलात्मकम्‌ । यतस्ततपद्गणितभ- स्वात्मकं स्यात्‌ । ततोऽनुपातः। यदि त्रिज्याग्यासाषं एतावती च्रज्या तदा तिशद्यासाय कियतीति 1 चत्र त्रंशचरज्याया यणकसिज्या हरः । अतः पटमि्िशता च प्रिज्यापवर्तने कृते नात एकोनविंशतिदरः १६1 रूपं ! गुणः} फलमत्र यन्त्रे चर ऽ्योपपननम्‌ । भापामार्प्य | ` जेः चरखण्डें स पलादि सूक चर सिद्ध हो उसमे १६. का भगा देने से फल भरञ्याके तुल्य दौवा है । उपपत्ति 1 अव यन्या स्वरूप वणन करके) उससे वेध' करने के सदहायक्र चर आदि का साधन दिग्बडति दँ चर के साथन मे प्रथम अनुपात यहद) ठ्च्या ^ अन्या: मेपादिक्राभ्या + अथवा; ध १२ पमा 2, मेादिक्ताज्या , फठ कुज्या दईं । फिर अनुपात किया, य॒ कृज्या नरि; फक चरज्या इड । इसका चाप चर कलात्मक् ह्भा। यह्‌ बिधि दै । परन्तु आचा ने गणिवा्याय म एक, दो) पीन ाशिरयो के स~ क्म चर साधन के ल्यि जो श्रकार ङिलिा दै, वदी यदामी चर साधनमें श्क्विदे। जिस स्थान मे एक अङ्गुल की पल भाद, वा १० ८ ३ पठपत्मक चर खण्ड दते टे इन तीनो खण्डा फो पठमासे गुणने से सदम चर पण्ड गि) > २६८ गोलाभ्यागे जिस स्थान फी पटभा ८ अंगुखसे घड़ी नदी है । अव ये पलसक चरछयः गुने से ससुरूप षटगि } यष्ट ३४६८ तरिज्या म सिद्ध देते । पर्छ फरक्यन्त फे छि ६० अद्ुल भिर्या म परिणामन फरना चादिये । ३४६८ : १०३९ ६६१ : ; ३० अयुः = रयन मै फ़ राशि सम्बन्वि चर्‌ होगा ! परन्तु, उक्तश्प मे, १० को ६ >८ ३०१८० स गुण फर ३४३८ के मागमे) चरिज्या का अप्वतेन देनेसे हर स्थनमं १६ हय सौर गुणक स्थान भँ शूप १ हुजा । ईसलिये व्यत्वण्डकै, स्थृठ चर पठाधम्‌-' प्‌ अकार उपयन्न हुभा १ २२॥ इदानीं यटिसाधनमाद-- वेदा ९ भवाः ११ रौकलुवो १७ धरतिश्च १८ . विश्वे १३ च वाणाः पलकणैनिघ्ाः। अकोटृताः स्युः करमशः स्वदेशे राश्यलभ्यानि टि खरडकानि ॥ २३ ॥ तैः क्रान्तिपाताव्यखे्चनन्या पष्टयुदधताक्ष्रवणेन यङ्क । दिगप्री छृताप्ा भवतीह यष्टिः सा पटिकायां सुपिगरखदेया ॥ २९ ॥ 9} ६६१११७1 ५८} ४६1 ५ एतानि खरडकानि 1 देशे पलकर्णुणानि दादराम्रानि स्वदेशो भवन्ति । पद शभिः पलदशभिभीनैरकं भ्यते ! पथं तेः खण्डकः सावना" ' शाकोदञ्चजनज्या साध्या । पा पष्िमक्रा पलकर्णयुता ततो दशयणा चतुरभक्राङ्लासिका यष्टिमवति! सा यष्टिपष्िकायो स्पिशदेया। यष्टिमितान्यङ्कुलानि पाट्काया रन्प्रादार्भ्य गणायत्वात्र वि कायामत्यवः | ५ यन्त्राध्यायः। २६६& विक यवरोपपत्तः। चत्र ुपिरोपरि या च्या रेता सा मष्यतेति श्ातम्या । इह्‌ किल इडणडलाकारे धरते यन्त्रे कीलच्छाया थत्र परिष लगति तन्मध्येवयेोर्तरे य उननतभागास्तेषा स्योनः तञ्या । मष्येसायाययोमये यवन्त्यङ्गलानि तवन्तय्गुलानि नतव्येत्यथ सेवके शुः । स ए पलकणडुणो दादशहत इष्टहतिः स्यात्‌। सा त्रिज्यागुणा ज्यया भक्रेष्न्त्यफा स्यात्‌ । अध त्रिज्योत्तर गोले चज्यया युता दक्षिणे हीना सलयन्त्या स्यात्‌ । भ्न्त्याया इष्टन्त्यकोनाया यच्छेषं सा नतकालस्योच्छम- ज्या स्यात्‌ । अतरतप्या उकत्मचापे ते नतकालो ज्ञायत इति किल गोले काल्नानवासना । इदं लीक यन्त्रादेषोपतंह यष्टिः छता । तत्र तावद्राश्यं सने दम्या २४१८ रशौ २३६६। सां रशौ २२६२ राशिद्धये ३२१८ । सा्शशिदये २१६१ राशित्रथे ११४१ । यदा किल दादशाङ्गुलशङ्कखिज्यया युरयत आभि्युञ्याभिः पृथ पृथग्बिमज्यन्ते तावत्‌ सर्वत्र दादशाङ्गु लानि लभ्यन्ते । रधो वेदा इत्यादीनि व्यङ्लानि । उपरितनान्‌ „ दादशपरित्यज्येपामेवान्योऽहुपातः । एतान्येव स्वदेशे पलकर्णः गुणानि ददशहतानि पथदश्चमागलभ्यानि खणडकानि कलि तानि । तैः खण्डकः सायनांशार्कस्य सुजज्या गपङकुलालि- का भवति 1 अतः पुता । इयमक्षकरणैऽतो योञ्या । यतो य उपरित्क्ना दादश ते यावदच्कणेन य॒रयन्ते दादशमिर्पिमः व्यन्ते तावदक्तकरणं एव लभ्यते । एवै दादशा्ुलस्यशहोरिि- न्त्या जाता । इयं शूली करौपसंहारय त्रंशदङ्गलस्य शङ्गोः ३०० गौलाध्यये परिणामिता तवाहुपातः। यदि दादशा्ुलस्येय तदा, रिष [१3 दङकुलस्यकेति | शत्र गुणकमभानको तरिभिरपवत्यै गुणकस्यने दश ९० भागहर चारः ४ कृताः। एवमहपातेन व्रिशदङल शङ्खारिधन्सया यधज्ञा भवतीत्यथैः । यदि रिर्य मितेधन्त्या तदेष्शद्चः- कियतीति । एवमिषटशङ् या गुण्य शिराता मायः \ फलमिषठनत्येति स्थितम्‌ । तदर्थं सायः प छ्िकाया दत्ता तदग्रे विहं च इतम्‌ । भापाभाप्य । ४1११1 १७1 ९८ १३।५द्‌न ण्ट फो पलकर्ण से गुण कर पारद फा भागदेने ते) सदेम खण्ड देति ह । ये सण्ड पन्द्रह पन्द्रह अय सम्यन्पि हवि ४ । जपत्‌ सूय के भुजांश दवे 1 श्न खण्ड से सायन सूयै षौ भुत्न्या सिद्ध फर, साठ फा भाग देना 1 फिर फलरो पलक मे जोदकर ओर दशते शुणकर चार षा माग देना } फलं जशुास्मक यष्टि होगी । इव गि फो फट यन््रके वीच चेदसि दप्न करना । अपोत्‌ पीच के छेद से ग्ट फे तुर श्ट यट गिन र उसके अगो चि करना चादिये । उपपत्ति । ध यष्टि सथन पय उपपत्ति इस भ्रकार द :-फडकयन्म को दृष्मण्ठटाका र्र्‌ वेध करने पर यन्रगुच कीटकी छाया परिधि छेः निस स्थानम खषा च्च मध्दैरपा वक मरह येः उघ्नवांय ते द । असा) नीचे ठिपि व सवेन भद्‌ मध्येस्ा द) अग यष्टि द| अम वन्पना भिया मि फोट की छाया शृ सिपि ष्टः चिद्धपर छमी, व्यध्यः पः सूय या छर्वाग देगा । उन्दी । ज्या दु प्क) दोना ६। यद श्टय्कष, श्म से उन्नवक्रान खयन केष भनुपात क्रियाः ॥ ९२२२: ददा ददति. द भे , दमय प्रिव्यामि गृ + शुग्पःकाभाग दूने मे द्रन्त्या दुः = यन्तराध्यायः। ३०१ - पक शं क्ष न्द्शं,; पः रन्त्या क >५ द्‌ रो वरि | १९ # श्द्न्यु - यह्‌ त्रिज्या व्यासाय भें इष्टन्त्या सिद्ध हदे । परु यदां वीस ३० अङ्गलकी शः त्रिज्या सानरर दत्त रियागया दै, दस्य इस इषटन्त्या का उसे परिणामं फे लिये अनुपात कियाः- इं :-प कद्‌ ननि, २० = पक 2९३ शे०८५०८३० ४ १२९दु . श्व्न्व्यु>री अच यदा पर यद्‌ जानना चादिये कि निरकषदेश मे पठमा शून्य होने से" प~ छक दयदद्ाहुल ष्टी शेता दै । इसव्यि त्रिज्या भौर दाद्दके गुणन मे निज रादि सम्बन्धि दुज्याओं कामागदेनेसे फठ सरवन दद्रा भद्दी सतार अवर,१्‌ क>९द वो>९०>८२० = १ ००५००६१० इसमे (व २१२ है) १२न्५ु इनं प्न्य ॥ 1 १२ भुर सवैर उपरन् ते ह ! इनको छोडकर ग्यद्रुला द ् त्म फलका परदुण क्षिया, ४ । १५। ३२ ¡ ५० । ६३ । ६८ इनका शनन्तर) ४।११।१७।१८।१३।५ हभ । यह्‌ फल ग्यदूखात्मर इसटिये साठ का भाग देकर अद्गुलात्मक कर चयि । ये निरष् भें रादय्धं १५ अद्य सम्बन्धि -युभ्या खण्ड रोते र ॥ पदे अलनुपात के स्वरूप भे -२^ मेप रह दै । उसतते फिर अनुपात करियाः ष्य : ० 2; परक : द्रा द्राजा अर्पान्‌ दवाद्दापटकर्णदरेदा मे यदि ४... इत्यारि खण्ड मिर्ते द चथ इ्टपरकर्ण इप्‌ १९४... रा =स्वदेशौय चुञ्यापरणद वटक््णनित्रा जर्ोद्धताः € 9 त सयु, कमदा; रदे । ? यह्‌ उपप हा 1 अप्र श्न गण्डो पर से सायन सू की मजज्या सिद्ध करने मे ‹ सयमितेशदापरम्‌-› के रथान न १ अया का भ र्‌ थि मयेट भागदेना चाहिये, क्योकि श्यग्यासण्ड ९१ सम्बन्थि सिद भ्थि गमे अय पके सो द्वाद उन्पिशो चेष दिया वा उतरा मौ स्वयीय पनं . भर्काति करना पादिये 1 उमे लिय अनुपानः देशम क्या यो अनुपात फरनेसे, ३०२्‌ गोलाध्याये द द्वा द्वा ड पक = इमम । इस ‹हपक्‌) को २००८३१क्‌} शस पू सनित फल भ जोढने से हम हाद ३००८द्‌पक-द्ा> श्प. २० ?८ दप क~-द्‌प कर कदर अशिक द्वानद्ा द्रा अपवन दने स दा १ षक्‌ यदा षर 1 < इष कषा स्वेदय फठ समदना नाहि इसस्थि१० ( फ + ह पक) यष्टि ३० ट सद्वलशद् फौ शइन्त्या । यो 'दिण्वनी एृताप्ना भयतीद यटि } › यद उपपन्न हुजा धरिस्या मै चरज्या फो उत्तर गोतम जोढने ओर द्कतिण गोट म घटाने प सन्या होती है } अन्त्या में इस साधित श्ष्टन्त्या को पटादेने से नवयाल फी उस ज्या होती हे । चसक उटममचाप नतकाल होवा है । हत पकार फन यन्द्रसे कार्ता दोवद्वि।॥ २३। २४५ फलक्यद्) यन्त्राध्यायः। ३०३ इदानीं यछ्ियोजनमाह-- धार्यं तथा फलकयन््रमिदं ययैव न तताश्वयोर्लगति तुस्यमिनस्य तेजः। च्यायाक्तजा स्पृशति तत्परो यमेशं त्रांशके मतिमता तरणिः प्रकलस्यः ॥ २५ ॥ श्रक्तप्रोतां रविलवगतां पद्विकां न्यस्य तस्मा- यटरगराटुपरि फलकेऽधश्च गोलक्रमेण । यतदियश्चष्दलगुणस्तत्र या ज्या तयात्र चिन्न त्ते तलगघटिकाः स्युमैता लम्बकान्ताः॥ २६॥ तथन्त्रमाधरेऽवलम्बमानं तया धार्यं यथा यन्त्रोभयपाश्मैयो- स्तुस्यकालमेवार्कतेजो लगति । व्रकाभिसुखनेमिकं दड्मणडला- कारमित्यर्थः। तथा धते सुपिरे प्रोतस्याक्तस्य दाया पृत्तप्ि यमिनो लगति तत्रांसऽकरः कस्यः । अयाचतभोतेव पष्िका गविचिहे स्थाप्या । तया धृतायां पद्िकायां यतूर्व छते यष्टि- चिहे तरमाटुपत्तगोले । दकषिणगोलेत॒ तदथश्रज्या मिता- नयङ्कलानि फलके गणयित्वा तत्र विह कायैम्‌ । विद्स्थाने या ज्यारेखा सा पृते यत्र लग्ना तस्मादधोटतते लम्योप्रावपेर्याव- त्यो घटिकास्तावत्यप्ततकाले नता जेयाः । तःविविद्धं यदि " रेखयोरमष्ये स्थितं तदा तदटु्ारिणीं तत्रान्यां रतां प्रकल््य नाद्यो जेयाः} अघ्रोपपत्तिः। अ्रोत्तणोलते सुपितदुपरि दननिणे तदधश्च ज्यामितान्यङ्कलानि द्वा तदग विहं कार्यम्‌ । तदन्त्यात्रं तेयम्‌ । एं इृत्तस्याप व्यासा चण्व्यया ुतोनं इते मवति । नः ३०४ 8 गौलध्ययि सान्त्या। रथृत्तपिौ यत्र्या लाना तम्पध्यतवयोप्तां किलं शङ्क । चायोपरि प्िका्या न्यस्तायां यत्र यषटिचिह तन्पष्य्ख योरन्तरमिन्त्या } यदि न्िज्यप्रे शङ्तुल्यो िपरकपस्तद्‌ | यण्टवप्रे कियानिः्येवं तरेसशिकं कृतं भवति । सा द्युदलेऽन्तया्ा शोध्या । अन्त्यं तु चरज्यया मध्यज्याया उत्तरगोल उपरि दक्षिणेऽथ वतेते ! अतो यष्ययग्रादुपयेधश्चर्डया दत्ता । तदग्र या ज्यरिला तयाबच्छिेऽगोगृ्तखण्डे वाणरूपमन्त्याया च्रे भवति । अतस्तदुक्रमज्यायाशाप नतटिका भषन्ति । तस्या उयरिखायाः सकाशाम्पेएवावयि नतग्रणिका इते विगणम्य आद्य इत्यथैः । भाषामाप्य ! इस फलक यन्य फो इसप्रकार रखना चा्टियि जिसमे ठ यन्म्रक शे तरफ समानकाले सूर्यैकातेज कै 1 इस स्थिति मे यन्बमध्य-रौलकी टाया चदा गृत्तपरिधि मे खै चदा सूयं ययना करना चाद्ये 1 फिर फीट मे पोषे र ण्ट यो स्मि स्थिरकसे प्र पटिका चिद जो पै किया गयाद उ उत्त गों ऊपर ओर द्तिण गोरे नीचे, चर्म्या कै तुल्य भद्रु फर गिनेकर चिव फरना 1 चिदहुपरर की ज्यारेगवा जहां ए्त्तर्मे र्गी वदा 4 लम्यरेग््रातकं जिवनी पडी हो, वे उस समय की मतथयिका दवी ई । एपपत्ति 1 उत्तर गोन यन्यणद्र ते ऊपर दकतिण मोल नँ नीद चरण्वाद्नलका दृष्न १५ के उपे थग चिद्व करना वह जन्या फा चत्रद्ठोगा । दसम्यार्‌ पत्त ष्वला व्याप मोचय चर्या ते युक्तं आर पियुक्त होता दै इसी कागण अन्त्या होमी 1 जीर छत्तपरिषि म जदं छाया समी है रमन्ता खीर पचम क अन्तर्‌ सशङ्क दाणः! छायायेः उपर पट्रीलेजनिमे निस हयनषर मि चिद पेया. उसका सीर मभ्येग्या पा अन्वर दन्त्या दगी | दष धियिनिम ४ पव सदि भिन्याप्र मे शद्वतूल्य अन्वय प्रासहा सो यद्धिदे चगरमें वा यह्‌ अनुपात रपद देत दै! . यन्त्राप्यायः। २०५ भकर~=त्रिञ्रा। जगन्यषटि । कष~इष्टशाङ्क । मच ~इ^्टान्त्या तनि य षः इअ इष्टान्त्या के! अन्त्या मं घटा देने से उत्तमज्यारूप अन्त्या केष यचैगा उल्कां चाप करने से नत्‌ घटिका हयगी ॥२६॥ { एवं ्यादरशनाकाल्नानुक्छेदानीमेतावत्यभीषे काले नते क छाया लगिष्यतीत्येतदर्थमाह-- लम्बदिया विनतघिकास्तज्ज्यकातश्चए्या ग्यप्ता देया भवति च तथा यापरा तत्र मेव । धार्या पद्व स्पृशति हि यथा तज्ज्यकां य्टिचिह्व प्रस्थाने निपतति तदाक्तस्य सूनं प्रभस्य ॥ २७॥ श्रपेस्तनात्लम्बृत्तसंपातादर्ध्वं इत्ते नतवणकिा गरयाः। तदग्रे या ज्यरिखा तस्या चपर उत्तरगो ले दक्षिणे हु तदुप्फिलके चर्यामितान्यजुलानि गणयिलात्रे चद्व कायैम्‌) तच या ज्या रेवा तस्यां रेखायां पटस्थितयष्टिविह् यथा लगति तथाक्त- भोतेव सा पट धाया पटरीस्थाने तस्मिर्‌ कालेऽक्तप्य चाया पति- ष्यतीति स्यम्‌ । व्त्रीपात्तिः कथितरकासेपरीत्येन 1 यदस्य यन्त्रस्य नक्त्य- ङुलविस्तारस्तद्विगणं दव्यसङ्ग तत्सवदेशाभिमायेए । ववा याव- देव सदेश उपयोगि तदेव इद्धिमता कार्यम्‌ । तयया । एत्त- मध्यल्पाुपरि पसमचण्यामितरेलाणयसाटत्रिशच्‌ । एं पटच- सास्सि ४६ दङ्गलानि विस्तरे । परमयषटिमितान्यङ्ुलानि दिय णानि पटपतिरदव्ये । एतावता ऊएतैत्रपर्यन्तं यात्व्‌ कालत्ताने स्यात्‌ † इति फलकयन्चम्‌ । र ३०६ गोलाध्याये भापाभप्य) नीचे तन्मेर्ला श्वै(र दृत्तसम्पाव क्के उपर धृत्त मे नतधटिकाध की गणना करनी चनौर नतघटिकार्ो के अम्रगत उ्यायेला से नीचे उत्तरगोल म! ऊपर दक्तिण गोल भे) फलक चर्या की गणना करके उने अगे विह करना । द्यौर्वा जे अया रेया देप उस परपद्रीगत यष्िविष्ठ जिस परार श्यति दी प्रकार यन्त्र फल भे योह इह प्री षठो स्थिर करना । उव उस का," द्धी क, दाया वरय पट्ीमे पैनी ॥२७॥ त्म्‌ य्टयन्त्रमाह-- निज्पविप्कम्मर्त कृता दिगङ्ितं तवर! | दलाग्रं प्राक्‌ पश्चदलुव्यागृते च तन्मध्ये ॥ २२ ॥ तलरिभि पष्क यिर्नषटतिस्ततः केन्दरे। तिज्या्ुला निधया य्चरा्रानतः यावत्‌ ॥ ९६ ॥ तावत्या मोव्यौ यदितीय्ते धुमतरेतत्र । दिनगतन्तेषा नाव्य: प्राट्‌ पर्चतस्ः त्रमेगैवम्‌ ॥ ३०॥ समायां भूमौ त्रिव्यामित्कुलेन कटेन दत्ते दिगर्ित च कृत्वा तत्र प्राङ्‌ पञ्चादप्रा गोलवशादुत्तए्‌ दक्षिणा वा ल्याधिवदेष थग्रा्यो्दध सूत्रसुदयास्तसूत्रषचयते । यय तस्येव पृतस्य म युज्यामितेन कवैदेनान्यदृतं कृता ना्चपष्ययाङ्कनीयम्‌ 1 तति ज्यामिताङलाया शज्चयेलं केन्दरलग्नं कृलाग्रमकामिषुषं तथा घा यथा यधिर्म्टच्याया स्यात्‌ 1 ततःरस्या दिणि तरिज्यवत्तेयद ब्रव तस्य यषटयरघ्य च मव्यगञ्रलाकयामिला वा शाल दुव्यागर्ते जीवावद्धावौ । न व्यार्भवत्‌ 1 ततः शलाकाग्रयाम्‌ः ५1 लुपि यावत्ये घटिकासताव्यग्तदा द्विगता तयाः) प्रपा यन्वाष्यायः। ३०७ माग्ा्यछयघरयो्मभ्ये शलाकया दिनशेषा जञेयाः । दिनशेषोनं दिनमानं दिनगतनाब्यो भवन्ति । यतस्तदैक्यं दिनमानम्‌। अव्रोपपततर्गोलयक्रयैव । यषटिचिज्या । यद्धि वृत्तं लिसितं तच्छितिजम्‌। तत्र प्रेतः पथिमतय्चाग्रा । अ्रग्रा्रयोरुपरिगता `रेवोदयारतसू्रय्‌ । जग्रा उदितो पवि्यषाययाहोगत्रश्तगत्यो- परि गच्छति तथा तथा केन्र न्विशितमूलाया यसे भाम्यमाणो यष्टिनैटययुतिःस्यात्‌।यतो यधप रविः। चग्राग्रादर् यावदग्रे यावत्यो घटिकास्तावत्यो दिनगता भवनि 1 तन्राकशे चन्या इत्ते लेषितं नायाति । यतोऽग्राग्यश्वग्रयोल्तःं शलाकया मिला गृहीतम्‌ । ततो भुवि सिखिते चुज्यश्ते तया शलाकया ज्यारू- पया धनुषि घिकाज्ञानं युङ्गिुक्गय्‌ । भापानाप्य | तरिव्या ज्यासारथं से एक वृत्त बनाकर उसक्रो पूवोपर श्रौर याम्योत्तर रेखा से द्धि फरना। ध्यौर पू, पचिम में श्चप्राका दान करम उनके श्रप्रमे सूत्र यांधना व उदयास्त सूत्र होता है । श्रौर इत्तमध्य में एर धुज्यः व्वासार्थं से धत्त घनाकर उस्ने साठ घडी से श््भिव करना 1 फिर त्रिज्या तुल्य यष्टि फो यत्त पेन्द्र मं स्थापित कर) यष्टि के श्यमर को सूर्ये के सम्मुख इस प्रषार एरय पितम यी की द्याया का भाय दवे) इख स्थिति माके प्रसि यष्टि वेः अम त्क किसी वस्तु से "माप र उतक्नो युज्या में पूर्णज्या के सदर 1 रखना 1 पूज्या के चापरम जितनी घडो दवे दिनी मठ घडी पू कपाल भे श्चौर दिन शेष घडी परिचिम कपाले दोदरी हं ¦ छपपत्ति । यषा पर जो भिज्याघरच शिया गवा है वद्‌ क्तिपरिजरच है) यष्टि त्रिज्या " कुल्य ह । अमम में सूयं उदित दोकर थशेरात्रमे भया करवा [4 1 उ सरमय केन्द्र यष्टि स्वपर उस्रको सू फे सम्मुख करने पर यष्टि दी द्वाया फ ३०८ मोलाध्याये अमाव होता दे 1 क्ये यष्टिके चम म सूप रता । श्प्राम से च्रहयेरात् तमत सुप्र तक जो घड़ी द्यवी दे चद्‌ दिनकर गव घड़ी होती दै । माका मै चुज्यादृत्त नदीं दि सकते इस कारण भूमिमे लिख कर घटिकारो का ज्ञान किया गया ह] यदि "एक दिनि म युज्या स्थिर" कपना कीनाय तो दइ ' प्रिय स काल ज्ञान होमा ॥ ८। ३०.॥ केत्र। यन्त्राध्याय्‌ः। ३०६ अथान्यदाह्‌- य्वम्राछ्लम्बो ना ज्ञेया रप्ञ्या नृङेन्दरयोम्ये । नष्टयुतेयषटे्मादधो यावार्‌ लम्बस्तावांस्तस्मिर्‌ काले शड़ः। शङ्केन्द्रयोमष्ये दृग्ज्या ज्ञेया । शह्पराच्यपरयोरन्तरं वाहुः । प्रागपराश्लानरान्तरं बाहूरिति वदयति । भापामाष्य 1 यष्टिफेञखप्रसेजो लम्ब्रहोगा बद्‌ उस कालमे शङ दोगा । शंकृमत श्चौर केन्द्रक धीचमे दगया चौर शङ पूर्वापर सत्र फा अन्तर भज देताहै। श्य प्रकार क्त्र स्थित्ति.दोती है । कवलादम्ज्ञानं सत्यत्तभामाह- उदयेऽस्ते यषवग्रपराच्यपरामध्यमग्ा स्यात्‌ ॥ ३१ ॥ शद्भदयास्तस्च्रान्तरमकुण नरद्टत पलभा । उदयकाल्ेऽस्तकाले वा यटि्ष्युतिर्भियमाणा सकलेव भूल- र्ना स्यात्‌ । एव यच्म्रप्राच्यपस्योरन्त नज्या ज्याधवत्‌ स्थितम्‌ | साम्रा ज्ञेया । ततः प्राग्यदुदयास्तसत्रामषटकासे शड्शं शाद्वुदयास्तसत्रयारन्तः दादश्षगुण शह्ना भङ्ग पलमा स्यात्‌| अत्रोपपत्तिस्ैशशकेन 1 तयथा । यद्यस्य शड्ः शङ्कद यास्त- सूत्रयोरन्तरं शङ्तसं ्जस्तदा दादशाङ्गलस्य शङ्कोः क इति। । फलं विपुव्रती भवति । अपाभाप्य। ष खद्यकाल चा यस्ताल से यष्टि के च्प्र चौर प्राच्यपरमुन ऊ धन्यर मे छमा हती षै) शट शङ खरौर व्यास सन के यन्तर फ़ो यार चे युर शंकु का भाग देने स पलमा दती द) उपपत्ति ! द शफ घर उदास्त सत्र का न्तर शंकुतल शेवा दै । शुकादि) रांकुतल- * भू 3 १ ए ३९० मोलाध्यायं भम) देग््याक यदे ततव पप्यन्न दोता दै ! प्रव या पर केवल दिशा षौ जन , कर पर्षमा के लिये चनुषाव किया- शंतलन्द्वाको ---------म्पलभा। संफो शक्नो : कतल: £ द्वाको दस लिप उकः प्रन्नर उपपन्न ह्या ॥२१॥ श्ययोद्यन्तमकमदष्छापि- भुजयोगकान्यदिशोरन्तस्मेकये ररिचएम्‌ ॥ ३२॥ शद्कन्तरहत्‌ पलमा प्रागपराणानगन्तरं बाटः। स्पष्राम्‌ । श्यत्रोपपत्तिः। यत्र देयो विपुप्रती ४। तद्रोत्तरगोते प्रथमः गरहरम्िगदङ्गसो दृष्टः । तम्य याम्यो सेनः पयाङ्लः | सन्ध पदटू[्रशदङ्ुलः । तस्य याम्यो सुनः सपाङलः । श्त्रप्रया निना क्रि याद्रतलं न तायने किन्तु सुजाग्रयोयवदन्तरं श्न योरपे तायदेयन्तः मयति । सन्दट्रतनं फएवितय्‌ २। कय) शाद न्द्रयान्तम्तुस्यप्य राष्रैः ५॥ यद्यय रद्रि शनः तदा दादाद्भनम्य फिमिनि। पने पनमा ४॥ ३१२ ` गोलाष्याये यदू बातयहा श्राचा्यं नृ पर्लमा ४ द्वत कत्पनां करकं उदाहरण च दिखलाया ह । आयार प्रकारान्तर्‌ स समकरणं समभा तखा ट | ३२ ॥ इदानीं दिग्देशकालानामत्नाने केवलार्कदशैनरेव स्वैमाह- यष्टवा शहूत्रितयं ज्ञाला वा कथ्यते सम्‌ ॥ ३३॥ श्रायन्तशङ्कशिरसोप्तिय्सूघ्रं निवध्य तप्सक्षे । मभ्यमशस्कग्राददे सप्रे भूमिं पृथद्नेये ॥ ३४ ॥ भूचिद्टदितयेपरि सरं तत्रोदयास्तसू स्यात्‌ । तक्केन्द्रन्तसग्र सूघ्ादअ(न्ते ततः प्राची ॥ ३५ ॥ प्राग्वदतोऽ्तच्चाया तच्छुतिविहताग्रकफसगुणिता। कऋान्तिञ्या चिज्याप्री जिनमागञ्योदृता दोय ॥ ३६॥ त्रिज्यायृ्तं व्रिल्िख्य प्राग्यदय्टवा शङ्धितयमगीषे काते त्राता प्रयमतृतीयरेद्कगरमोख सत्रं तियेग्वद्रा मध्यस्यशड्केः मऽन्यसूत्रस्येकमुग्र वद्धा तत्सवं तियैकपूत्रलग्नं यथा भवति तया प्रथमशर्कभिमुखमधः कणगत्या चरिज्यव्रत्तपीिषि नीता तत्र पू्भागे विद्रे कायम्‌ । ततोऽन्यत्तु तदेव पा तृतीयशाश्कमि गुसमनेनेव प्रकारेण नीत्वा एतपरिचवमभागे चिं कायम्‌ । तयी सविद्रयोम्परि गतं सतरमुदयास्तसुत्रं स्यात । सुत्रकेन्द्रयोर्तय म्रा ! उदयास्तसूतरादग्रहुस्येऽन्ते केन््ोरि भराच्यपर रेता कार्य ततः सादृुदयास्तषत्रान्मित्यादिना प्रलमाततानम्‌ । शेषं स्पष्रम्‌] मच गोतेऽ्ेरचतते यथो नितिनमयातयोग्धयाम्नमूप्रं वद्धा तस्मितरवाहोयच्वृत्ते विद्रययं छया तानि राद्रःमायमि प्ररप्याद्न्तयिहयोग्तियन््सूचं उ निकम्य म्पनृध्राव्‌ नियम्य यन्त्राभ्यायः। ३१३ तैपक्षमधःसूत्ं नीयमानसुदयास्तसच् एष लगतीटुपपदश- नीया । ततोऽरादिक्छपलभाङ्नानं य्य । पलम्नाने तदेश- ` ज्ञानम्‌। * अभा भयन्तो यौ शङ्क तयोः शिरमी श्रमे तयोः । तत्के ्रायन्तशङ्क- शि न [क पि ३ [8 व र श १ + रब्रहतियक्सूत्रसल्लगन । भूमे ग्ू(त।खत्तानञ्यादत्तपाराधम्‌ | तलेन्द्न्तरम्‌ | उदय।स्तपूतरृतते केन्द्रयोरन्तरम्‌ । शेषं स्फुटम्‌ । भापामाप्य | थवा यष्टि से सूये के तीन शकु सिद्ध^ कर उनसे फालज्ञान करना । भादि श्रौर शन्ते शङु्ोके प्रम भे सू वाधना रौर इस सूत्र से सलग्न गीतरकेराकुकेश्वप्रसे कर्णौकार दो सून पू रौर परिम दिशा भू- खित तरिज्याघरत्त परिथि मं लेजाङर बह्म पर चि वरना । इन दने विरहो | वीच जो सूर होमा वद्‌ उद्य(स्वसून दगा । वृरप्रेन्द्र छर दद्यास्वसूज ध दक्निशेच्वररूपर अन्तर श्रत्रः दोती है उद्यास्वसूय्र से मरा के तुर्य न्तर ए पूनोपरः रेखा दोती दै । अव पूर्वैरीति से पलमा सिद्धक्रफे घमरायो प्दश से गृणश्चर पक्कणं का भाग देने से कान्तिज्या होती है । फिर कन्तिज्या नर तिथ्या गुणकर परम क्रान्तिज्या का भाग दैनेसे सूयं री भजज्या दोती दै। उपपत्ति । गोकल मे ोरातरवृत्त श्रौर दिषिज़के सपातमे येधा दघ्ना सत्र च्द्यस्त [त्र होगा--श्रशषरात्ररृ्तमे टी तीन प्रकार के शकु कल्पना करफे उनम सृत गया दै) शौर मध्यशक्‌ सेजो पूव श्रौर परिवम ६, भूतगणो हैव मे उदयस्तत्र भ दी रगवा है । इस सपरत य दोवीदहै । छत्रः के ततान से, दिशा, परलभा, क्ति अद्‌ काशा दै॥३३।२६॥ - कालज्ञानमाह्‌--, , ् तद्धनस्य चरे वप्या परजायतेःन्येष्‌ । कः # ३१९ गोलाध्याये माद्धच्य॒तः सभाद्ध मगणायतितोऽन्दबर्णएनाम्‌॥३~ तुचितेर्ानं स्यारत्‌चिद्खन्यप्रतस्ततो षष्ये । भात्रितयाद्वाममणे नसदस्मारिक्पलम्यं च ॥ ३२ ॥ छायातीऽग्रातो वा भासः सक्रानितिषाव एव स्यत्‌। पातोनः स्फटवादधः रष्रभानूनो भेत्‌ पातः ॥ ३६॥ ्रा्ातस्तच्छतिवि्ेताभकाकपंयुितेत्यादि विलोम भिनाया स्छगर्कदोज्या नीता तस्या यद्धसुःस रतिमवति। एवं षष प्रथमचरणे । दितीये मार्च्च्युतस्तृतीये स मागधं मण पतित इति प्यस्तविधिः । वधैचरणक्ञानमरतयिदै शतरान्यैरचरयिमत्रितयादि ञानं दिग््ञाने भाभमेप्वां च त्पा्य केनदभाम्रमरेबयोयै्यम्योत्तसन्तः सा मध्यच्चाया। ततः ऊारितञ्या। विलोममिधिना तस्या गविस्त्ेधं ५ ~“ मद्भर् यचछत तदसत्‌ । कुतः। यज्रत्रितयाद्धाभ्रमणं तदपि तावद सत्‌ । अन्यान्यमाप्रदणादन्ययान्यथा भाभरमरेखा स्यादिति नि कैष्वलक्यम्‌ 1 भ।भमनारे दिक्यलादिकमपि न षते । च या शकुवित्तय त्नातव्यादना महाप्रन्नभद्धा युक ॥ त्र किलाग्रातो रविङ्गतः ! योऽ्रा्रतणडायातो वा रिहा यत्‌ स॒ प्ंल्न्तपात प्र स्याच्च { यतः पातोनोरपरमेवति ७4१ पातो भवतीति यद्रि । ° स्थसेमस्यम्‌। १८५१।८६६५॥ गणात्‌ करस्पगताप।त काज्नानय्‌ । राते याएटयन्त्रम्‌ | भावाभाप्य। मुष्टी भुलस्याजोपृत्र मिदणीट उसका थनु करने यर्थ श्रथ म खष्ट सूर्य देता षं । द्वितीय चरणमे छ रन्निमिं पटने, तीगकरम धः जोदने श्रौर चौ चरतं यष रदधिमे वठनिते स्वयं लवा ६। य॒न्तराध्यायः। १५. रणा का ज्ञान छतुर््रो से दता दे । छतु का वणन श्राय कषान ॥ # परवाच्यो नेत्तिखा है करि द्वादणांगलरेङ री छाया उख उत्त म भ्रमण करतः हे, जो दत्त उक्त कु की दीनप्र र क छाया के मरम उन दधता है] परन्तु यह्‌ श्रशद्ध रीति है । इसलिये उकृत्त म जो पूवे पर्विम आाद्रस्ता अर अ्तारा श्चादि सिद्ध दग, वे सवभी अशुद्ध दाग । ~ कषायः श्या चम्रारीन्या से जो सूये सिद्ध दोगा द सायन यगा ॥ इसलिये सर म अया चयादेने से स्पष्ट ( निस्य ) सूय होगा । श्वर सूर्थ का पदा से चयनांश शप वर्चैगे ॥ ३७।३६ ॥ इदानीं धयन्तं विबच्र्दो तसशंषामाद-- अध किमु प्रुतन्व्र्ीमतो भरियन्त स्वकरकलितयणदत्तम्रलाग्रद्ः 1 न तदविदितमानं वस्तु यददश्यमान दिवि वि च जलस्थ परोच्यतेऽ् स्थलस्यम्‌ ॥ ४०॥ ` स्पष्टम्‌ । प्रभा) श्रथ पुत्राक्कानन्तरम्‌। धीर्मतिर्वियते यसात धामान्‌ तस्य | पृधूर्न ॐ यदा पर थाचायेने स, श्रीपति चादि चयो नजो मन्रिम का मज नन्नम कत ल्वरेच्तये लिली द उसका चमङकति दविखलाकर श्रपनी मि लिपी दे 1 लाचा्य द र्रर यो ईै-- . ‹ द्वायाजयामभवयेरपृपुच्चरस्वोयोनो यमस्य ॥ यद्र धरुवो धनफोर्दिमम्रो भेन तमतस्यपुच्चयुखरः वरतिदधतिद्ध ॥ यो मस्युच्छयुखनिगीतरयवोगस्तसमान्‌ अ्रमाजिियिहिरोऽ्रगहि । वृद लिते्न विजहाति दि वस्य रेवा छाया बुलरेथविमिगामलव्शना श्यी शति ख प्रकर यो ३-- ४ श्धायावयामोद्धवमस्यमप्यस्क्यत्योपेव युति प्रदेरो। याम्योत्ता श्ूतदक्क्डृप्त करमेण सेग्येतरमोलवो स्याद म्योद्रद्यगसूतयुते तस्या भनरवयद्यभिति यद्धवनीह इतम्‌ ॥ # दायान मरिथिडन्मति मन्यस्ङमनयसय मागभिव सायुयति भयचिद्‌ ५ भ्रट यद्‌ मन पीवा ठे तिद इई रै 8 अकी याया दीम ममम क्ती ट दिषदग्पदलयरभातरे ३१६ गोलाप्याये विस्वृतनि यानि तन्त्राणि शाख्राशि तैः! भूरीणि भ्रचुराणि ूर्क्ततरिविधयन्बाशि तेः । किमु इति त्रिकरस्पे । धीमन्तस्तु सस्ेपः करोरेव स विदन्ति न हि तेपां छते विविधयन्व्क्रद्पनसुपयोग व्ह भित्याचायैः सर्पोपकरणं धीयन्तं विव्रज्ञुरतमेवर प्रशंसति । श्रथ स्थलग्थं वतु प्रथमं धीयन्त्रेण विदृष्वोच्यते शेषं रफुःटमेत्र 1 भापामात्य | < बुद्धिमान फो डे भरन्य शनौर बहुतते यन्मे से क्या प्रयोजनद ¢ यर्थान्‌ ठनवो फेल धीयन्तर से ही सर काम करने चादिरं ! शाथे लड लेकर, उसके मूलम दृष्टि देकर वेष करने स्ते ओ वस्तु भमि काश श्रौर जलम दिला देते उक्र मान च्षाद दोजाता दहै ! च्य प्रथम भूमिम स्थित वस्त्र फी वरेधविधि कहते है ॥ ४०॥ श्मन्र प्रन्न-- वेशस्य मूल प्रविलोकय चां तत्स्वान्तरं तस्य सयुच्छये च्‌ । यो वेत्ति यणेव करस्थयासौ धीयन्त्रयेदी वद किं न वेत्ति ॥ ४१॥ स्पष्टम्‌ । भ्रभा। तत्छान्तर, वंशस्य निजस्य चान्तरम्‌ ) फ म वेत्ति ? सक्लभेय तस्य विदितं भवति । भापाभाच्य। जो हाथमे पष्ठ लेकर वास फा मृत ध्यीर छप्वेधफरः पना छौ यास का न्तर शौर ईचार जान लेता दे, यद्यो बह धीयन्यनिरणरद कया नदी जानता १ 1 [1 प्मयोन्‌ वह्‌ सय कुद जानकार ९ ॥ यन्त्राप्यायः। ३१७ अथ यश्चा शुववेधेन पलममपाह- य्गरमूलसंसं विद्धा ्रुवमगरमूलयेो्लम्पो । वाहृसेष्वान्तरभूर्लम्वोच्छायान्तरं कोः ॥ ४२ ॥ कोष्दरीदशगुणिता बाहृविभक्ता पलप्रमा त्या । अत्रे समायां भमौ सिला गणकेन वेः कतेन्यः । यश्ठग्रमू- , लसंस्थमिति । णे मले चेकहेलया यथा धरुवः संलग्न दश्यते तथा यष्टिर्ायी 1 ततस्तदग्रान्मूलाच लम्बनिपातो कार्या । सुवि लम्बनिपतियोर््त यवत्यद्गुलानि तावच्‌ अजः। एवं लम्बो- चयोरन्ते यावन्ति तावती कोटिः 1 यश्िमाणं करणैः । सकरषे- ध्रप्ययमेव ब्िधिकञेयः । ततोऽुपातः । यद्यनेन बाहुनैतावती कोटिस्तदा दादशाङ्लेन किमिति फलं लमा स्यात्‌ भूधाभाप्य । यष्टि छो धरुवाभिमुल द श्रकार रखना जिषे यष्टि पे चमर श्रौर मूलम धब एक समय मं लग! हु द्व पड । इप्ररूर वेव कणे यष्टिके चमर रर मूलम लम्ब दोडना । दोनो लम्बं फे मध्यकी भूमि भुज) लस्य करा अन्तर कोटि दवी है। कोटिको भरद से गुणकर मुजका भाग देने से पलभा होती 1 उपपचि । यष्टि वेध कसे पर खे शरम श्वौ भूल मे जो ल्य चोड दै उनश्य भूमि भे जितने शरगुल अनवर दी वद मनस्य है । लन्नों च्च भ्रन्वर कोटि श्यौर यटि कं दै] ^ १ भे क १ ते ष्ट सलं + इ. 1३ ब > ~ 1. ११ गोलध्यायें अ श्चनुषव किया इस भुज मे यष्‌ योटि भिलती दै तर द्ाद्दागुहल कोटि मे क्या १ फल पल्तमा दोगी ॥ ४२॥ इदानीं वंशादिपेधमाद- विदष्यैवे वंशतलं दश्यच्छायादतादादोः॥ ४३ ॥ कोट्या जञेयं स्ववशमध्ये महीभानम्‌ । विद्धो वंशा भूमानं कोटिक्षगुणं क्षम्‌ ॥ ४४ ॥ दोष्णा वशेच्छायो टश्चच्छयेए संदुतो जेय. । उद्‌द्रणएम्‌ । पञ्चशक्राङ्गुला ४५ य यष्टष्टपषटि गच्छुयः। पट्कस्तल्तेषो दोः कोटिः सप्दशार गला ॥ अग्रव ससेशा ११६ दोः कोटिस्तुणङ्घञ्रपः ८७॥। वैशस्य यस्य तन्मानं चद्मवेशान्तरं बद ॥ यष्टिः १४५1 दशुच्छायः ६८1 तलवेभे वाहुः १४९ । केटः १७। ग्रवेपे बाहुः ११६। फोरिः ८७! अत्र तलवेषेऽगरेधे्वा ्ुववयघ्लग्रमूललम्बयोरतरभूधैनः। सम्बोच्छायान्तरं केटिः। एवे यथोक्ककरणेन लव्धमात्परेशान्तरम्‌ ५७६ । वंशोचयम्‌ ५००। द्त्रोपपत्तिः आस्व शान्तस्परमि जः । दगच्छायः कोटिः। इििशामूलयोरद्ं मूत्रे कणैः । एतल्यवानुषार्मेव यथ्चाविधेन व्यलमुरपयते 1 तथ लम्बान्तरभू छनः । लम्बोचयान्तरं कोटिः। यष्टिः कर्णः! अततोऽनेनातपातः । ययनया कोव्यायं जो ल तदा रगच्छायकोव्या क इति । फलमासमवेशान्तरभूमिः। एवमग्र वेधेऽपि । एठं वंशमलाडपरि रण्वच्खायमितेऽन्तरे विद्धं करस्य तददश्योरन्तेे रेखा भूमानमिता स जः } चिद्रोपरिस्यं वश यन्त्राभ्यायः। ३१६ - तरडं कोटिः । दथिश्रयोरवद्ं सूत्रं र्ः। एतल्यसालपासेव वेकयसं भपत्यतोऽनुपातः। यदि बेभुजेन वेधकोधिभ्यते तदा भूभितेन सजेनकेति। फलंबिहेपरितनवंशसरडम्‌। तददश्ुच्छा- येणयुतें सकलवेएपरमाएम्‌ । भ.पाभाप्य । ^ हसौ उक्त वेधविधि.फे अनुसार वास ङा सू वेधफर भृजशोटि का सानकरफे, जको बेधकतौ की दटिकी डवा से गुणर कोटिक भागदेने से वेधश्वी श्रौर्‌ वेश सलक, भूमिप -पन्तर होता है । अव) इतीप्ररर वा्तफे श्रभाग का यष्टिसे ) वेधकर भुज, कोटिका निर्चय करर) भूगत अन्तर रो षोदिते गुण कर्‌ मजका माग देने से एल, वांखी ईचाई होगी । इसने वेधकतौ फी टिकी ईंचाई जोड्देने से, पूरे वासकी ईचाई सिद्ध होगी } उपपत्ति । यदां पर भ्राचारयं ने उदाद्रण दिखलाया है । उप्ते उक विधि के ्लुखार गिति करने पर वासर चा सहज भें ही सिद्ध हयोनावी है ! चौर उपपति स भो केतस्थिति लिखी है उस्र अनुसार क्त का स्वरूप इस प्रकार दैः- र | ~ -2* (ध्‌ यह परमकनयासरडचा, मस ॐ डि, बक चौर वंके मृते धु मूध । प्रथम ततबेष से, मङु=युज मव=कोटि चौर वङ्=करं यद सामानिष ग्र दोवा हे । श्य यषटिसे “ यषटवममूलसेरं- * इत्यादि कः विपित वेष करने परबभौ लप ल्य का अन्वर वज फोटि लज मुन शौर लव कं टोनाै। २२० गोलाध्याये ्ययश्सदचेवफेसाथवम कः वदे क्तयकरा साजात्य द दसलिये श्रनुपात किया ~ वज जल वम" मक] मक भुन ष्ट्रा, रथात्‌ बेधक्तौ श्रौर यात फी अन्तर भमि, हर! इसी प्रकार प्रपवेधर्मे वके मृलसेद्ष्टिरी चाके तुल्य श्यन्तर पर चिदं (च) करे भृमि फे समानान्तर भ्व चिते ध्व तञ़रेखा करनी, यद्व मुज दणा। चथ्रकेटिश्रौर वच्च कर दोगा श्चन यष्टि ऋम्रवेथ करने पर गप श्र बम सम्यक श्रन्तर भूमि टव भरुज, टग 7ोटि रौर वग कणौ हुता मिभुज पितते व्रिमुज > क्षजातीय होता दै, इसलिये च्नुपाव किया -- खव टग "वच चथ;चच्र धिह उपर वास का दुकूडा टै, इतये दिग न =. उचा च जोडदेने त शरक पृरा वाप्तका मान सिद्ध हु्ा ॥ ४३।४४॥ श्रथ केवलाय्मेधेनाह- द्र विदघ्योभस्यः पुनस्पविषटश्च तदिष्धयेत्‌ ॥ ४५ ॥ निजश्ुनभक्षे कोभ तदन्तस्दृती हगोौच्यविश्लेपः। भूमिषैशौच्यमतः पृथ पयर्‌ पूतस्छेयम्‌ ॥ ४६ ॥ अत्र प्रभ्रः। उ्वस्थस्य गृहादिभिष्यैवहितप्याप्यग्रपात्रं सखे यशस्य प्रगुएस्य यस्य स्समे देर समालोक्यते ॥ तरेव त्वभवस्थितो यदि वदस्यस्यान्तरं चोनच्छये मन्ये यन्त्रबिदं वरिपदवी यातोऽपि धीयन्त्रवित्‌॥४९५॥ उदाहरणम्‌ 1 द्टय्वोष्वैसंस्येन बंशग्रे विध्यता सजः। - द्तुष्करोऽथान्ययध्वा खाइाइगलः ससे ॥ निविष्टेन तथा कोटिर्द्युलं देधयोरपि । आक्विशान्तर श्राह वराच्छाय च वेधित्‌ ॥ उ्पेवेषे भुजः ६६ । कोटिः १ 1 उपचिष्टवेधे रुजः &० । कोटिः १ । अवरे दगुच्छायो कदिपततौ ७२1 २९ यथोक्रकर्एेन . नत्राध्यायः। ३२१ लव्थे श्मानं हस्ताः २८८० । वृंशोच्च्ये च दस्ता. ३३। अ्रोपवत्तिसयक्ककत्पनया । तत्रासवंशान्तपरः । या १। यषद्धुवेध्रनेन ६६ अनेनेयं कोटिरसम्यते तदा याव्तादता किमिति । एलं पृषैवदगुच्छायेए युतं जातं वंशमानम्‌ । या १ ₹ &ः । एवरुपविष्ठवेभेन च वंशमानम्‌ । या १ रु ९ | एतौ समाव्ितति समच्ेदीषत्य येदगमे शोधनार्थं न्याः । ६२ ९९१९०८० । समीकए्येन लब्धं श्रमानादरलानि ६६१२० । चशयोस्ोत्थापितयोस्मयत्रापि वंशमानं सममेवाइगु लानि ७६२ । ततश्चैवं क्रियोपएवद्यत इत्यर्थः । ४ ग्रा पश्नपये, व्यव्रहितस्यायौदृन्तरितरय, ्रयुण॒म्य परक्येण योय त 7 [क 1. ह, 8 श १ ण, तस्य कऋजुवेशयेत्य्थः । वण्छिपदवरीम्‌, श्रतिशयेन वर इति त्िग्रदे ४१ .१ १ [] * श्रतियायन~-' इत्यादिना इछन्‌ । प्रियरिथरेति वगदेश. । त्य परव > ध ^ ऋः पुटम्‌ यदि याततोऽप्ि तद्‌ वद्‌ | शेषं रुटम्‌ । भप्पाभाप्य । अश्र केवल श्रम्र मेधसे वासकी चारं सिद्धद्सनेकी तिथि ग्द । पठने न क, (° क्ते म, से यटि उत्पन दो उसमे पने श्नपने मरजोरा माग देकर जो कत मितत, उता ~ = ५ क न्दर वर द वायो फे श्न्तस्मे भव्य देन फन वेवर्म्ता चौर पामरा शरभिे चन्वर ष्यमा । फिर पद्ली विधिते वासर ठाई क्ता इरनी बधि ( भरभ--हे भित] ण्क समभूमि ञ्चे सीे शला गृत श्रिसौ पद्‌ धन्मि व = यि श ~ धन्य धिषा द्रा, केवल उपक्र घ्य दिच्रताई देवद 1 यदि रुम वदी भटन्र्‌ उमर न पोर यतं मे श्रन्दर गतलसो, नय) दय पीतन्त्रदिन्छनसमे युम यौ ११ भ्षग्ा। ३२२ , ` , गोध्याये ५ उपपत्ति 1 श [९३ ५, प्राचार्मे केः उदाहरणानुसार प्रथम्‌, चवग मज ६६1 काटि १ 1 द्विती य भन्न ६० कौटि १॥। दीना वेधम्‌ टृष्टिकी ईचाई ७२॥। २४ कसपताक्य गडह। यदं षर, वेषकतौ श्नौर वासकी चन्र भूवा मानय) कर्पा किना । 1 प्रथम ५) स्थान से उत तरिधिके अनुस्नार वेधकरफे अनुपात क्रियाः 1 + य ॥ ६६:१८ य ददः ----{-७ र=वांघकी उचा । फिर (फ स्थान से पेध करने पर ॥ ५ य य य ऋ) >९६६ य: : वव, -- ~ रथन्यांसकी उचा६। व्र ~= 1५ ६०; ६८२: क्ट रध्या ंचादै। मनर) ट य॒ य ६्य सि ६२० --~ } ------च४ट) चथव्रा) -- ---= ४ ॥ इसपिये) य=६६१ १९ क टद्४) भवार टद ॥ क गुलास्यदन भूमि पा सान) वा २८८० हपतात्यकः मान श्चा । यष्ट ६०7६६ ७२४ व दया श्रन्वरभे {7 =७२- २४; श्रना५ य = (त + चह, दिद्धो उचा सरन्ध्रं फोधिव का ० ६६ श्यन्र चटात्रर निजमुन षा भाष देर फल परेः समान ? । दसध्रार न्तदनननण्टो दगेस्न्वं विद्नेपः भृमिः) ध्यान शा ॥ ८५-४५॥ छपपत्‌ पनम यन्त्राययायः। ^ * ३२३ प्रव जलान्तवधमाह- एं तोयेऽ्योचचयं तत्र हगौच्योनितं भ्रति। किया यघ्ा को दयुच्छायौ जलान्त वाह ॥ ४८॥ त्र परध्ः। ॥ ह्स्यप्यन दृए्णस्य यदि वदृष्ष्य दम्य वा वंशस्य प्रतिपिभ्ितस्य सलिले हष्रागमा्रं ससे! यत्रैव त्मवस्थितो यदि वदस्यस्यान्तरं चोच्छुयं सां सर्वजञमतीन्दियततमतजग्यानेन मन्य भवि ॥ ४६॥ उदाहरणम्‌ । दष्टा चेल्यद्युला कोर््ाहश्च चतुष्टूगुलः। उदवस्येनोपवि्टन वाहेकादशादगुलः॥ कोटिर्टरगुला तोये वंशा परिभ्यता सते। >येकदस्तो दशच्छायो वंशोच््यं चान्तरं वद्‌ ॥ उर्व कोटिः ३। युजः ४ । उपविष्वधे कोटिः = । शुनः ११ दण्यच्छायो क्रमेण ७२। २४। लव्धमात्मपंशान्तरं दृस्ताः ८८ । वंशोच्च्यं हत्ताः .६३ । त्रोध्यवेेऽन्योपविष्ेषे चान्या यष्टिरिति। ४ यव्रोपपत्तिः। त्र भित्तेः सपमे पार्यं तिरा दीर्घाकारं 1 मरित जलसमा भूः।तत्रस्मिनेरान्तपरदेल उदरा काया । कत्त वंशः । वेशसलादथोगामिनी वंशप्रमलेपान्या रेषा श । तत्किल वशभतिपिमपम्‌ ] चथ सरेपाया उपर्नयप्राने च्दितान्या रेता ऊर्या। दशुजचायालतिनिमर्शात्रगाेनी रेपा कार्या । मा कफ श्रेसायां यत्र लगना तत्रस्पे ` षडा दे उसका केवल अपरभाग देकर) ३२९ ` गोलाध्याये जते दशाम दर पश्यति । जलाटुमयतो द भ्यते भवतः ¦ ततर अल्वेशमृलयोरन्तं बहुः । प्रतिविम्बंशः-कोटिः १ -अधः कत खण्डं कर्णैः । अन्यदासजलान्तर वाहः । दषयन्छ्रायः कोटिः। ्पकणलरडं कणैः । एते उयते परस्यसलुमते । यथिधेन ये ह = ५. म ५ न व्र सुजकोध ते ्प्येतदतुपतरे | यत उङ्ग ए तोयेऽपीति किः , = [> गौर्ये 9 [9 [3 यदौच्च्यमागच्छति तद दगोच्च्थन खन कायम्‌) ्रतिविम्ितस्य घोसुलल्यादटगोचच्येन सहागच्छति । श्रतस्तदूनष्तामति सुपपन्नम्‌ | । ग्रभा1 ि हे सखे ! यदि तस्यान्तरं च वदि, तदा लां सवि ४ नद्रियद्मनुजन्याजेन, इन्दियमतिक्ान्तमिति ग्रे श्र्याव्य त समासः ! च्तीन्द्रियं जानातीति, श्रतीन्दरियच्चः सचा मुज तद्छजेन तदीयच्छलेन जवि सवै मन्ये! भाप.माप्य 1 च अच जले बीच मे खडे दए वांस या किसी वृक्तकी वेव विधि तलति ६ कूसीम्रकार जलम भौ वांस की उचा सिद्ध दयोजाती दे 1 वदां षर व) चा चनि से यथ ईचार दोती दै । भथवा यष्ट से येधक्सका ५ नहं ह | यक्षं पर दष्ट की ईंचाई कोटी) जल मँ परसिभिन्मित वांस श्रीद वधन के श्रन्वरम दनं भुजे देते द । ह शरन दे मित्र दरया पासण्देतेवान देते भिम वासकन भविन यदि तुम यह यैदे दण उप" ४ शनो श्रपनेतते श्यन्दर वततला दे) वब तुमो ्ध्वीपर सनुप्यरूपम सवेदमः 5 उपपत्ति 1 3 यापर साचा के उवषर्सालुनार्‌ वह वधते कोटि ३) न ४। ५ मबोटि रश्म १९१ कम सि दोर्मो्च च्छि ष्ठच्‌ ७२१२ ४।, नोच ल्लिति कतस) क पास बी दवारा ~^ द्ग जलम घाखका 9 ` यन्त्राध्ययः। ३२५ | बंस कँ ठुत्य गद्रादै=हव, बग जल दिस्दृति । पप्रय वेध सपान श्यौर प॑-दवितीय बेधस्थान ! वप श्मौर्‌ यप दृ्टिकी देचाई । गनप्रतिविम्वि् वांस का चछममभाग &ै। अयम वेध भे अनुपा से दृष्िकी उचा, :३ः:: वग; वेप : श्रादि च्नन्त राशियों का गुणन मध्ययशियो के गणन के समभन दोहे । इसलिए समीकरण से यो हुध्रा- वप २३वगन्षपवा) वण ॥ द्वितीय बेध में ्नुपात, ११:८८; व्ग :नेप- श्य न्नलः अयना) ८ वग = ११ वप-- ५२८ श्रयवा,वग = ११११-५ £ त हस प्रकार, बण न= ^ शौर बग=११ कप भरत, [3 * १५२८. ~ षप _ ११ ्ः ५२. अपव, ४ यप ३२ वप-१५८४ 3 = अया) ३२ वप=३३ वप-१५य्४) वा) वपन १८ -". १५८४-७ = १५६२ शर्नल = ६३ हाय =षांस कौ चाः । घव भा = जलक्री विष्टि भी सिद्ध दोजाती है ञता- = व= २२१ अद्नत=य्स् हदयहुए' शस्रकार समीकरण के सखरूपान्तरो वग से प्रष्नका उत्तर सिद्ध हुश्रा । 4 २२६ गोलाध्याये किंवा यष्ेत्यस्योदाहरणम्‌। पडङरसतुसयान्यङकलान्यथवा कमात्‌ । श्रासतोयान्तरं दृ वशोच्च्यं चान्तरं वद ॥ उष्व्य्य नलान्तस्य्‌ ६६ । उपविष्टस्य जलान्त ३२। दष्युच्छयौ ७२।२४। लब्धं तदेव भूमानं हस्ताः => । वंशो दृप्ताः ६२ } उति धीयन््रम्‌ 1 > भपाभाप्य। दस उदाहरण मे यष्टिसे वेधन्‌ करर केवल जल श्रन्तरो फो आनशर यासी खषा रौर अपने से उतरा न्तर सिद्ध किया दै । उप्पत्ति) नीचे पिच हुए तेम उदष्दरण फे अनुसार तते का च्यवयव फरपना क्रिया „ कग=६६ रुत, कद=३३१.अक ७२) व= २४ व=वेधकती घौर पासा न्तर, य=दष्टिकी उवाह हे । छथ, कण : थक =जह : ज, थवा, ६६; ७२ च क ~ इसलिष्ट ~ ३ वांस फी ठंचा। २४ षद्‌ : बक : जद : जव्रवा) ३२: ४; व: य~थ्टन इर? त्व, तयम्व ,१=यांसक्गी नार) † “ १११ १ ध #॥ ठद्च व देव॒ ट्व य न य~~ दृष श्र ५ ४ ११९ ४४; । ^, वन्थ्४>८२न्य्य) ल्व यन = ~= =३ ८२२२८६६) ॥ भास मौ अवाह मिद्ध हुई । यन्त्राध्यायः। १२७ क्तत) इसगमार स्वहूपान्वर से प्रश्न उपपन्न हुश्रा । उक्त दोनों त राप्ते मित्ते हष ह । धीयन्त का विषय समाप्त श्रा । ४८।४६ ॥ अरय स्वयं वहमाह- लघदारुजसमचक्रे समछुपिशसः समान्तय नेम्याम्‌। किञिदकरा योज्याः सुपरि्यादधं पृथ तासाम्‌ ॥ ५०॥ रपू तवक वाथारक्तस्थितं स्वये ्मति। _ अन्थिङीलरहिते लवदास्मये अमसिद्धे चक चरः: । क्रि विशिष्टाः । समप्रमाणाः समहुपियः समतौल्य.ः समन्तत नेम्या योज्याः | ताश्च नावर्वपदेकत एप सर्वाः किथिदका योल्याः। ततस्तासामायणां खपिरेयु पारदस्तथा तेप्यो यथा सिरर पणं भवति । ततो सुद्रितारागरे तवकरमयस्काप्णाएवद वाथ- स्थ स्यं भमति। चत्रयुक्किः। यन्त्रकभागे रसो लागलं प्रधि. शति । अन्यभागे लारा धवति । तेनं तत्खयं भमतीनि । ग्रा। शधद चरमत्मेदि्त |" इत्यमरः | गेव स्फुटम्‌ । गोलाध्याये मापाभाष्य 7 च्छ करे का खरादा टश्रा एकु चक्र वनाना उस परिधि समान श्रन्तः से एकाकार तुल्य छिद्रवरलि श्रारा लगने । भे यारा एर तरफ कुदं मु ्ेव। शरोर दन श्वारश्नो के धिरो मे दष प्रकार पारा दछ(दना जिसमें सव िदरश्राध भोजा श्नथोत्‌ श्ये खाली र । बाद धिर फे मुखरो च्च्य तरह वन्द्‌ कदे) शौर दइपत चक्र को ग्वराद्‌ की भांति दे ्राधार मे पेगरेहए एर लोहदण्ड के मी भे स्थिर करदेन त्र यह्‌ स्वये चक्र खाता रंहैमा । युक्ति यदैषि यन्त्रे एकु तरपा पाराश्राराके मूलम जाताहै षर दुसरी तरफ श्रारा के भमि सरकता ह | इस प्रकार श्राधातसे चक्का (५५ भरपरणदेत्तादे॥ ५०॥ अयान्यदार्द- उत्छीयं नेमिमथतरा परितो मदनेन तंलग्नम्‌ ॥ ५१॥ तद्परि तालदलायं छता सुिरे रं स्तिेततप्रत। यावदरतैकपार्् किपिजलं नान्यतो याति ॥ ५२.॥ पिदितच्चिः तदेतश्चक्रं रमति स्मयं जलम्‌ । यन्त्रनेर्मिं भरमयन्त्रेष समन्त्र्य बड्गलमा् सुत वेधे विस्तार यथा भवति ततस्तस्य इुपिरस्योपरि तालप्त्ा दिकं मदनादिना संक्षग्नं कायमु । तदपि चक्र याधारक्ाप्यत इः पेपरि नेम्या तालदलं विद्वा सरि रतरतायत्‌ चेष्यो या सुपिप्स्याथो भागो स्तेन स॒द्धितः। पुनरेकपाग्यं जलं प्रात | तेन नलेन द्रवोऽपि रसो गुरुत्वात्परतः सारय न शाक्यते। अत्‌ सु्रताच्यद्र तच्चक्रं जलन स्वय अमरता 1 मभा त्कीयै इत्यादि सफुरमव } मदनो मधूच्युषटम्‌ । रप्र पारदः। भापमिष्य। यवता ज्न्धे काटा सगाद्या हूध्रा चक यन्मा शौर चकत वगणा वी „६५ ~ 1 यन्त्राध्यायः। ३२६ परिधि खरष्दसे द्‌ चनु महरा दां अगु च।डी करनी } श्रौर इत चोतरके छद्‌ कः तालपत्र छदि क्रिसी चस्ते मोम श्रद्‌ के सहार बन्द्‌करना। पनस <~ ~ = तललपन्रर उखाडङूर उसके भत्तिर्‌ छद्‌ के च्रार्धं द्हस्छमपारा मरशर प्राधेमजल मर्दना । वाद्‌ दद्‌! तालपत स मखयत "वन्द्‌ करदरेना | चीर ईसरका भी पटल ^ स्वथवह्‌ यन्न › की माति आधार पर सपना तत्र यहं स्वयं भ्रमण करता रहै । कस्तुराक्ति यद दै किेदके एक भागने पारा दूरे में जल र्ता दै परन्तु जलत प्ररे कः दुगाक्रर उसी तरण नही जासक्ता ॥ ५१। ५२ ॥ न्रथान्यद्‌ह-- ताम्रादिमयस्यादङशसरूपनलयया्वुपुर्णस्य ॥ ५३ ॥ एकं कुण्डजलान्तर्दितीयमग्रं वधेभुषं च बहिः। युगपन्सुक्ं चेत्‌ कै नतेन कुरडाद्धहिः पतति ॥ ५४ ॥ नेभ्यां वद्ध्वा घटिकाश्चकरं नलयन्तप्रत्तया धार्यम्‌} नलकप्रच्युतक्लिलं पतति यथा तदवदीमध्ये ॥ ५५ ॥ भ्रमति ततस्तत्सततं पणेवीमिः समाङृम्‌ । ^ चक्रच्युतं तडदकं कुरे याति प्रशलि कया ॥ ५६ ॥ ताम्रादि षातमयस्याडकुशरूपस्य वक्रीकृतष्य नलस्य जल- पूणसपरकमग्रं जलभारडोऽन्यदगं वहिरधोमुसं चैकटेलया यदि वि- सुच्यते तदा भाणडजलं सकलमपि नलेन वहिः क्षरति। तयया। चिन्क़मलस्य कमलिनीनलस्य जलभूद्ररडे ्तिपप्य जलप्सु- किस्येकमगरंमारडाद्छदिरथोुसं हतं यदि भ्रियते तद्‌ा भागडनलं पकलमपिनज्ञेन बहिर्याति 1 इदं कुद्टनादीयन्त्रमिति शिस्पिनां दसेषक्िनां च प्रक्षिदिम्‌ । अनेन वहवश्चमत्काराः सथ्यान्त थय चक्रनेम्या वरदया 'नलयन्त्रवंह्याधारयचतसैस्थितं तथा निवे- शयेद्यवा नलक्मच्यतजलं तस्य वटीसुखे पतति । एवे पृष्टीः ट ९ ३३२ ` गोलध्याये ` भ्रुमणं शीलां, भ्रमराणां समूो चामरे, यरिमन्‌ । भवतां चेतति कथमन्यथानि पीडारहितानि सन्ति । कासोदीपकत्ादिति भवः! डति एव त्रिध मन्द्मान्दृलताः चान्लताः य चूतानमसश्रया नूतनाः धनपाना रफाराः पल्चुरः रफुरल्त्यः प्रकरा मानाःपल्लता किस्स्षयान तः} उदृस्न्त्यः पारताव्रार्ताया नवव्ह्वयानूननखसखामर् नयस्ता उचैः कलमव्यक्तं मघुरं यथास्यात्तथा कोकिलाः लपन्ति । शव्दायन्त इत्यथैः । शादृलतविक्रीडितं दन्दः । वसन्तजा वसन्तोद्वा मल्लिकाः खङषुमैः तदानीसुत्कर्पमापैः मातत जाति तदानी मलिनामपकपमःप्नासवदसन्तीवेत्युलक्ता। उप वनमुयानकवैमलयानिल कम्पितैः किसलयः पाणिर्व्यैः ताः कम भूर्ता वसन्तजमश्चिका हास्यरूपादनयाहिनिवास्यतीव्रेदयुसेक्ता । समयत्यन स्वैः खलून्नतिमवनरतिं च गच्छति न तत्रोपहासोयुज्यत इति मध्य" स्थस्थ निपधोन्याय्यः । दुतिलभ्वितं चन्द्‌; । भापाभप्य] ध ह पथिक, इस बसन्ऋनु मे, जत कि पिलीषटदे नवीन"मह्चिका फे सगन्प सै मत्त श्रमणगण चासो वर घूम, इस समय श्राप लोगो चित्त फैले दुः, गद है ? इस प्रकार वायुसे दिलग्हुरे चामकी नदे-घन पल्लव युक्ठ लदा पर उंवेस्यर से मानो फोफिला लाप रदी दै। इस बसन्तक्तु म उउतसन्न मिका, पने पिलेहये फुले) मलिन मालती { चमेली ) का साने उपदास करद है । मक्षयाचलच्तं यादु से पाह पत्लरमा से चनमलिकर्यो को मानो मना कररदादे किनुम चमेली दौ मवर्देसो ॥ १।२९ ॥ विहाय सोषे वृणङ्कव्यमर्डपे प्रपिच्यमाने सलिक्ैः समन्ततः। शुचौ समन्ते विरलं विलासिनः ~ भियाजनैः सीकरसेचनोन्सुखाः॥३॥ >. ऋतुवणनय्‌। ३३३ निदाघदादातिविघातदेते वनाय कामोच्छितचूतकेतपे । जजन्ति वापीजलकेलिलालसाः शु रतिसखेदगलञ्जलालसाः॥ ४॥ मरभा। न विलाप्षिनः सौधं राजप्तद्नं प्रासादं वा विहाय तृणस्य उशीरादैः ऊुड्यं भिचियैसिमिन्‌ तादशं यन्मणडपं तस्मिन्‌ । वणरचितग्रह इत्यः शचौ आओप्मसमर्े । सीकरोजलकण॒ः [निदाघोभ्रीपमस्दस्य या दाहारति- स्तस्या यो तरिषातोनाशः तस्य हेतुस्तसम । चूता एव केतवः पताः चरूतकेतवः । काममत्यरथुच्छिताः चूतकेतवो यसमिन तसै । वनाय वनं गन्तुम्‌ रत्या यः खेदो धर्मरतस्य यद्‌ गलत्छत्रजलं तेनालसा भालस्याभिभूताः । श्रतएव वापीजलक्रीडायासुत्छुका प्रिलासिनो नेजन्ति गच्छन्तीत्यर्थः भापाभप्य। भरीप्मकाल मे विलासीगण्‌, अपने त्तम {सादो फो दोढकर चारो तर जलसे सिचीहुई टृएकृटी मे, जलक्रीडा कसते हुए अपनी प्रिया फ साथ विहार करतेर्हु। श्स श्रीष्मकाल में बहधुतसे विलासीगण, रतिश्रम से षहतेहुए पसीना से श्राल- स्यु होकर , भप्मशान्ति के किष, श्चाम ॐ शृत्तरूम पताकां से मपि बन 3 क) जलव्रिहार ऊ लि जातेहै ॥ ३।४ [ मदनदहनलिन्नामागतेऽप्येत्यकाले परसिमिलवहलानां गलतीनां नदीनाम्‌ । अद्य दयित सि्चस्यात्मरग्वारिणा किं परिमलवहलानां मालतीनां न दीनाम्‌ ॥ ५ ॥ उेर्विरोति हि मयएुलं यदम्ब मन्दं कदम्वमकरन्दविमिधित्च 1 ३३४ गोलाध्याये वातः प्रवाति पतिरेति न तेन मन्ये [3 एनि्धए [> ९ निध्रीएनिधरएविकणैविदत्वमस्य ॥ ६॥ 9 9 2 [ ^ [+ ए्वैबिध विरहिणी विदे सिना. | 93 ४०९ वः भिनाञ्जनच्छविघने गगने घनते।। १ , मत्वा रियं तमद्य हदये परव । मृते सयेशलमले परिदासमिश्म्‌ ॥ ७॥ भ्रमा। श्रथ वधेत बरैयति। मदनदहनचखिन्नामित्यादि स्वथमाचर्विरेवप्र उ्यार्यातम्‌ । दे श्रम्ब इति क्रडानहकारिणंयुदिरय सम्बोधनोक्तिः । सास्मनं मयूरकुलमुचविरैति। कदम्बानां ये मकरन्दः पुष्परतासैरधिमि" धरितो वातो मन्दं बाति 1 एव्रसुदीपककालेऽपि पतिने एति तेनास्य निध्रनिर्धणविकरीविहस्वं मन्ये 1 निघ्रीणसेनास्य कदम्वसे।रमान- वगमः। निशत निरदैयतत्म्‌। वरिकणल्रेन मयूराणामारुपश्रवाम्वः विहस्य रमतिशन्यत्वम्‌ । यदीमानि कारणानि नर्युन्तव्‌। कथमपि स्वर्तौ पततिसदन्तिकं नागच्छेदित्याशयः 1 एवंविधं विरेदेण लित पीडिता विशदौ घनत वपकालि यम्मिन्‌ भिन्नाजञनच्चवििने । भ भेदं पर्ष यदज्नं तदच्छविः शोमा येपां तथाभूता घना मेष। गग; व्योननि तमद्यं त्रिष ह्दयप्रव्ि्टं मया परिद।समिश्र स्पेशलमलं दू । पेशलं चार । ोपं व्यक्तमेतर 1 -भाचायष्य॥ हि निय भिय ! इस वपौकाल के चागमने, जव कि नद्यो म चासते वख अल यद्ददे, मालविया भूल रद जर मानव्यो षा फामोहीन से मा भन्न दोरदा दै, देसे समय मं छामाग्निसे तायी दीन मुक धौ पने पमाधूम खे क्या न्दी श्चक्र सचे १ इस फालमें मयूरणण स्च स्यस्ते श्ालाप षर + फदसम्व पुष्प की सुगन्धिकः वायु मद्‌ मद्‌ चलस्टीदै। घो भी पति पिद ऋतुवणेनम्‌। ३२५ रसे नहं श्राया । इस से मालुम होवा उसके नाक, कान शौर दया नदी है। यदि अद्‌ सव होता तो च्रवश्य उसको शच्नुराग उन्न होता 1 १ इसमरकार वषा अशन क समान मधा से छए इए प्राक्स विरह दुष्य से पौदविति विरदिणी, सपने नियौ पति फो नानाविध सो सदाक छी चाद कह रदी दै॥ ५।७॥ स्वतनुजवनरन्या पुष्पवत्या रिलपन्त्या ह्युचितकृतसङ्गोऽसमीति शेलोऽततक्षः। निशि शशिकत्वघनिमरेरशुकसे ` शरदि हदिनलेदस्ेदवार्‌ रोदितीव ॥ ८ ॥ भरभा। स्वतसुजवनराञ्या स्वोखन्नवनपद्ूया । युष्पवत्या कुसुमबि शिया पुष्पे घुम, स््रीरजश् । सतः सेपकैः भोगश्च । श्रश्चुकल्वैनयनाग्बुप्त- दशैः । शशिनः चन्द्रस्य ये कराः किरणः तैः चञ्चन्तो भिश्रीभवन्ते ये निभाराः शैलशतप्रवाहाः तैः। हद्धि श्रन्तःकरणे जातो यः खेदः सहनायोग्यै दुःखं स एव खेद र्मोदकं तद्यन्‌ । हृदिजेत्यत्र सप्तम्या भ्रलुक्‌ । रोदितीवेत्युसक्ता । भोपाभाष्य । निज शरीर से ऽतपन्न रौर पुष्पर से सयुक्त, वनपङ्कियों के सेयोग को चनु- चिव मानकर क्तेरित पर्त शरत्काल की राप्रिम चन्द्रमा ॐ किरणों से ्रकारेव मरते हए निम जत से, हृदय दुः ख-सूचक मानो शांस्ों को टी यद्या रहादै॥द८॥ , सदस्यकाले वहुशस्यशालिनीं - चितामवश्यायकमोौक्षिकोककरः 1 प्ृपुष्टसिलगोकुलमिलां विलोक्य हृष्यन्त्यधिकं इषीवलाः ॥ ६ ॥ ॥ ~ स २३६ गोलाध्याये म्रभा। सदस्यः पौपमासस्तस्य काले देमन्तत्त॑वित्यथैः । इलां परथिवी विल्लोक्य छषीवलता श्रधिकं हृष्यन्ति । कि विशिष्टमिलाम्‌ । बहुशघय- शालिना बद्रनि यानि शस्यानि तैः शालते शोमत इति ताम्‌ । धवः श्याया नीहाराःत एव मौक्तिकानि तेपायुत्कैः सुदयिता व्याहम्‌ महष्ानि पुष्टानि श्रखिलानि गोकुलानि यस्ाम्‌ } इति देमन्तवणनम्‌। भापाभाप्य , ५ ल समान बिन्दुर्रोसे व्यापन नानात्रिध शास पै भूमि देकर, किसान अविदित ष्ट 3 देमन्तःछतु मे हमरे मोतिर्यो के से भूषित) श्चोर दष पुष्ट गोन्दो से र्देषै॥६॥ श्ररुणएनीलिमभीलितपल्लव- प्रचुफलसमुललसनेः धियम्‌ 1 वहति कांचन काचनकाननं नवतगं नितगं शिशिरागमे ॥ १०॥ श्रपटतिग्ममधैनिमपैचिभि- नहि तथा शिशिरे शिशिसतिः। निभि यथोष्मलपीनघनस्तनी- भुजनिषीडनतः सपतां नृणाम्‌ ॥ ११९ ॥ भरमा श्रयाचा्ः रज्तोकद्येन रिरि वरयति । ियारागमे काश्चन ` काननं कचनार इति दिन्दनापायां प्रसिद्धो वरृच्त्याननं वन श्ररणनीलिमा चरस्ण-नीलयो्मावः } श्रस्णिमा त शाभ्यां मीलित मिश्रित ये पटलवाः तेषां मचुसाति मूर्यानि पुलका विकसराि ममुस्लासनानि संपदः तैः1 श्रवा श्मणुनीलनिमी- लितपन्लव्रम्‌, इनि व्यग्तं पनविसोधणम्‌ । काचन श्रनिर्वच्यां नवत = ऋतुपरषैनम्‌। ३३५८ मततन्‌त्राना श्रयशभा ितरामत्ययं वहति धत्तं ।॥} उष्मल्ला उष्एत। विशि पवो पुष्टो धनो मांसलौ स्तनौ यस्याः तस्य। युजनिपीडनत; बाहुगरिलिवेएटनत्‌ । शप स्पष्टम्‌ ॥ & भपाग्व्य | शिशिर मे) नानात्रिव लाल च्रौर नीलर के पद्चवे द युक सव एूलेहुर भ्वनार के वन) छपर रोमा धारण शिरहुएर्ह। इव ऋतु) सथ्पैके ध स भसा जाड नदीं जाता जसा उन्ण चछ्रार पौन कुचवाली रमएीषो दुर्म लेकर, रा्निमे सोने से निषत्त दोहे ॥ १०। ११॥ ऋतुग्यावशनभ्यनादीपदेषा प्रदर्शिता । कषिता तद्विदां प्सये रसिकानां मोद्य ॥ १२१. सरसमभिलपन्ती सत्कवीनां षिद्छ्धा नवर्तसमणीया भारती कामिताथम्‌। न्‌ हरति हृदयं ग कस्य सा साहसमा नव्रस्तसणी या भासती कामिताथम्‌ ॥ १२॥ ने भवति हतायित्तो वाचमाकरयं रम्या . परभृतस्तसा ना कोमलां सकवीनाय्‌ । सतत्ुपगतानां सम्ुजै्वां पयोभि परभृतसरश्सा ना कोमलां सत्कवीनाय्‌ # ९४ # तरिदिवमधरयन्तस्तीसपद्धेन नाना सचिरसिकतया क गेपिताङ्गे रतः । तिन इह ए्मन्ते रम्यसारस्वतीवे शनिरसिकतया वा श्तेपित्गः सुञः ॥ १५.॥ वषीकातते हदयस्यमदयं दयितं प्रति विरहिणी किलैवं दरूते । हे तथेत निदयासिन्नयागते काल पएत्यागल्य फं न सिति । कम्‌ } ३३ “ मोलाध्याये माइति माम्‌ कथभूतप्‌\ दीनां । केन 1 प्रासदग्वारिणा चट सलिलेन \ कापा सु्बन्िनि कालि ! नदीनां । क्ैभूतानाम्‌ । प्रिमलवहलानाम्‌ 1 परि समन्तात्‌ । मलवहलानाम्‌ । न केवलं तासाम्‌ \ मालतीनामपि । परिमिलवहसानामामोदवहलानप्‌ । ‹ न केवलं तासामपि । लतीनामिति ! सतीनाम्‌ । ताता च पसि लबहलानाम्‌\ तच प्रस्य भावः परिमा । पिले लवः पसिलव्‌। ते हरः तीति परिमलवहरः। तासां पसमिलवदएएमय्‌ । रलयोक- ये.श्वेक्यघ्य ग्लेपे त॒ गरीतत्ात्‌ । मानिनीनां मानिनां. कामाहुरण मानमेङ्गन तुच्छखमापादयम्तीनां रतीनामित्यथैः॥ यरय कविव्णैनम्‌। का स्कवीनां विदग्धा अरत बाणी दस्य हदं न दरति । च्रपि त स्वपि सर्वस्य । अनवस्तलर्षी या ! सतते स्या! किं कती । स्रमिलपन्ती । कम्‌ 1 तमित यष्‌ \ अेस्यमथै्‌ 1 किं विशिष्टम्‌ । सरस । साच कष्य न ति 1 किम्‌ ! अर हदये बा । याका । नवर्तस्मणी (9) दष | सुएता युवती । किं विशि । मासती भ्तसम्बन्धिनी न कथभूता सती। कामिता । पुनः! किं विशि । सदुएमा। किं कृती । सरसमभिलपन्ती । पिदग्धा \ कमना नर रुत्कवीनां वाचमाकएयै हतचित्तो न भयति। किं विशिष्टम्‌ 1 मला निद्रपणम्‌ । एनः क भूताम्‌ । सरह रमयाम्‌} पुनः किं विशिष्टम्‌ परणरतसर्साम्‌। परश्रतस्य केकि लस्य सरसा रसवतीम्‌ । अथ दितीयोऽयैः । के उदके वर्थःप शणः सन्तश्च ते कवयरच्‌ स॒त्कवयो ₹॑साद्या जलपत्रिणः तेषा बाच सततं रम्वामाकएये कः ना हृतचिततो न भवति । व वणेन म्‌ । ।३३६ विरिष्टम्‌। न श्रकोमलां । कोगमलाम्‌ 1 कथैभूतानां तेषम्‌ । उपगतानां तीरवेलास्िनाभित्ययैः । केषाम्‌ । पररथृततरसाम्‌ । कः। पयामः । कथ प्रतेः । साग्नेः । श्रयत्रा । उपगतानां नगर्‌- निकटवर्तिनं सरां सकसम्बन्धिनो वयः सत्कवयस्तेपाम्‌ 1 अय किमेवंषिधयात्र गर्वे प्रा्ृतिक्रानां गणकानामित्याश- इच्यते । नहि मन्दा्मेव मन्य च्ररभ्यत्‌ इया । इद कवीनां दे गती} हयमि्यै य । एतदपयेऽयं श्लोकः । सन्ते। के । $ तिनो विद॑सः। क । रम्यसारसतौवे । सरखती नदी प्रवादे । सर स्वत्याः सर्वगतताट्ङ्गया पि सरखत्य उच्यन्ते । त्र कं पिः शिष्ट उपलक्तिताः। कैः सुवतेः स्याचरिः पुनः केः! आरलेपि. ताङ्गेः | अवलिकाङ्गैः। केन 1 नदीती्यङ्कन। न केलं तेन । नानारुविरपिकतया वा । किं कुन्तः । तथा समन्ते । भप्यन्त अधरीकवन्तः । किंम्‌ । त्रिदिवम्‌ । श्रस्मादयप्युपार्तनं स्थान वाञ्छन्तः । श्रय द्वितीयोऽरः । नानारुच्या रसिकं र्िकता तयेह रम्यपारस्वतौघे बाक्समूहे चहुखचननिचये कृतिनो रमन्ते ` कैः कृतवा । सुगतः श्लच्शैः श्लोकैः मालिनीप्रभृतिभिः। फंवि- रिष्टः । श्लेपितद्खैः। श्लेपेक्किपुक्रवरणैः । पाद इतिप्रभृतिमिः । किं कु्ैन्तःमिदिवमधस्यन्तःतिदिवषुखादपि काव्यरतिष्समधिक मदेत्यर्थः। रेपे स्फ्यम्‌ । इति श्रीभास्करीये सिद्धान्तरिरोमणिवासनामाप्ये मोलाध्याये मितात्तरे ऋदुप्रणन समाश्षम्‌ । द्य अन्थसंख्या ६० ॥ १९० गोलाष्याये. प्रभा) एते श्लोका श्राचर्यण॒ स्यं विशिष्य व्याख्याता एष । ` इति म्रभायां ऋठुवर्मुनम्‌। 1 भपाभाप्य। ५ यदा ऋछतुयणन के वदानि कियो की प्रीति के लिये यड रसिका मन द वाली छोटी कविता दिखला गद दे । सस्छवियो की सरस चौर चतुरे वाणी नेक विव सत्तम भार्वो फो प्रकार प्ली हु, सिस्कि दद्य दो नदीं हर्ती अथवा नीन रति मे निपुण श्यनुरागगती) चतुर नदी, सरस गान वरती हट फिसरवा मन नदीं हर्ती १ समी फादर्तेती है! सत्कवियो फी सर, निष चौर फोपिज्त के समान मधुर पाणो, क्िसका चित्त नष रती ] थया वमलौ से पृस सरयोपर मे धिदवार फस्नेवति एस घषर पर्षिय फे पोमल शीर मधुर शय्य सुनकर, त्रिसपा चित्त नष्टा मृग्य एवा! सते गद्माजत श्यै उस रेरा यो पाप्ररस्वमै सुख पो लोग सुनु समग्ने 1 उसी प्रकार नानाप्रपार फी रतिक्वा से, सरखती फे सुन्दर छन्द धीर गलेपपूण उति मे, चिष्ान्‌ लोग, स्यम दो वुन्ध गानयर्‌ रम जति ६। ऊपर फे सीन श्लोक पादाृत्ति यमक 1 इनदा ससत म सै वमार आप्ये स्पष्टो ६॥ १२।१५॥ भपामाप्य म श्रातुव्रसन समत्त दुध्रा । + _ शय प्रश्नाध्याया स्यारयायत। ताद्य तदापम्भप्रयोजनं तस्णंमां चाद~ रोदि प्रोद्षभाञ् नति गएङः प्रण्नर्विना प्रायगो- भनस्तार्‌ वच्मि विवित्रमङ्िवहग्पीतिप्रदानाय याद्‌ धाङ्फर्यापि सर्णवणयदनं वेवग्यमेति चप्रा- तस्यापुवरगपपतरिस्परदाधिस्दोऽच यः॥ १॥ प्ररनाध्यायः। ९४१ .वीजेन ध पश्याच च कुटकन ५५६ प्रत्या क्‌ वमृपरहत्या च तथोत्तणि । 9 कि [9 [७3 4 पलेन यन्त्रः कथितानि ते ~ वालाववोषे कृतिचिच वच्मि ॥ २॥ [ष्ठयम्‌ 1- 7 \ प्रभा गणकः प्रोटसभाद् गोलगणितक्तप्तमजेषु अरश्नैः कल्पनाप्रिशेष- 0जनितेरभिनवैर्विना गर्नस्चानमन्तरा प्रायश्च म्रा तजञ्ज्नोत्कृएतान शते नापगच्छति | श्रतर्तान्‌ प्रश्नान्‌ उचित्रा नानाविधाया भङ्गयः भश्नात्ररूपारतासुये चतुरास्तम्यःप्रातिभ्रद्नायवाच्म कथयान। शह भन्यनिमौतेत्यध्याहार्थम्‌ । यान्‌ मरननाकएयोपि श्ुतखापि घुपथं वश चदन सुवणकान्तिसदशं खखं क्षणात्‌ प्ररनश्रवररोत्तरकाल्ल एव वेवण्थं तिदुत्तरदानासतामर्येन मालिन्यमप्रमलमितियायद्‌ एति प्राप्नोति| करय पाप्रतीत्यकादायां तस्यःयः श्रोतागण्कोऽचश्रखर्वोमहानयःकुगर्वःख- शुणगेर्वजनित। भमान; स एव पयतरतस्य रार सत मरतकं भाद्यपक्प णधिरूटे श्रारेहणं छतवानित्यर्थः । पथमं पाटवादिविधिना यानिं अश्नानामुत्तराथि कथितानि पूञीवचर्वैेहयुघ्ठादिभिः म्रदर्भितानि तेषा मध्येऽ चाल्लवबोधनिपिन्तं कतिचस्पररनानू सात्तरान्‌ चस्मात्ययः | भाचामाप्य ( उ्योतिपी) भश्नक्ञान फे विना च्े उ्योविपिर्यो की सभानें प्रगलम नरी त । इसन्ञिएः विचिधं प्ररनोत्तर कल्यनानिशारदों के सतोय फे लिए उन प्रश्ना भे कहता हू । जिनको सुनवेदी वडे दुरभिमान रूपी परैव शिरपर पेलश्र ढे हष श्योिपि्यो की, सोना के समान उजली युसकान्ति, मलिन दोजाती । पाटी घीज कटक वभप्रङति मोल श्रौर यन्न से भिन प्रां फे खवर इवार्यः नेकटे षट ! उन प्रश्ने सेषु अ्रलन धालब्रोपफे लिप यशा षर्‌ श्वष्र ॥१।२॥ ३९४२ गोलाध्याये ञ्य बुद्धिमतः प्रशंतामाद- ` असिति रेरशिकं पा बीजं च विमला म॒तिः। [3 ५ मनामतो [७ धमर किमक्ञातं सुद्धीनामतो मन्दाधसच्यते ॥ २ ॥ अ £ 9. ५. ४ $ ॥ि व व्पदं घनं घनं सत्यञ्य यदरर्यते _ ` तलरराशिकमेव भेदवद्लं नान्यतो विद्यति । पतयदहृषारमदादिजडधीषीबदिडच्या इधे- , ४ विदढच्चक्रचकोस्वारुमतिभिः पाति त्नात्‌ ॥ १॥, नैव व्णीसकं वीजे न वीजानि पृथ पृथ । एकमेव मतिर्वानमनरपा कल्पना यतः ॥ ५ ॥ - स्पण्मथम्‌ । प्रभा! ॥ वर्म तन्मतं घनं तन्मूलं च त्यक्त यद्रएयते संख्यायते त चहतं भयैः खन्वर्प्रदूलमनेकविधं त्रैसशि्भेवु तते विये तदन्तर्भूतं सवभित्य्थः 1 एतयददुधोक्तं त्‌ (क श्रभ्सद्‌!दिजडधीषीवृदिवुद्या 1 चयसादिपतिऽस्मदादयसतेच ५ 9 थियो मन्दवुदधयश्च तेषां धीमतिग्तस्या बृषदिधनं तटिप्ये ९. तया 1 सम्मदादिजडधियां धीवृद्धिः स्यादिति बुद्ेखथः, । ४ सदतदपिकङ्रलः। विद्य कोरच(दमतिभिः | विदुषा पड वक्र समूष्रः तस्मिन्‌ चकद्नोरा इव चरोर श्रतिः) च 9 रमणीया मत्तियैपति 1 पर्विपु चरोराामतिषलशि म 14 ; यति शरगमयतीति पाटो पाटीति तनित पाटीर्पं रविननिल सकलानां गदिनभेदानां निरूपणमगाक्यमिति रग्ह्णा एव श्रदृशिनाः । एत्य त्रपरिरग्धव पाटी परतिपिदििवाधमापवेु परा तसेनाम्युपगम इति वेदिनन्यम्‌ 1 वणुटमक यावचायानकनत्विवादियरीषवन्तपव्ीजमयहन भरर्नाव्यायः। ३४३६. }* न चक्वरतन्मध्यमाह्रणादिभेदेः परस्परं भिन्नानि चीजानि। ताद्‌ कमेत्याह्‌ यतोऽनद्पामत्तिरव एक बज वहूविधा कट्पना सुदति । सतिकटपनावशदेव वीजस्यानेकविधत्वमित्यर्थः ! भाप्माप्य 1 -शरराशिक गरिति छा भेद पटो गणित श्रीर्‌ शुद्ध शुद्धि ीजगणित ह । सुबदिर्यो को क्यो नर्द मालुम दै १ वे सव जानते दै । इसलिए मन्दुद्धियो ^ के लिए विशेष क्ता हूं । ् बै) वरमू, धन, घनमूल छोडकर ज कुच गणित फिया जाति वह्‌ नाना- विष त्रैरशिक-भेद्‌ फै सिवाय कु नदीं है । यद्‌ हमारे सदश मन्दवुद्धियो की यद्धि बढ़ने की इच्छसे, सुज्ञ विद्वानों ने पाटीगणित कपी सचना कीदहै। वीज का स्वरूप यावत्‌+ कालक घादि वणं नद है लर न एकव, मध्यमाहरण, भावित श्नादि मेद से वीज का श्रलग श्रलग स्वरूपदै। केवल एक वद्धि अौजगणित का स्वरूप द । भिससे श्रनेरविध कल्पनां हु करती दँ ॥ ३।५॥ अथ प्रभ्रानाह- . अ्र्मणस्यानयनेऽकमासा- श्चेत्रादिचान्देगएकान्विताः किम्‌ कुतोधिमासावगशेपके च र ठ त्यक्गे यतः सावयवोऽुपातः ॥ ६॥ अयमस्य सङ्गश्च पूर्व व्याख्यातमेव । भापाभाप्य १ + दे गणकं श्रदर्मण के साधनम सौर मासो चैन से गत चान्द्रमसं खो प्रिनातीय देने से कते जोडदिया है ? श्नौर श्चनुपात के सावयव ोनेपर भी अधिमास चौर धरवमरोप वो क््योद्धोडद्रियादे १ इस प्रश्नक्रा उत्तर मध्यग वासना मं दृशावयिस्वान्द्रमसाह मास्त -+इत्यादि उिपिसि क्रिया गयादै॥ ६॥ #॥ ्थान्यमाह- चन््रथन्दयणो खी गविगणश्द्गाकइद्धाहत~ . ३४४ गोल्ाध्यये स्तय्योगो शुणपंगणान्सुस्युरोरश्यादिकात्‌ पातितः। शेपं चापसयैयो्सचरेणोनं युतं बा शनिः = रयात्‌ केऽन्ये भगणा वदेति तव वेदस्तिधमो मिश्रक ॥५॥ म्रभा] ~= ` र्फटा्थोऽयं श्लोकः । चन्द्गुणो रूपगुणित इययर्थः। भापाभाप्य | चन्द्रमा ण्म एकस, सूर्यं ो वारद्‌ से नौर भौम फो दः से गुणकर, फा योग फरफे तीन से गुणा क्रिए हुए राश्यादि गुर मे घटाकर शेप को किन प्र क भणामि जाडइन वा धटनेसे शनि सिद्ध दाताहं १ उन भगणो को वतला्चा यदि भिश्रगणित में तुमने परितम स्यि 2, यह प्रश्न हसा ॥ ५॥ * अथास्य सङ्कः- उदेशकालापवदेवकार्य । योगान्तरायं ग्रहपर्ययाणाम्‌ 1 दृष्टस्य चक्राणि तदरूनितानि तेरूनितं तत्रमशो विधेयम्‌ ॥ ८ ॥ अन्ञातलेटः स्वभृणं इृतश्चे- दज्ञातचक्राणि भवन्ति तानि छदः प्रदेया च्रविरुदशद्धौ । करैश्च तदये ुदिनाधिकं चेत्‌ ॥ ६ ॥ [वि उदादर्ते ग्रहणं यथा यथा योगोऽन्तः वामिहितं तया तथा ग्रहय॒गभगणानामपि कार्यम्‌ । यदि शोष्यं नश्येत्तदा क नानि दसा शोधयेत्‌ । तथा गुणकैर्एने योगे चकते यदि रशि ङदिनाधिको भवति तदा कदिनैरतद्यः । एवं योगान्तरादि यद्ववति तेन दमस्य युगभगणा एकभोनाः कार्याः । श्रन्थ 1१ प्रश्नाध्यायः। २४९५ तेभेगणेप्तदरूनं कथर्‌ । ए ते परथमध्यने यद्वरेपं तेन्ये भगणा भवन्ति । यत्यन्पमगला उदाहरणे धनं कृताः । यदि ऋथे तास्तदा दितीयस्थने यदपरेषं तेऽन्यमगणा इति। अ्रोपपत्तिः 1 यदधहाणां योगवियोगादिकं तच्चदटुगभगण- नां कृतम्‌ । तथरिधैमेगेष्द्मणद्‌ यरह्वकल आनीते त्योग- वियोगादिकसत्प्यते । यत्र श्यं न य॒ष्यति तत्र यक्कुदिनानि' दत्तानि तत्रेय यङ्तिः। यग वीदलो ब्रह्य राश्यादिको भवति पैव कुदिनाध्किस्तादश ए सर्य दिकः स्यात्‌। मगणएशेषयो प्लेसरयदयात्‌ । किन्त॒॒तद्रगणा अपिका व्रागच्चन्तिते परि- क्राः । प्रयोजनाभपत्‌ 1 उदाहृरणं दि रश्यादि ग्रहणमेव । मनयैव्‌ युङ्गवा यत्र गुणनादिक्के कृते कदिनापिकरलं दश्यते प रश्िः कदिनैस्तस्य इयम्‌ । यपं योगवियोगादिके ये गणा नातस्तेऽन्यभगयेहनाः सन्तो दृषग्रहमगणा भवन्ति । हटमगयेरूना अन्यभगद। भवन्तीति षिलोमविधिः। यदान्य- मगणंक्नाः सनतो दश्मगणा मस्ति तद्रा तेना दमण मन्यतगणा भवन्तीत्यषात्‌ हिदधम्‌ 1 श्रथ वालववोधा्ं कदिितभगवेरशहप्णम्‌ । त्र सेर्भगणा- प्रयः ३ { चन्द्रस्य चलाः ४ । भौमस्य पञ्च ५. गः सप्त ७। 7नेरनवे ६ । दिनानि पष्टिः ६० । चयोविंशत्ति- ररे मर्गणं कर्य साधिता ग्रहाः 1र₹ १ 1२९ 1३६ ॥ १२ र्म १1०. [६] श. ५। ४२ | अव्र दादशगुणोऽफः } कगदचन्द्रः पटूगुणखे मोमः। २ & 1 १८॥ च ६। १२ 1 ~ ६1०] पर्णं योगः) १०12 ! यप चररुएदयुरवियोप्य २४६ गोलाध्याये शेष (9 गहूगभ , २४1 १८। रोपू २। १८ 1 तयाज्नातमगणननानाय श्ह्यग्‌+ गणानां योक्रे योगे वियोगे च इते जातम्‌ ११1 °। एतच्छान' भगणेैतैवभिहनीकृते जातावन्यमगणो २ } यच्न्यभगणा ऋ तदरगणदयतंभतो ग्रहः ६.। ६ स्मर पूर्समात्‌ २ । ४८ शो" धिते जातः शनिः ५1 १२1 यच्ञातः सेटः ख तदा शनभ फेएु ६ इदिनानि ६० पर्प्ेकाद्श ११ विशोध्य ७ षि ७०. द. अन्यभगणाः १८। एभ्यो जातो ग्रहः २। २४ श्नेन पवेश जातःशनिः ५.1 १२) 4 भापामाप्य | श्यव ठत्तरकी रीति कहते दै । भञ्नक्तौ के फथनानुलार मदमे का या श्चथवा अन्वर्‌ कफे फलो क्तात प्रह के युग भगणो मे एकस्थाने घटदिना छर पक स्थान मे उन भगणो कोही फल में पटाना 1 रोष अन्य प्रह के भगण देण 1 गदि यन्य प्रहस्य भगण उदाहरण मे जदा गया हो) ततर प्रथम स्थानम र रेष रगा वह अन्य अद्‌ का मगण दोगा छर यदि घटाया गया हो तव दूस स्न मजो शेप वथैगा वह्‌ मन्य प्रहु काभगण होगा! यदि युगभगणे मे पफल द परनयट सके तथ उस शोधक राशिमें कुदिनो फो जोद़कर) एलको घटाना चादि। शमर जोडने किया घटनि वाद्‌ यदि सादि कुदिन से भिक वपे वय इस कुदिनेए से तष्टिते करदेना चाहिये । उपपत्ति} (९) यं पर रो फा योग अथदा अन्तर्‌ न फर यदि ठन परदे; फे धु “ भगणो ऋषी योग बा च्रन्तर शिया जाय शौर उत्से इष्ट यदमेण द्राण श्रद्‌ समान फल सिद्ध पिया जाय तौ भी महं का योग या छन्तर गुणक मौर माज, मधम ये, तुर्य देने ससिद्ध दोजाता दै । जसा, र + च व च्‌ ध ् ५ (षटस्मनकचभ)>< दुं 1 पस्नु यदां पर प्रशमे भगस ह मा. क कु ५१ .॥ ++ 1“ ७ श््दोने ते केवल ब्रहते कत्पय मगणोका ही योग श्यदिकरनेसे प्रयोजन सिद्ध होतात द । त्वयै यदह कि ज्ञात भगणसे जे परह लिद्ध दधे ह उनसे इ श्रहधो से गुण करॐे अज्ञात भगण-सम्पन्वि यद का योग श्रौर न्तर करने प्र अन्य प्रद होता दै । तम अज्ञात भगस फा न्ञान प्रभौ" रदता दै | उलो क्वान के लिये “उदेशरलापवत्‌-' इत्यादि बिधिप्ि इष्ट यद भगणो का योग शादि करफ' फलो अन्य प्रद भगण मे तिलोमिधिसते जोडने थटनितेि ष्ट इष्ठ भुगण न्नात दोदा है] यद्‌ विपय माप्य स्पष्ट ै। ध्यय प्रन फे श्चनुसार गुणन शादि करने से दो पर सिद्ध हुये. 1 गुप्च-( चम -रु<क +-ममस्) पसन 1 यद्वा पर श्र" ४क) च्रादि इष्ट गुणक सख्या के योतु कल्पना भरि] श्यौर ४ प्र) श्यज्ञात्रभगण सम्वन्थि प्रह फा सान) रव गोन पततो षो ( ८ ) इससि गुणतो हुश्रा हः 2 इससिरृएतो ७ ॥ 1 { गुभम्व-( चमज्थ ~ रमन्क मभन्ग ) } + शज्ञावभगण) तो दोनं = ~ शमि गण्‌ । छव कोठ का मान (फ कल्पना किया तो दोने। पत्त यों हुये- फ़ + श्रज्ञातभगण~=शनिमगण यदा पर इष्टमृण रानिमरगण ् षसल्िने उमफरो फामे जोय घराया तप्र हुश्रा- फ -प्मय तभाणनलाभगण, फ़ +-वयज्ञानभगण=लनिमगण, ५ पदान्तर नयन से, फ-रानिभगण=श्रलात ममण शमिषगण-फ = श्रज्ञातमग्ण । इसप्रकार दष्स्य चक्रायि तदू नितानि) तै हनिततम्‌- इत्यादि मिपि उपपन ट्। (२१दन विश्न मायायै ने सुगमा से समस्ते दे तिर उदृद्रणं मे दिखलाया 2 1 उस गिन माप्य के श्रदुसतार इस प्रकार दै- कस्या सिया । रप्रिभगण ३ न चन्द्रभगण ४ = वि भौमभप्य व, ३४ . गी्ताध्य गुरुभणण॒ ७... ध शनिभगण ६.,.,५.५..४ > । ऋरपकुद्िन ६० "^ ॥ य प्रहनानुखार | ०२८३-(४२६ १३०८१२1 ५०८६)] => १४4 ३६--३०)=२१-७०,२१ मे ७० पृट नदी सफते इसलिए उस म ६० र फुदिन जदा १७०११ रष यचा । अक्ञातभगणनम्‌ करना कसे प्रक विधि कै ्नुलार ११-भ=६ वा १९१1 भृ-& पत्तान्तरानयन से म=११ „६ वा, भ=६.-११९ दमे समीकरणं मं कुदिन ओकर परनि से=६० ६-११-५८ । इसपर क्षत हुभ्रा फ कलय में चत्ता परदभग र्‌ व्रा 1 धव, २३ श्रदगैण मृनकर राश्यादि रहं अनुपात से सिद्ध हये-- स, रा, ~ खनद) यदि ९१ : ४: २३ : ६। १९१, यहः १=६.. १९) श्वि} ६० २३:६३ : १। २४) यह्‌>८ १२६. १८) भौम, ६९ : ५.२३ : १९1० यदु>८६ ६. १ षो, दन्न ग शुष) ६१ ६७ ६: २३ .८॥ ६) पद्>८३-० "१८ यौ, १०. ० शे० २ ~ श्य क्लातप्र) ६० : २ ४२४ ६।६ द. ग.२।१८-६। ६२ ५।१२ १० दभ्र ४२३ ! २।२९४॥ र, २२४५१ शानि ६० : &€ 7: २३ : ५।१२ सप्रकार म्‌ श्चौर ५८ भगणो सेक्ताव प्रद्‌ रारयादि सिदध दुरा ॥ ८1६ ५ श्मयान्यं प्रन्नमाद-- ये याताधिकमासदीनदिवसा ये चापि तच्येपके ` तेषामेस्यमतरदय यो दिनगणाच्‌ तरतेऽत्र कपे गताम्‌ । सेरिलष्टस्फयकुद्रकोद्धःवट्चुदेएविद्राणे तस्यागयक्तबिदो विदो पिजयते शादूलविकरीदितम्‌ ॥ १०॥ प्रनाध्यायः। २९६, भरभा। य यत्तष्याकरा यत्ताघकमःपद्रानदिचिस्ताः श्रदर्मणसाधने क्रिय भाश गताधिमास्तास्तथा दीनदिव्रस्ा प्रव्रमदिनानि ये चापि तन्धुषके तयारथिमास्ावमयोः शेषके, तेपांचतुणोमेक्यं योगम्वरेदय विल्ाय या गणकः कल्पे गतान्‌ कल्पादित व्यतीतान्‌ दिनगखान्‌ सौर- चान्द्रसात्रनमेद्‌।तमकानदर्मणानच्र व्रूते गणितदारा कथयति । त- ` स्यन्यक्तविदः, श्रन्यक्छं बीजगरितं वेत्तीति विग्रहः । विद्‌) व्रिदुष सरिल्रफुटकुषकोद्टटुजुदेरविद्रावणे, संश्ल्टतशञो यः सुक दकस्तन्नीदटः प्रगल्भो यो वदटुःसए्रचुदरेशोऽर्पकायो भृगस्तरय विद्र वेशे पल्लायनकर्मणि शादूलविर्कडितं सिदहवनेषटितं विजयते सर्वेतकर्पण वतत इत्यर्थः । शदलविकीडितमिति चुन्दो नामापि सचितम्‌। भापाभाष्य | शहर ॐ साधन म भितने गत चथिमास रौर च्रवम ददौ उनका भौर ` हनङ चिषे का योग जानकर जो गणक बलपरदिते सौर, चन्दर, सावन अहर्गणे फो गखित से अवलि बद यीजगणितक्च परित) संरिलषटसफुटङु्क मे षडर भातकरूपी सुद्रशग फो भगे मे सिं्टे समान विभयी ता दै ॥ १०॥ श्मयस्य भङ्गः। छरताणषटिगोग्ष्यव्थिरोलामखु- द्विव ८६३१७४४९ १६८४ घ्रे सरोपाधमासावमेक्ये । भ्ेद्येकचान्ाह १६०२६ ९८६६६६६६ भक्रेऽवरपं गतेन्दद्युशशिस्ततः स्रनायः॥ ११॥ स्पष्टयेम्‌ 1" - प्रमा। सेये स्वखशेषाभ्यां सदिते येऽधिमाप्तत्रमे तयास्य तास्मन्‌ } => नदुशुयरिर्चान्द्ा््मैख इत्ययः 1 रपं स्फुरम्‌ । १ ५ प्रश्नाव्यायः। ३५१ “दिना | कथमय विप उति चेत्‌ । उच्यते । गतपररदिनेभ्यो - यतिन्त।ऽधिमासा चच शेपे गतचन््दिनेभ्योऽपि तावन्त एव भवान्त ताप्रदेव चावशेष्‌। चप्रमान्यवमशेषं च चन्द्दिनेभ्य एव सिम्यति । अतस्तयोः रोपयोश्व योग उदाहते य्गाधिमासा- वमयागो गणे य॒गेन्टदिनानि टदिनानि हरः । गतेन्ददिनपमाणं याय तावत्‌ १ । तहुशेन गणितं हेण भक्तम्‌ । तत्र लब्थि्रमारं कालकः १ । तदणितं हरं गणकराशितायावत्तावतो परिशोध्य जात शोषम्‌ । या २६६७५८५०००० का १६०२६६६०००००० एतदधिमातावमशेपेक्यम्‌ । यो लब्धः कालकः १ सगताधिमामा- वमानामंक्यम्‌ 1 तच्छेषे यदि च्रिप्यते तदा चतुर्णा योगः छतो भवात्‌। या २६६७५ ८५०००० का १६०२६६८६ ६६६६६ 1 अस्य चतुणां योगस्योदिष्योगेन समीकररणे क्रियमएेऽपिमासाः वृमरयागो माञ्यः । व्येकेन्टदिनानि हए । उच्टयोग शणः पः । एवं सति लापवुरथं सूपुद्धावाचयैष श्थिः कुद्कः शृतः सच एृताष्टष्ीत्यादि। प्रभा। जिप्ुजो बह्यगुप्ताचायस्तन कृता्च्छखाद्‌ बाद्यफुटपिद्यान्ता- »दत्यथः । बरह्यासद्धाचु्तारमाधमानाव्रमनेच्यपाणा युत विन्तायतिं तासयम्‌] सापामप्य। अब्र घद्रणं निपिलाते दै । वद्मविद्धान्व फे भनुनार भविमाप्त, धवम, भविशेप चौर ध्ययनरेष का योग) ६४८४२६००० १४१ जानकर श्रएगेय खिद्ध करदा यद्‌ मक्षसिदान्त को जानोवाता टै 1 ध दभ्र गोलाध्याये . उपपत्ति) (१) य्दा पर उपपन्नि पीजगणितसि फीट । अधिमास चादिफाङ्ान देते से सनको दख प्रकार मान लियाः-- फ च~=फस्पचन्द्रादेन्‌ । ~ क धन्फस्पायिमास । फ वन्करपावमदिन॥ ग प्र=गतापिमास | पन्जगिशेष) ग॒ वनगताव्रम दिनि । ध्रवम्‌ शेप। च =गताथमास--गतावग ~~ चयि रेप ~~ घवगशेष । थ =गत्चान्द्रदिनि। पप्र नुप रिया #1 फषवसश्थद्य. उय :ग भ --- न्थ नः कष ‡कयः भ्य :गवन च 1 भ्यः द्र ¢ पते द्स्शवदूगृणकतौ विभिन्नौ--रस रति के चनुसार) श्व फेत् (कथ्यतकफव)ः: टय <ग ध्नगवन- दम" ~ च्ापरयदिष्गञ्न-गव! इस लघ्थि दा मानं ८ कः? फत्पना र्‌ पिका च जाय तोयो स्वरूप दोगा) कन च 1 इसक्षिये) (फयने-रुव) यनक चरक य, चम ध्वचरेतकः पटा ने सै शष रदा । र ॥ ( कथ व ) यस्च य व; परैर फ चमक रेप फो ठि म जेदनेकियोपरट्ये) ( षश्च + कव ) य-{ कच-१ ) कमश गव च कन्व । ^ प्रश्नाप्यायः। ॥ ३५३ पक्ञान्दरानयन से ति (फ श्र कव ) य-चन(कच--९) 7 पूउक्त द्भ स्मापनसे ( १५६३३००००० +-२५०८२५५०००० † य-६४८४२६००० १७१ न्न १६०२६६६ ००००००१ ) क | श्रव यदा पर कुट्रर का पिपय हु } जसा, कौन रशि कस्पाधिमास शौर फल्पावम के योग से गणित) इष्ट यति से दीन पकोनयनन्द्रदिनि से भाजित शद्ध ६ क्र कृटुफसेजो गणक सिद्ध दोण वह्‌ य" का सान दोगा { उएीके किर खूपशदधि में श्तं पिशृद्ध परिकल्प्य) शस सून से स्थिर वृद्क श्रिया द्व अरर रूर हद्धि मे (वष्ट धि इत्यादि गुण ₹ उत्पन्न होता है । ब पर्‌ शव्रथीप्मिसेपपरिशुद्धनिते- इत्यादि शिया कले मे (कताष्ट्ि-' साद्दि का गुणक सरेप यिमास्त श्चदमयोगादि श्चौर भाजक एोनचन्द्राह्‌ होचा है । (२) उदाहरण मे भङ्गे अनुसारं गणित करे सथ वर्तिसिद्धकीदै) < उस श्री ख्तति इस्त भकार दै - ५ -गथ--गय त-य -व=६४८४६००० १७१ श्रौर फ च= १६०२६६६०००००० £ „ ६४८४६ ००००७१०८८६ ५३७८४४६ १६२८४ 6 १६०२६६६ ०००००० सति नौर १०३०० शेव । .^५ १०३०० ये गतचान्द्रदिन हए । पश्यरत श्न साधने दे लिये चुप) दचे-य य १६१ मव्रौरर्य=०६५४२६०००००० ४८६२४१६ २३२३ ६६८ = अय=१०३०० व= १६१ १०१३६} शेप सायन अदरमेल } शप इमसेन्यश्य? २} लिये अनुपरत किया? फच कन्य च शृण्गा चार अच=३८६००००००००० ; १० ` भद०० य्‌ ३५४ । गोलाध्याये १८३००-३००१ ००,०० गत सौराह [€ £ वर्ष, मा, ‡ श्यर १० दिन कंस्पगत हए ॥ १२ ॥ इदानीं मदाप्रशनमाह- चक्रामासि ृदाग्काणि च-लवाग्राति प्रहरणं पृथर- यानि स्युः कलिकाथ्रकाति विकलाग्राणीट ीदृद्धदे। चन्द्रकौररारल्भागेवचलच्चायासतानां तथा प्यं सिद्धमहगणागमविधीौ न्य॒नाद्रैपं च यत्‌ ॥ \३॥ पदव्रिशत्रितानि तानि कुदिनेस्तण्नि चषकः एयाचष स्फुटद्टरके पटमतिः सद्‌ दिने च यः। तें मन्ये गणिताटवीविधःनग्रीरिरिमत्तालिल- ज्योतिविंकच्म्भपीय्डुटनभोतकण्डकरीवम्‌ ॥ १४॥ भभा। प्ररनाध्यायः| ११५ यल्लुठनभितस्ततः सखेन खा्ववि्तपस्ततर भक्सा यस्य तथा" भते कण्ठीरवे पिटं तमहं मन्ये शङ्क इत्यथैः । 4 भापमिष्य | चन्द्रमा, सूये, म्ल, बृहस्ति, वुध छर शक फा मोच श्रौर शनि इन प्रत्येक के क्रम से भगणरोष, राशिशिष, अंरशिप, कलाप, धिकलाशेप सौर शदगैण के सान में जो च्रवमशेय रदा है इन सग छत्तीस शेपो; फो कुदिन स तष्टिव करके जो शेप रहै उसको जानकर जो स्फुटुदट्रक मेँ चतुर गणक, दरगे श्वौर प्रह वतलरे, उको भँ मणिवरूपी वन के उजाङ़्‌ करने से मदु गणएस- रूपी गजक कम्भरूप अासनपर्‌ लोने कफो उत्कर्टित सिद सममत ३१४ "अथास्य भङ्कः | उरं कह (१५७७६ १७५००) तषटम धिह शुष्येतरचेत्त्विलं लर्व्धगमनखाद्िलोचनरसत्यङकद्वि(२६ ३६२७२०३) निघ ततः। ` पचद्रितरिनवा्रिागण्युगच्छद्रागनिभिः(२९४०७६२७०) संभ- जेच्छपं स्यादगुणएको द्रेण स युतो याव द्धैदीप्ितः ॥१५॥ अस्योदादरणम्‌ । । पञ्त्रिशदहो सते दिविषदां चक्दिरेपणि या- स्येपं सावमशेपे्यमपि यद्धीब्द्धिदै जायते । तत्षदिनैःलतेपुमरविच्च्रिद(१४६१२२७५०ग)तस्यगुते- ल्दिोर्गीहि जस्य वा वद्‌ यदा कम्य पिरडस्तदा ॥ १६॥ पीडृद्धदे तन्त्र ्रहाणां चक्रादिशे्षणि मिलितान्यत्रमशेषु- , तानिच १९९ १२२७५००। एतानि किलोदिशनि चहभितरिभज्य लव्यं रामनलाप्रिलीचनरपत्यङ्कदिभिः २६२६२७२०२ संगुएय प्ञ्चाद्ित्रिनवाद्रिागस्यगन्विदररिनि २६९०७६२७ भिविभ- ञ्य रेपमहर्गणो जातः खलाघ्रदि्मितः १०००। अन नातः छनः दिने \ दिग दरे क्ति जतः पोमवरासर ७९९६७५० \ रुणे चिषे जातो ररुदिने १ १३४४८१२५ । ३५६ " गोलाव्याये, „ च्रोपयत्तिको दरणवेद्रयुणकोौ विमिन्ावित्यनेनेव । ऋत ` युएकाविति द्िवचनसुपलच्तणाथव्‌। तेन वहृयुएानमिकयं यषा भवति । यप्राणमेक्यमप्रम्‌ । तयथा । सूयमटणं प्रकस्प ग्रहणं चकरादिशेषार्यानोय तेामेश्यं छुगलमधरुतं मच्यः कस्य | कुदिनानि हरः 1 उशत्रिशव्येपणं योग एततः । एष भाज्यहासतेपणा चहभिरतः कृतः । ततो लाववा स्प लब्धं रामनखा्रीत्यादिस्थिष्टुटरकः रृतः। प्रभा. [व्‌ „3 4 1 [व्‌ ^ [व ५ £ उदिटमित्यादि पञचन्रिशदहो इत्यादि रलोकदयं स्फुटाथम्‌ । भापामाप्य 1 इट भगण शादि शेषो फ योग को वुदिन से तिव करने के वाद्‌! यदव चार सभाग देने पर शप वच तो वह प्रश्न चरदध होता दै, चौर चार के भाग ने पर शेषन रहै तो फल को २६३६२५२.०३ से गुणकर ३६४४५६२५५ १ भाग देना, शेप श्वदमैण वचेगा 1 यदि अदगेण से प्रश्नानुसार इष्टवार न, पै तो च्दरगणं को भाजक ( ३९४९५७६३५७५ ) मै ज्र वक षृथवार न मिते म तक जोड़ना चादर । त अनने भिन धीड्द्धिद फे अनुसार गुरूयपर, सेमवार छर मौगपार णो सूमौदि उक्त प्रों के भगसादि शेष श्यौर खन्रमरोका योग कुविन से सष्टित फणे पर १४६.१२२५७५०० शोष रहता दे, तय उतः दिनो मे प्रदगेण क्या दाया १। उपपत्ति । (९) ८ चक्रभरासि रृह्यपकाणि~! इत्यादि प्रश्न के श्चनुसार शरदं इत प्रकार होति है चे, भरे, ररे, चशे. फला, चिक्लरो, फेशेप ५ र भरा, , ॥, 1, # `अ भरा, 1 # | यु भरा # # ˆ # ॥ युः शीभशे, # ॥ 4 । श॒, शीभशे. ॐ ` ॐ, # 9 स भत्‌, 2 2 7 ए प्रश्नाध्यायः। ३५७ $ यडा अह्मख तत चन्द्र॒ यादि उक्त प्रसेकं भरट के लग अलग भगण घ्यादि पाच पोको सिद्ध करङ़े उनका योग करनेसे तीस शेपो का योम वाहे । चौर उती शरदे से उतपन्न अवम रोप कः योग करने से द्तीस शपो योग होता दै । इम योग को ्ीटृदधिद म पठित छदिना से तष्टिन कर शेषके भआनक्रर अदगैण सौर परहका ज्ञान करना चाहिए । यहम पर्‌ रूप दर्ग कल्पना करफे उक छ्तीस शेषोको लग यतम सिद्ध करे उाङ़ा योग के पर ?१८४०७१८८६००६४८ होता दै । इसको ध- ग्रद्धिदे के वुदिन १५७७६ १७५०० से तष्टित करने प्रर शेप ५६४००६६८ र्ता है । यह रोष । कुदिननक्‌ । इष्ट अदु्ैए=य्‌ । दस प्रपर) -२ ५६४००६९८ ~ च रप अदमण मे दछचीस शेषो फ १५७७८१७५०० कु ९ योगको कुदिन से त्टिति करने पर शेप रदता दै । फिर प्रनुपाव सिया, श पय => , यद दुदिन से वषटित करने पर इष्ट श्च न फेसमान ता दै । यदा प्रर भ्कु? का भागं देने पर लीथ=क़ कल्पना किया तवर ^ [३ ह. पन्यं कनचदरेष= १४६१२२७५० ० न्म { चार्का भपवतेन्‌ दने) ६८८५०२४२ य--३६४४०६ ३७५ क=१४६१२००५०० अ >< य~ > कम~ > य-म क| अव यहा पर शूप दि में स्थिर दक से युखक तिद कने से हु्ना २६३६२७२०३ फिर ¢ यमीप्तितततपविदधिनितर इस परिधि २६३६२७२.०३ न्म ६२५७२०३ ><म य । यह्‌ जन्य क २६४४७६१५१४ फ करम नेषद्‌ र $ धदुशेण का मान सिद्ध हा । ध पदिति अभय ~यु > कन्दल समीकरणं मं (अ चार शु" मे चार का 4 ः ई „म भपवेन रिया यया द ह्व पिट शम मात भी चार हे दपयतय दै | नदीं सो इष ३५८ गोलाध्याये वदस्स सिल हनायगा | भ्म) का मान (उदिष्ट कहतटम्‌--) दै । शपा शरश्नका भद्ध उपपन्न हन्ना ८ । प्प त्रिंशददो सपे-- इत उदाहरण का (उदिषट--) इत भद ॐ अतु गरित इसप्रकार दोता दै -- धीवृद्धिरके अनुसार एर युगम छत्तर शेपोका योग १४६.१२२५५०० शेवा ,", १४६१२२७५००--४३७२८०६८५७५ यौर-- * २७२८ ०६८०५९२६ १६२७२०३ =२५७४६१४७१ शौर रेष * २६४४४७६ ३७५ १००००न्दमैण के द। व १०९५५ ह्म ४ शष्‌, सयात्‌ १०००० महए, मौवा # दिन सिद्ध हन्ना क्योकि युग इुक्रवार को श्चारम्म हुशरा है । । दसी भकार सोमबार को श्रदूर्मण सिद्ध करगे में इस १०००० शदर्मएप ५ धाजक को जोदृना चादि, जबतकू रेप मे ७ का माग देने पर शेप ३ मचै। „ १००००--२६४४७६३७५०८ २_-५८८६६८५७१५० । ५ ७ ७ ८=११२६.०६२८२१०३ शेप=अदर्मेण सोमवार फे दिन सिद्ध श्ना । इसी प्ररार) १०००० ~~ ३६४४७४६ ३५७५ > २९१ १८३४८४८ १२१५. १६६०६४० १४ ५७ ७ ड & नन विसि & रेपनगुरयार फो श्रष्टीण सिद्ध श्रा 1 दइसप्रद्मार वाक्तनाभाप्य भर ५ गणित की सद्धति होतीदै॥ १५।१६॥ ५ इदानीं निखचक्रादपि ्रहाददर्गणमाह 1 सिषा दशयुग्भबन्ति विकलास्तासां वियोग्िथुर~ . ` भागा भागदलं गृहाणि शशिनः खतरीन्दवस्तदतिः। दण चन्द्रिने कदा वद पुनस्तादक््‌ च कान्याटनि न्पक्काव्क्गविविकयुक्रिगणितं मिदन विजान ति चेद १७५ ॥ ग न्वयः # ३५६. . ममा। “ शरान: कतिततधमित्यादि सम्बन्यः। काव्यानि शुकवासरे "यको तयश कन्यः' इत्यमगः । वयक्तं चाव्धक्तं च तयोर्य विविक्ता पवित्रा युक्तः सत्र गसितं चेव विजानाति ] शेषं रफुरम्‌। भापामाष्य | चन्द्रमाकीक्लाके धैमे दश जोल्नेते विकला के तुल्व हतादह। प्रर 7 विकला अन्तर्मे त्तीन जोड दनस श्मशा दोता ह । चरर शका न्राधाः ग के समान दहोनाह। इन स्च, चश, कला चार विकला्नो फा योग १३० 1६ । यह्‌ र्यादि चन्द्र का यण समकर को यदि हृश्रा ठा यदी योग तरार के दिन कव उत्प्नष्टेगा यदितम परट।गणित चेर बीनगृरिति म प्राता ततलाय्न 1 १७॥ अप्य भह्धः। रारयादेर्वकला ददङदिनगुणाश्चकथिकलिकाभक्रःः । शेपत्यागे लब्धं रूपयुतं भगणशेपं स्यात्‌ ॥ १८॥ रेपोनहगे विकलां तस्मिर्‌ कटाधिके ्ञेयः। स खिलः सेःस्त्वखिले विकलरोप्यपिरि वा ॥ १६ ॥ हदभगणा येन युणाश्नक्रा्रोना दद्कटेः शद्धा सगणो दृटदिन्तप्तावयावदीप्ितो बारः॥ २०॥ उदहुरणम्‌ | ८ प (गं शशिनः खसाप्रगगनप्राण्भूमि १६ ००गहतं धेन सिलं एलं रृतगुणा्टङ्गाहिनागा ८६८३४ हतम्‌ गन्यद्गश्वटके९ ५६३१३ श्रविभनेत्स्यव्देपमहमंगण- तापत्तत्र हरं चिपेदभिमते याव देदासरे ॥ २१ ॥ । सेषं दशय॒गित्यच लिषापरमाणं यावत्तायन्‌ १ प्रकृत्प्योक्क- कृत्वाचर्वजक्रियया ज्ञातः शी १६४। 4२ | ५८ [ ३६ २६० * * मोलाध्याये नरस्य भगणानां'केदिनानां चापवतैः १६५००००॥ रृटभगणाः : ३५००२ | दटकदाः ६५६२३१३ जातोऽहर्मणः २५४७१५१ | अय जातः शनिवारे । दिगुणे चे कति जातः सोमघ्रास २१६६७७७1 पडुणे चि जातः शुकवासरे ५६६५०२६ ॥ सगणे चिरेऽनेकथा सोमवाि २१६९७७७1 वा == ६३६६ वा १५५५८१५६ इत्यादि 1 अयत्र शुकरषाते ५६६५०२६) वा १२६८६२२० वा १६३८३४११ इत्यादि । एवमन्ये गरदाणा स्थिष्ुट्रकः कायः। अन्न वासना । भगणरोपै चक्रविकलामिधेदि गण्यते कटै विभञ्यते तदा विकलात्मको ग्रहो लभ्यते । रो विकला स्यात्‌ । अतो बरिललोमविथिना मगणशेपानयनम्‌ 1 राग्यदेः विकलाः १२७०७१६. । ददङकदिने ६४५६३१३ गणिता्क्र विकलामि १२६६००० भक्ताः । लब्धम्‌ ६२७६५ शेषम ३३६१०४७ । शोष्ट्यागे लब्धं रपयुतमतः कृत्‌ । यतोषिक, लाप क्तिप्ला चक्रविकलाभिमाञ्याः । -तद्विकलावोपमक्ता त्‌ 1 अय विकलाशेपन्ञानसुच्यते । यद्वशे तय्घं तेनोना- [3 ९. ^~ [चद (~ श्क्रविकला न पूयन्ते तास्तत्र पचिप्ता यद्‌ भागो दियते तदा लग्रः सरूपा सभ्यते । श्रतस्तदेव विकलाशेपम्‌ । विकला शेषेण कुदिनेभयो न्यूनेन भवित्यम्‌ । एवं यज्जञातं तत्कितिद भिकमपि मवति । तदसत्‌ 1 उडषट्दस्य खिलघसात्‌। शभरापाभाप्य । „ साद्यादि चन्द्र का विक्रलापिष्ड करदे दृढ श्रथौत्‌ श्चपदर्धित कुधिनो स श कर चकररुला काभागदेङ्र जे शेष ययै उदनो द्योदकर) लत्रिमेष्टः जोई से भगस देव दत । ददम चेष को दर शथोन्‌ भजक र वटविने म सा प्रना्यायः। - “ ३६१. ॐ शेष होसि । यदि यद्‌ विकला द्डङुदिनो स श्रधिकदयो शो भरर श्रद्ध हेणा १ प्नौर उसके अनुसार सिद्ध मह सिल होया [ यदि अधिक नहयेमा तो परिकलशशिप से अदमण सिद्ध ( कुदरक से) दोगा। अथय बद अहरगण होगा जिस से दटभमगसं ष्ठो गुणकर्‌ मौर चक्रशेप फो उस चटा कर च्ठकदिनो का भाग देनेपर शेष न वेगा । चठकुदिनों फो अदर्मण मे तवव जोड़ना चाहिए जयवक इटवा नसिद्धदहो। उदादरणः-- चन्द्रमा के भगणएरेप मे १६५०००० फा भाग देनेसे यदि शेष नरै तो उदाहरण खिल नदीं होता । उस स्थिति मे चन्द्र ड भगण शेप को ८८६२८३४ से गुणकरश्रौर ६१५६३१३ काभागदेनेसे शेप श्रद्ण सिद्ध शेता है। इस मं भाजम्‌ फो इष्टवार सिद्ध होने तक ओदना चादर । । उपपत्ति । ( १ ) "लिप्ता दशयुग्मवन्ति विकलाः? इस उदारक श्ननुसार चन्द्रका राश्यादि वयव खमीकरण से इसप्रकार सिद्ध दोव दै.-- "फलाय, कल्पना किया । तव्र- यु +~ १०=विकला । इसका चनौर कला फा अन्तर वीनस यु य~~ कः ~~ इन्न्थेश । इसका अर्थे गत + म्र सशि । इन चारो षा योग एवसौ तीके समानदै ष ध च-प + ` व+ भयम ++ य £& य--२=५२०-& य=५२२ * रन्‌ *"ग्य==-----=८। , ३६२ । मोलाध्यये इस से व उदाहरण क.नुसार) ~ प्रदा) “= ३६=पिक्रला) ५८--३६ +-३=ररन्श्रश। २२ “ ~= १=एशि। 3 षस प्रगार राश्यादि चन्द्र ११।६२। ५८ 1 ३६ सिद्धदहुप्रा। { २) (्ास्यादेर्धिकला.--- इसकी सद्गति इस प्रकार है.--उकत तरिधैसे राश्यादि चन्द्र ११। २९} ५1 ३६“ चदन्ञान भाद १ तिक १२७०७१६. । अर चक्र विंकक्ञा १२६६००० कल््ुदिन= १५७७६ १६४५०००० चन्द्रमगण=५७७५३३ इस १९५०००० सख्या सषि तप्टित फरने पर = ददकरस्पकुदिन=& ५६३१२ ° ५ < ५ दृढचन्द्रभगण-३५००२० 4 छम च्रनुपाते छिया-- खः करपय .; शरद्‌ : इष्टभगण, ~ कम>९अद्‌ _इषटमगण्‌ भरे अ: क्‌ श्यत) फु ; दकल्पम . च्रह्‌ इष्टभगण, न्‌ १ दमय = { द्ककु ट्ककु यदि भगण शेप रै श्नौर उत से मह सिद्ध वस्नादो सो) यद्‌ पर भ्य शको चक्र विज्लासि गुण कर कस्पङुदिने का भाग देनेसे लन्धि विकतास्क चन्द्रमा सिद्ध होगा ] चौर रोप विक्त रोप रदैगा । यदि त्रिरलास्मक चन्द्रमा से भगण्तेप जानना षो तो परिलोम विभि फरनी चाद्ये ] । ४ 4 111 त्म्‌ * ` चन्द्रविक >< फल्पटु त चक्रनिकर ` „ यदं पर कस्पङुदिन दद ्रथोव्‌ ्पवर्तिव लेना चादर वह्‌ ६५६१३१३ द ! र चन्द्रमाका टद कल्पभग्ण ३५००२ दै । इख लि पूर्य पिपिष रूप्यो हया) । ११७०७१६ ०९६५६२१३ †२१५२०५०६६०४०७ ५ १ह९०० ` 7 ( हदय रेत श्वि शौर शेष ३ ३१०४४ हु्रा । १, +" ६३७६८ फल षु १ जोडदेनेसे &३५६१५६भग्ण शष हुश्रा - यहां पर विशेप यद ह फ मि्रलारोप. चठ कुदिन से सर्वदा शर्पदी र्वा दै । इ लिए यदि केवल बिकलाप्मक रई को दढ कुविन से गुणक़र चक्रविकलु का भाग दिया जाय तो लज रूपोन भगण शेप दोगी । शौर शेप चकविकलास करेगा । नौर चक्रविकला म विकला रोप को घटा देने पर शेष पूर शेप तर पुल्य होमा । इख लिए इन दोनो के योम करे प्रर चक्रविकला के ङ्य होने से नाश षे मनेपर लघ्ि सूमोन दमी 1 इघकारण केवल विरलात्मकग्रह को दद फुदिर्नो से गुणकर चकविस्ला षा भाग देने पर लश्ि मे एकु जोढ़ने से मगण्‌ रोष शेगा । इमील्िण कहा है ५ लेषत्यागे लव्ध रूपयुतं मगणशेपं स्यात्‌ | ” त श्च विग्रलात्मर्द फो दृदफुदिनों से गुणक्ूर चक्रविषला फा माग देने षर रोप श्रौर विरुलाशेष का योग चक्रविकला फे समान होता दै इसलिए उस शेप फो चक्रयिकलाभे षटादेने से शेष पिकलाशेष दी रदैगा । परन्तु विकताशेप सदा दृदकुदिन से ्रल्प रता दै इसलिए यद भौ शरसी रदैगा । नदी वो दाहरणं सिल ्टोमा । ~ { सकारण ‹ रोपोनदसे पिकलशेषं-- श्यादि नियम पत; 1 ~~ ् हर= ~ १२६६००० =- ३३ १०४७ = सेष=- २११०४ =मिकलारोष 1 ६६४६५३ ३६४ ` गोलाध्याये यरन्तु यद्‌ विऊनाशेष दटकुदिन ६५६३११६ से चधिक नस जा र्यादि र ११।२२ 1 १८८। ३६० चन्द्र सिदध हृश्चा दै बह सिलदे। ` { ६) चन्द्रमा के भगण रेप से शहृगैण सिद्ध करनेके लिषए व्च शशिन. धत्यादि उदाहरण कल्पना फिया यया दै । कल्पना किय) अ=ममणशेष । , ~ = १५७७६१६४५०००) कल्पकुदि्नि 1 ॥ च=५७५ ५३३०००००; चन्द्रभगण } छनअदग्ण 1 ५ तवे च्रनुषातत किया) कःच ख : दषटमगण~- र । प्थवाय ---- 1 शप्टमगणन्य कस्पना कर लेनेसेि। .. च>द्--ककेदयन्मः क इस समीकरण मे (च) शौर “क” को उद्वाह्र्णानसार १६५०००० से भा। करना है इसलिए भ? फो भौ भाजित करना चादिए नदी तो उदादस्ण षी जायगा 1 इसलिष दोर्नो षरफः १६५०००० पा भाग देने से हुषा; ३५० ०२०८अ--६१६३१३.८यभ, वा शधनअ--परयनम प्व, च> थ--पं >९ य= १ श्नधवा, ३५००२ श्--६५६३१३९य१ _ “~ जन्यदयरेषः । छतगुणाषटद्गाहिनागाः ।* _____ “ _--- - चअन८८६८३४; ‹ कृतगुाष्टाद्गाषिनिगाः । ? छ + भीगी नी मे चने शोभि सविरमय दे एनपा पं उपर दिते नियमो क षद + एश्याद्रिरला ~> श्यादि मयो पत्वितित कफे श्सषार तिा ई ~ ६ + रार्यदिधरना ददडुदिनयसास्वन गिकिदिवामत। 1 शेएमपे रिक्लरिपामागेष्र पितेय ५ यत्तम्प वद्गयोप्ररित स्परश्येपमस्े तु । देषयपि खन्ध रूपयुत मगसर स्यात्‌ ४ शेरे पििसासप वरिमद्‌ द कद्यम्यपिरे । कषेम सतिल तेरस्वद्वि्ठ गिकिनामतोदगद्यः १ येन ुरपाश्चक्रपिरयिवा प्रिनितिामयुनो 1 दद्युर पालदयतचनछप्र सा चदकटायषूवि ४ यतत पयृषरोप पिव्लियच षा मधान) वस्मा्ुद्ा पेशदव्दङृदिगयूगनेक्पा स ग्वार ४ प्ररनाप्यायः। २६५ ४ इस तिए ६२७६५६०८८८६८२४८३१५४०७८८१६०६ हुश्ना) इसमे ६५६३१६३ काभाग देने से फल ८६६५५५ भिला चनौर रेप ५७१६१ अद्‌- मेण दुखा ! यह वासनाभाष्य में अह्र ज्तिखा ड । परन्तु भगणशेप 8३७६१५६ में नियमानुखार १६१५०००० इसका भाग नदी गता इसलिये उदादरण पिल सिद्ध होता दै । लेभिन ्राचा्यैने उछ अदगैण को शुद्धे मानाहै॥ १८।२१॥ ॥ १--यदि उक प्रश्न-- 4 लिप्ता शिवयुगभवन्वि बिकलास्तासां विवोगोऽग्दुम्‌। ~ भागा भागदक गृहाणि शशिन. कुनीन्दवस्तद्दुपि ॥ ” यो कल्पना क्रिया जाय तो खदृहरण शद होगा । जेसा-- यर य~-२> , य~ , यकः द्‌+-११= विभयः १ += ) <. यष प =, इनका योग एकस। एकतीस के समान ६३। य य--१४ , य--१४ € य~र यन रर र = 3. ॥। ५२२ र य †- २५२४, € य=५२४-२५ € य=५२२१ य= ` रा ८ =५८ कला] इत्यापन देने से रारयादि चन्द्र सिद्ध हा ११।२। ५८४०८ इनका योग १३१ द६। ° रार्यदिरला--› इस नियम के भनुसार चन्द्रकी त्रिकला दटङ्दिरनौ से गुणित चक्रविकलाश्चो से भक इई १२७०७०० ००८६१५६३१३ ९२१५२०६०५५३६० च्दष्दन्न्म = १२६६००० =-= = लन्पि-६ ३७६५८ ओ १०८७३६० ऋत शोपफो हरमे पटने से रेष १२६ ६००० १२८७३६० सद्र दौ विकी शेप ८९४० दवदुदिन ६५६३१९१ से न्यून द इव कारण शद्ाह्र शुद्ध दै ॥ ३६६ ` गोलाध्याये श्रय विदारणम्‌ । ` शशयः स ° लवाः पञ्च ५ कलाः पद्म ३६ सेमिताः। विकला गोव १६ नेदस्ेन्दर्दय्‌ कचित्‌॥ २२॥ _ च ५। ३६ । १६। य्रतो सश्यादिर्धकला इत्यक कष गोपं सपविशतिः२७ शेगेनदरे परिकलाशेषमिदम्‌ १२६५६५६ श्रसिर्‌ दृदकदाथिके ज्ञातः खिलः खेटः 1 ईटशश्वन्द्ो मष्या सरौदयिको न कदाविद्भवतीत्ययैः। भाषाभाप्य | सूर्योदय के समयमे मध्यम राश्यादि चन्द्र 1 १ ३६१६. कभी न केसक्ता। र भ्याश्यदिपिरता.-) दरत्यादि विपि से गणित फरनेपर रोप २७ देता दषा दर म षटादेने से विषठला रोष १२६५६७३ सिद्ध लेता 1 पतु यदरेष ष्ठ सदिन ६५६९३१३ से यथिक इसलिए यद्‌ उदादर्ण सिल द॥२९३॥ एवमनेकधा सिललं कदट्रकमिपयमगिषायेदानीं वग्रतिः विपयमाद्‌ ~ स्याययसिमन्नभिमासगोपकटतिरदिग्धी सरूपा एति- व्या योपफ़तिता च दशभिः स्यान्ूलदा वा चदा । काते करपगते तदा वदति यस्ततयादपद्यं घुधाः सेवन्ते हषा परमेयवियति भ्रान्ता म्रमन्तोऽलिपत॥ २॥ उदिषं कटके तज्रथं निरपवततेनम्‌ । व्यमिचारः कवितपि सिललापतति्यथा ॥ २९ ॥ स्पष्टम्‌ चल्य वर्मप्रहत्वामद्गः। तव्राधिमासलोपप्रमाणं + तायन्‌ शस्य कृतिदधि्ौ सन्पा जाता । यात्र १० र ४। ् दित्यादिना जनि दनववयेष्मूते द 1 १६। वा २१८५१ प्रशनाध्यायःम . ३६७ अतर इस्पं यावत्तावन्मान तदेवाधिमासशेपम्‌ -६ । वा २२८। अथ देतीयोदाहरणेऽधिमासरोपप्रमाणं यावत्तावत्‌ १ । चस्य कृत्यका दराहता च जाता याव ०, २ 3! चस्य मृलग्रमाणं कालकः १ । व्रतः कालकपगेसमीकरणे शोधने च दते जातं म्रथमपन्मूलम्‌ ! या १ । परए्यञप्यास्य काव १० ₹ १ । वर्म- श्त्यामृले जति ते एव ६। १६ वा २२८।७२१ अत्र कनि कालकमानं उये्ं यावत्तावन्मानं तदेवाधिमासशेषम्‌ । १६ वा ७२१1 अतः कटपगतानयनं कुटरकेन । तत्रापिपासा भाज्यः। रवादनानि दारः । च्भिमराक्तरेपं पदकमितष्णक्तेयः} नतु कथा भये त्तेपः। यत्र भाज्यभाजकयोसैक्ञव्रयेणापवर्तेनं तस नास्य तिपस्येति सिल्ललापत्तिः। सत्यम्‌ । अत शक्गसुरिषटं कटके तच््ेरि त्यादि } अतो लक्तत्रयेणापवतेने एतेऽधिमासरोषं पदटटम्‌। चत- डट्रकेन ज्ञातं कलगतं चतुर्भिहनःनि चयो्रंशतिशतवरपाणि १२६६ । तथा पएमासाः ६ । पट्‌तिथयश्च ६। भ्रमा ग्रमयो वस्तुभूताथः स एव वियदाकाशः तरिमिन्‌ अ्रन्ताः संदिहानः भरल्ि्रद्‌ भ्रमन्त इतस्ततोऽटन्तो बहुधा सेवन्ते मजन्ति। तज्जःकुद्टकग- णतक।व्रिदः कचित्ततधरस्ङ्क निरपवततनं ज्तेयमथ।त्‌ भाज्यहरक्तपाणा पध्ये क्तेपको नापवर्सयः । परन्तु येन दिन्नै। भाञ्यहारो न तेन चेपरच- पद्‌ दु्टमुदिएमेव, इति नियमेन कुचचिद्‌ क्तठऽपवतनराहित्याद्‌ च्य भघारः द्िलत्वापत्तिश्व जायते । श्नचाचार्यः ज्नपकोन।पवर्तितः करन्छु ष्टएबाङ्कत्तः ! परं नेष नियमः सव्र अभवताति चयम्‌ । अयपाभाप्य | अधिमासरोप के वभो दर सै युणकर फलम एक जोढ्ने से फव गै टो यगा च्या कव श्नधिमातनतेप के बर मे एक घटाकर दशका भागदेने प्र्‌ मोलाध्याये 1 = न्त न म॒लप्रद होगा यह स्थिति परितम छस्पमत वर्पो मे टोगी १ इमका उत्तरञ। ८ र ३६ फल कता दै डके चरणकमल की) भमेयरूपी चाकाश ञ्ज रमभ पद्कर मरी शाति धमण कसे विद्धानूलोग च्नेकग्रकार से सेवा करते दै । { कुट्रकविशास्दों को कुट्टक गित के भ्रसङ्न म ( यद्यपर ) रेषक में ्चपवतन नदी देना चादहिण । परन्तु श्रपदवैन न देने से गणि में की व्यभिचार कद लवा की ्ापतति हेदी दै। ति ~ यपर अभिप्राय यह दै कि भाव्य दर श्धौर क्तेषप मे केवल भाग्य दा हीमं द्ञपय्ैन देना हेष मे न देना, उसको चट भाग्यदार-सम्थन्धि मानतेना चिप पहु माज्यदार श्र हेष दन तीरनोको किसी एकह ख से तष्टित करना चि नष्टं तो ध्येन चित्रौ भाज्यष्रौ नतेन केपचैतदष्टमुदिष्टमेव ]१ दसत निषमसं पेपर विल दोजायगा । पर श्राचाभने रेपो दढ मानकर उसमे श्मपवर्वन न दिया पर यद नियम सभे नदी होता दमीक्षिए द्यावा ने विलत्वापत्त तिसीरे। ८ उपपत्ति । ति १-दम फे पहले णुद पिपयरू प्रभ ये, अव वरीपरृति फे प्ररन द्विलव ६। प्नधिमास दष = च) कल्पना क्रिया? तो प्रहनातुसास) १० धर +- ९ जर) मान लिया । र यद्‌ वगीप्छति फा,विषय द) इस मे प्रन दता दै-फिस सस्या के पम द्शासेि गुणकर फल मे १ जोन्ने से मूल गिलवा दै सप्ते भे ¶ दष्टयपदत्योश्दिरं वेन वा भजेत्‌. ॥ ! हयादि िषि कमिणा ष्येषठ पा साधन क्या 1 प्रयति १० चेप=९ शय = माननेस) म्य कनि ----र = २६. ६ 4 ०५ षो ५, स्वे = ९८२न्य'१ न ९८.३६९ = एज ० सविमास शप = ६ ५ षम प्रर मिद्ध निघ = ग्य = १६ से = १ मे मानना प्रा + कनि श्येपर्व्ये्ठ सस्य (७२१ द्द्‌ दुरे म्न मे प्रन क श्रनुमरार- # श्ररनाध्यायः। ३६६ ४ श्म-१ 2 २. म्‌ = „ ` द = ज अयवा अ= १०ज^ १) यहभी पूर्वके ख- २ ० 5 ८ मान दीद । मेद्‌ इतना दै फि कनि च्येष्ट का मान चनौर जयेष्ठ कनिष्ठ का होगा 1 * „^. श्र वार्‌ पूैविभि से धधिमास शेप = ६१ इस के साधनार्थं अनुपा यद ह~ गकस ;ःक यथि": षसौ, वाश्र न--- ^ कश्मधि भ्र = कस > जद क यि><श्र-६ था, ज = क्री ` । यहावुद््छका प्रिपय घा । भथोतू कल्पा धिगास्त को शसि गणस गुणकूर, उस म अधिमास शेष को घटाकर) कल्प सौरः दिन ङा भागदरनेसि निशेषदोतादै] यदांजो गुर चपरेया वही इसौर दिव भौर लन्धि गदापिमास होगे । ० भाज्य क्प, = १५६३३००००० `] यदय भाज्य श्रौर क्र = कसौ + = १५५५२०००००००० (दार मै २३००००० केप = भिदो, = -\ | तीन लास वा श्प, धतेने फर द्दृ किया है, पर उसस्ाक्षेपमे न लगते ते उसके अपवर्ित नदीं त्रिया, यदी सिता का मिपय दै । दीनो एश्दीं से श्रप्यर्दिव होने चादिं । सप्रकार -- टृदभाज्य = ५३११. श्द्हार = ५६८४०००. ४ इनका पूर स्वरूप मेँ उत्यापन देने से श्रः ५२११ अ, श्य क्क गिव से शृष्टदौर दिन कात ५१८४०००१ च ,, थ इए 1 बधे = २२६६) मास = ६४ तिधि ६ । यदी सव ज्ाचाय के उदाद्रण फा मणितं & । * आचाय फमलाफर मे द्तयधिवेक =) ५ ~ भर मास्करानाये फे ्यभिमत कनिष्ठ दिक्सा दे ॥ २३२४ षौ शोप वासना में इत दिपय का विचार ज्येष्ठ साधन स वानना गी उदादर्णपर ३५७०" गोलाध्याये इदानीं देशविोपमुदिश्य पलांशप्रश्नानाह- प्राच्याम॒जयिनीपरल्पर्यिस्ठरथऽशके यतरं तस्मासभिमतोऽपि तावति ततोऽप्यत्यलुररिर्दिशि । .नैऋत्यां यदतेऽपि तेषु नगरिष्याचुद्छ मेज्ांशकान्‌ गोलक्ते्विचक्तएक्णमिदं संचिन्त्ययित्ते मुहुः ॥ २ प्रमा) कुपरिधेभूपरियेरतुर्यौशके चुर्थशके नवस्यंशान्तर इत्यथैः । एर शिवस्तदिश्थेशान्याम्‌ । इदं क्षणं सुहुरसकरचित्ते स्चिन्तय विः तेपूकतदिग्बरतिषु नगरेष्वचांशकान्‌ पलांरानाचद कथयेत्यर्थः} भापाभाष्य | श्रय देरभ्थिति वतलताकूर श्रक्ताशपश्न करते दै;-उलयिनी से पूष मे : धेशपर् कोष नगर दै च्रौर यदीं से पश्चिमम नव्बे अंशपर कोई नगर ह पश्रञने जो गगर दै उससे ईशानरोण मे नव्वे श्रशपर श्रौर पश्चिमर्मे भोर दै उसे वायुलोखम नव्ये श्रशपरर्ादनगर ह 1 हे गालत्तेव चतुर ! कुच देर पित्त भं इन भशन का सूच रिचारकर) उक्त नगरा मं अत्ता वतलाश्रौ ॥ २५ शस्य मङ्खः । दिश्ज्यापलमभाक्ञरणे चिञ्याकहते च बाहुकोषिन्ये } च्मपमृतियोजनलयनजे तदन्तरं दक्षिणे भागे ॥ २६॥ पेक्य सौम्ये मूमेग्यप्तं पादाधिकेऽपसर 1 रविगुएमनक्तथवसाभक्गं तथ्ापमक्तांशाः ॥ २७॥ द्र तदेशवरोन दिशो ज्ञेयाः! न स्वदेशवशेन } चतरः प्रशेऽपप्तासयोननलवा नवतिः ६० । तदोरज्या न्निञ्या २४३२ कोटिज्या पणम्‌ °} दिग्ञ्यादोज्ययोर्वाततः पर्णम्‌ ° } कोटिव्या लभयोधौत्च पृणेम्‌ ° । एते चिज्ययाकश्च यथाकमं हते तवा # प्रशनाध्यार्यः। ३७१ [+ कनक ` शून्ये एव ° । °! तयोयेगि प्रयोगे वा शून्यमेव ०। एतदविए- मक्तश्रवणहतं श॒न्यमेव । तो यमकरोरित्तने श्यं पलाशाः ०। अथ द्वितीयप्रश्ेऽ्येवं शून्यं प्तांशाः। चतो यमकः प्रतीच्यां लङेव । चय तृतीयप्रश्ने दिश्ज्या २४३१। इयमपसाद्दोज्यया ` त्रिज्यामितया गुणया त्रिज्या च भाञ्या । श्रत इयमेव २४३१ । लङ्कायां पलमपूर्ण॑म्‌ ० । तदृणार्कहता च केटिग्यापूर्णम्‌ । तयो- योगस्ताहश एव २४३१ । इयमकगुणा लद्ात्तक्णं १२ हता पितेव २४३१ दोज्या | ्रप्याश्चापं पलाशाः ४५। यत्रैते पलां शास्तत्र पलभा १२ । पलकणेश्च १६५८} १४। अथ चतुयप्रभे संव दिस्ज्या २४३१ । तथवाक्रविधा हतगत्र- कृतेव । किंतु इयमकगुएात्तकणं १६।५२८। १४ हता। यस्या- श्वापे पलांशाः ३०। ५ म्रमा। पृतिरपपरणमेकस्थानादपरस्थानगमनं तत्य! ये योजन लवः स्तदुत्पन्ने बाहुकोटिञ्य क्रमेण दिगशानां ज्यया परलमया चुर िञ्यया द्यदशभिहुते मक्ते भमेदक्तिणे भागे नगरात्‌ लन्चफल्त- योरन्तरं सोञ्पे भागे र्क्यं च विधेयम्‌ | पाद्ाधिकर नव्रत्यश्राचकऽप- सरेतु य्यरते पूर्य विपरीतं विधेयम्‌ 1 एवमानीतफल र्य मक्त- श्रदत्ता पलकर्यन भक्तं तच्चापमन्ताशाः स्युः ॥ भापाभाप्य । करना हो वद उस्र से भिस रिशा उञ्चधिनी से जिक्त मगर गा यक्तारा निरवय क योजना काश्च भे जितना दादयो उस श्चन्तर को रप्र योजन करत ६ । शसरपमार यो कृर्फे उस फी भजज्या शरोर शोटिञ्वा सिद्ध फ्ए्ना। ष्रि दोना शो क्रमसे दिगशय्या चनौर पलभा तते युणकर व्रस्य श्रौर द्वव्य का भाग देना । "यदि इष्ट ~ ना २७२ गोलाध्याये नगर दृद्धिणदिशा म स्थित दो तौ फलो का अन्वर्‌ करना श्रौर उत्तरम शे गे योग फरना चादिये । यदि ्चपसारयोजन &€ नव्ये धशा से रथिक ते उक्त फलो फा दुक्तिणदिशा में योग च्नौर उ्रदिशा भ यन्तर करना चाये 1 दल प्रकार चन्वर फो धिद्धं करो उसे ददश से गुणकरः पलकणो म दन से फल इष्ट नगर चर्वांश सिद्ध देते ह। - ॥ यद घ्यावा्य ने वासनाभण्यओ चासो प्रश्नौ फा उदाहरण दिखलाया ६ उसके तुखार मतित इस प्रकार दैः-- कस्पना किया, ष्‌-दिःश। श्र=दो नगो का श्रशारमक न्तर } पन्दृष्ट नगर की पलभा। मत्तौ । . छे=कसीं दूसरे नगर का चत्तांश । - खव { दिग््रापलभाङ्र्णे--' इत्यादि विधि से-- ज्याश्ममज्याद्‌ , भोज्याश्यन् श्ट" ज्या यं न, अ # ननि ~~. ` १.३ ) क # यप्र प्रथम प्रन म द्‌=€, भ=&६) पप गुल, उजयिनी भ । घषर प=\/ ६२२ {- ५२१३ । ५. * च्याशर ६४३८०८० । ००८ ५१..१२ भ्या =^ --------. ५१ [1 भ ९३४३२ = १५३; र १२. त ०.० >< --- 6 ( 2) ९१३ 3 ,*. च्र=ग्=द्यततांरा यमव्ेटि मे सिद्ध दुध्रा। ८२.) दूसरे रशन न, द=६, च =६६)-प=० गुल यमवोटि मँ 1 एष" सिये १२; टः ज्या (१५२० + ०००). --------- ^+ ~------१>८- ~ ३४२८ -- १२ ६२ १२ = ० ॥.। ॐ ---= © -=(न०) ५०; ० च = ° = चांरालद्धामे चिद दुश्ा) च # प्रर्नाध्यायः। ३७द्‌ ' (३) तौसरे भन मे, द्‌ = ४, च = ६5, प = ० लड मे इसलिये ७१२४ ~या ३४२८०८२४३१ , ०५८० १२ ."न्याश्रं= ( इण्ट 1 श्य्‌ १९६ १२ = (२४३१-०) 2८ १= २४३१ यदीदिग्याहै] सकरा चाप करना । .". = ४५ = चक्तांर हुये । ,(८४) चोभे मरन मे, ४५, च ६६, प=१२ येगुल, इषलिये क=१२९८२; ८२५८३४३८ „ज्या अ = ( २४२०६११३ 6 ^ ३४३८ १२ -^ १२५८२ ३४३८ ॥ ३४३८ । , ५५5 ----न=----- ("द ९) कि ५९. श = ३५ = घ्रत्तरा सिद्धहुश्ना ॥ २६-२७॥ 1 अधान्यदुदाहरणम्‌ । क्तितिपरिधिपहशे श्रावि धारनग्या-- सिनयनदिशि यद्या पत्तने चाग्निभागे। कथय गणएक,तव्र किपरमक्षां कार्‌ मे क्तितिपरिथतृतीयेऽथांशके तत्र तत्र ॥ २८ ॥ धारायामन्तप्रभा' ५ । पलकणेः १३} अत्रापसारयोननलवाः पटिः ६० | तटो्या २६७७ 1 कोटि्या १७१६ । दिग्ज्यायाः प्राच्यायामभावः। त्माद्धजल्या पुणमेव । अतःकोटिज्या पल- भारुणा अक्तकणौ १३ पा फलस्य चापमच्तांशाः। एव प्राच्यां गतस्यान्ताशा. ११।५1 ° ईशानादिशं गतस्य दिग्ज्या २४३१ । दोग्यी दिःज्याुणा चिज्याभल्न कार्या । कोटिज्याहु पलमा ५ रुणा दादशभक्रा कार्या । तयेरयोगो दादश्यणः परलक्णं १३ हतः फलस्य चापमक्तांशाः ४६। १८। २४ । इशान्यां गतस्य । ५ म ३७ गोलाध्यये : एवमागनेय्यांच २१।५४। २६1 यथ्‌ त्येरीऽपतारे लयाः १२०1. एषा दोज्यी कोषिव्य एते ए २६७७1 १७१६ । यथेक्नकणिन जाताः प्राच्यां परलंशाः ११।५।०। देशान्याम्‌ २१।५४। ३९ । ाग्नेस्याम्‌ ४६ । १८ २४) श्र्नोपपत्तिः । गोते सस्वस्तिकादिच्यादिक्चिहोपरि द्धः मर्डलं निवेश्यम्‌ । तत्र खसस्तिकं सस्थानं कल्प्यम्‌ । तत ऽपघठारलवाप्रे ₹हड्मणएडलत पुरचिदह॑ कायम्‌ । धुबाटुरचिहाप नीयमाने एत्तका सूत्र यञ विषुपरन्मणडल्े संगति तत्पुरा स्त तसम्‌ एं पलाशाः । यथ तज््ाना्षुपायः । अपारो जनलवानां दोऽकोणयि ते दिग्लवानां च दिण्ज्या । त॑तो पातः । यदि त्रिज्यामितया दोर्ज्या दिन्नो लभ्यते तदापसतार्लयज्यया किमिति। फल पुरसममरडलयोरन्तः ा्योत्त( उ्यारुपम्‌ । स अनः । पुरविषुवदत्तयोर्यीवदन्त तावतैवान्तए सर्वत्र विषुवर्छत्ताटुत््तोऽन्यत्‌ स्वाटोरात्रृत- निवेशनीय। तस्य सषिततिजेन सह यत्र सेपातस्तसराच्यपप्योर्तसमप्रा । यत्रो म रडले लग्नं तसाच्यपर्योरन्तरं परलांशाः ऋन्तिरूपाः । च तज्ज्ञानायैमपसारलवानां कोटिज्या । स पुरचिद्रारलम्धःश ` स पलमया शुरुयो दादशभङ्गो जातं शङ्ुतलम्‌। उत्तपयीव , उन्तरुनस्य शद्कतलस्य च योगेऽग्रा मवति] तदन्यथान्ते सत्यग्रा । अतो वेपरीत्येन्‌ कान्तिः) तदथमटुपात्तः । यदि पलक दादणकोटिसैभ्यते तदाग्रया किमिति! फलं करान्तिज्यार्पा्षन्या। श्रतस्तचापमक्षांशाडइद्युपपन्नम्‌ । श्रमैः पादाधिकेऽपसरेऽते व्य यतो पिषुवददृत्तमधः सममण्डलाटुत्तरतः। प्रस्नान्यायः। ३७५. भापामाप्य 1 धारा नगरी-ते पूवेदिरामे भूपरिषि ॐ छठे मागपर कोद नगर दै, ईरान ५ (३ कोण श्रार श्रग्नि फोण्मे भी दटठे भाग पर नगरदै। श्रथवाये वी नमर उक्त दिश्ाश्नौ मेभूपरिथि के तीसरे भागम स्थिव । हे गणक ] इन नगो में भ्रन्नाश वतलाश्नो ( १) पदले लिसेहुए प्रभो $ समान इन पर् के भीं उत्तर ^ दिग्ज्या पलभा सषस्णे-, इर्यणदि पिधि से द्योते | यदाभी कठपना क्रिया, द=&, श्-६०) प=१ धारा फी दसरिये क= १३ प्रर "दिग्न्या पलभीक्लशे-, से यद खरूपदुश्रा ज्याश्र{~-ल्याद्‌ । सभ्या श्रन>ष व्य (व भ) न~ फ किर चदादरयानुमार गणित्त कजे खे हुघा-- २६५५७०८ ° 80 १७६६ 2८१)» १२ "क १८ १७९६०८५ ., १२ ८५६५ =----- ६६२ ~~ ह्र" १३ ". = १११५८ १ चरत्ताश धारानगरी से पुवै नगरमे हुच्रा (२ ) दूस श्रमे द= ४५, श्र ६०) प= ५, क = १३. २६४७-८ २४२१., १५७६६०८५ १२ न ~ १६३६६१०६ २६०४ १६१३ ` ` ण्ह ५४४६ ॥ .". च = ७६ । १८८1 २४८ अत्तार) धारा नगरी से ईशान कोखुर्मे पौ अपरमार्‌ योजन पर सिद्ध हृश्रा। (२ धसलमे,द्‌ पः च ९८०प=५क= १३२. . ॐ २६८७४०८ २४३ १ ॐ १७१६ ><५ ) ९ १२ ."-अ्याश्च॑=( द दरं ् ७८७ ६५४६९२६ = श्रय ७४४६ ७४४६ ° ऋं=२१॥। ५४.। ३४१1 शरक्छर पारानगरी मे इरान शि मे व नगरमे सिद्ध हुश्च + २७६ गोलाध्याये (४) चरे प्रभे, उकः तीनों स्थानों को पनी पती दिशा शरूपरिषे, कै तीसरे भागपर १२६ श्चप्तार योजनो पर माना है 1 म यहां) उयाच्र=ज्या १२० =ज्या ६०=२६७५॥। को जउ्याप्ररो ज्या १२३ ३४=-१७१६ । को उयाद्‌=०॥ प=५ चनौर 5=१३, „ व ९७०० १०१६५) 1, द च॑=( न प )+ ५ ५ =६६२.३* । ह ,* अ=१६१। १५८1० यद च्रत्तांशा सिद्ध हुश्रा ६२६ दतत चपसार योजन पर दशान श्यौर छ्ग्निरोणस्थित नगो मप सुल्यदी रचार सिद्ध ने । इसलिये पूष दिशम ११1 ५1 ००। दानी २१। ५४ । ३४० ग्नो मे ४६ 1 १८८ । २४" ये प्रास सिदध हेते ई । , (५) (दिग्भयापलमादुर्णे- इस विभि दी उपपत्ति दसपररार दै । नीचे किसे सेव मे स" समध्य, गञ्ज्‌ चिति रेखा, ध्यु" हवम (पः पुरबिहः श्पन' पुरणत दष्गरडल, शप अपसा योजन “खच! दिगजय) वपषः पुण क्तात प विन्दु की क्रान्ति । दल पुर फे भांश फो सिद्ध करने लिए श्नुपात भिया 1 म्या ४ भच ;: सपः भुज) पुर रौर सममण्डत रे गे द्ष्ना। & चयस ५. भुव त्-~+ पुर शनौर्‌ बिपुव्रश्ठत्त का जितना श्रन्तर ह उतने ष सन्तर पर विषुवदद्त “ उत्तर दुसरा श्रदोरावरगृुच फी पट्पना फरना) यद वृत्त जदा चितिज भ सपद ष वहां से भोन्य पर भिन्दुतक परा श्रौ उन्मरुडल सम्पात ते चछ धिन सक पराम्विरूप अकतार दवा द 1 दम चरस फे षान फे तिण योननोकी षछोटि धणे खे पुरि स लस्वस््प दकु टधा । शमने भुन फे जिय नुत द्विया । १२८६ पल्ल २३, या फोज्पत्वप : शेटवल 1 प्रश्नाध्यायः। ३७७ ५ पलम्को ज्याखप ष १२ ५. = 4 उत्चरमोल मै, उत्तर मुज श्नौर चष्टुवल के योगसे अप्रा होती है चन्यथा भन्तरसेदेतौषे। ८ उयास्नचभ्ञ्याग्वप , पलन्कोञ्याम > (१ श्चपभराग्या-- वय ४) ० व ॥ ५ ॥ ति व १२ च ॐ ष शसक क्रान्ति के लिये अनुपात कियः | पके : १२ “ चम्राग्या कऋरांज्याच=पक । १९०८यब्ा-या _ १र(्याच्च ८. पल><वौ ्यासप न तर र पक पस ईनपरकार ‹ दिग्यापरलमादुस्ये मिया च ब्राहुगोधवे 1? इत्यादि विधिं वेपपन्न दह । ४ यदि दचपतारयौजनाश्च && सते अधिक दोगे तो पुर्‌ चिद सिततिजकफे नीचे पमा; वर भुजङ्गी दिश मँ विपयेय होया । इसलिए धन उण के चिह बदल भायगे ॥ ८ ॥ ५ * ज्यावर ३७८ गोलताध्ययि क ॥ $ १०१ है. द्मयोक्रानपि प्रश्नानेकीकतेमाह ! [$ 9३ ५ मित्र भित्र्िनेत्रस्य दिश्य > अ ४.५७ ध्य > थ्‌ क याति यत्र चिनेत्रत्तम्यस्थितः। ० [ब त्तव्धमं 4 तुर मे वान्विका्तव्यमत्तप्रभा ~ द्ध = 1. = (6 ज्तिप्रमाचच्छ दक्ताभस गा याद्‌ ] २६॥ परमा] डे सिन तान्चिक, मिजः सूरयसिनेन्रस्य शिवरय दिश्यैशान्यां तिन" च्माद्भौ तन्मन्यस्थितो यत्र देशे उद्य याति तच मे श्रद्व्धमकेश यथास्यात्तथा श्रत्वा पल्लम। ्षिप्रं स्रमविच् कथय । दप स्फुटम्‌ भापामाप्य | दे भिन्न, गोलविशास्द्‌ ! भिस देश मे सूं आद्र नकत फे मध्यमे दशान विशाम च्द्य द्धे, उस देश मे पलभा क्या मी { यदि तम गोलगरित न चतुरे सो विना सदमे शीघ्र उत्तर ष्टो] उपपत्ति 1 दत प्रश्न मे खद्रीनकव के मध्यमे सूये षो माना ट इसत श्रान्ति फ कान हरा 1 रौर देरानी दिशा से दिग्ग्या पषात हुई । यडा दिग्जयादी सू्ेही शप्ाद। दसलिए सू्यै की प्राज्या ४५=२४द 9८ | श्ाद्रानकत्र के म्य भनार ७४ 1 २०" फीस्या=३२६.०१ ६” 1 ४०" भोर मूयकौ परमगरान्विज्या= ११६५ श्प अनुपात क्रिया; त्रिज्या २४६२अ्या ७३। २०८ इृष्टकानतिभ्या 1 ४) षर प्राज्या £प्राग्या त्रि ल म्या) .", प्राज्या रज्या २ ज्या ७३1२० लभ्या फ ज्या २९ >८ज्या ७३। २०८ १३६००९२१ १४ शप्राज्या ४३१ १८१ । ५००1 धय व्या ३६ । २२८ । ३० =" जलञ्यान चअरगान्वचः ॥ २७६ ५ भगक्रि अततांश ५६ 1 ३६८1 २२१ दो तथ चक्ताशाज्या=२८५०८ १३० इस लिषए भ्रनुपात स्रा, ॥ लेऽ्या सक््व्या द्वा पलभा। स्थग | १८६१० 1 ५१० २८७०८ । १३ १२ १२०९८ २८७०] १३० ) १३ च प्र == १८ ---प्रगुत सिदखहुई ॥>६॥ एकद्ित्रिचतुःप्परभियैत्रोदितोरविः। * मासेरस्तमयं याति तव्र्तांशात्‌ एयग्बद्‌ ॥ ३०॥ प्रमा । यत्र देशे.रविरेकदिञग्रादि मासैरुदितः सन्‌ पश्चाद्रतमयं याति तत्र एथगत्तांशान्‌ वदेत्यर्थः । भापाभाप्य । ४ जिन देशे सँ सूय एक, दो, तीन) चार्‌, पाच रौर च मास तर उदित र शर भस्त दोता दै, यदा फितने अकाश होमि उपपत्ति । जषा पर भिथनार्थ फे श्यामे वतमान सुथकी उत्तर क्रान्ति लन्बाश से श्रथिक गी वदा एक मास सर्य उदित रदैगा श्र्थात्‌ एक मास क्रा दिनि होगा! श्रौर मियुनादि फे श्यामे स्थित्त सर्यरी कान्ति जहा लम्बाश से ्धिकर दोगी-वक्षदो माघकादिनि होगा| श्नौर वृषार्धके यगि सूर्यकी कान्ति ज्या लम्बाशसे श्यधिक्र हो वहा तीन मासका दिन होगा। यो वृपादि कौ क्रान्ति लम्बाधिकमे तरार मास फा दमि | $सीपरकार जद? मेषाय के अगि वतमान सूर्यकी शान्ति सम्बरा से अधिक दयोगी यदा पाच माच का दिन च्यर्‌ भपादि दी ऋन्वि क्वा से अधिकमे दं मासका दिन होगा । इसप्रकार मिथनार्षे क्रान्ति फे समाम लस्नारा का नच्च म धटादनस (स शेष धयै उतने श्रक्तादा जिस देश मे द्येय बहा ण्क महीने छा दिन होगा | इख नियम के भनुसार) ° पलभःः 1 ३८० गोलध्याये चाश ६७= १ मास फा दिनि ६६ १ ॐ ४६३ 9 ॐ ४८9 1 2 नस्थध % 9 &०=६ 1 पद विपय पते श्रिप्रश्नगासनार्मे भी आ्राचका दै ३०॥ सुर्णकापमगणार्कदोञ्पका- संय॒पति खखखबाएसेमितःम्‌ । वीरय मास्कसपरेहि मध्यमं मध्यमादृप्णमस्त चेच्छुतम्‌ ॥ ३१ ॥ टय्यापक्रममातुदोगुणएयतिस्तिःय्॒टुताप्त्याहता स्यादाद्यो दुतिवर्मतो यमरुणात्सक्षामस २२० प्रोनित । नागद्रङ्गदिगहफा ।६१०६७८ पद्मतस्तेनाद्य छनं ्साटयुणान्पिपावकमिते कान्तिज्यकातो पर५२२॥ भापाभष्य। परस्वः यदि तुम मभ्यस्नाद्रण गिव विभि वो जानते हौ सो धुय) पातस्या श्र सूर्ये की भुजञ्या का योग ५००० इतना जानकए) स्वम 4 पत्तलायो | उततर ~ पज्या, नाग्विज्या शौर सूर्यकी शज्या प योय पो चार से गुणश ध > चमो च योगादे वी फन पदर का मागदेनेति सव्िफी श्राय स्क्ञाट । दवर्योगक + फोदोस्ते गुखाकर फल मं ३३७ षरा माग देकर लन्धि यरो ६१८०६७८ म धरा फर्‌ रोष का मूल पूष सिद च्रप्य मं वदा देना, शेप ३४३ व्याम सेक्रीव गी । इससे सूर्य ाक्तात करना चषद्दिए । कान्तिज्याममणङ्तद््तमहीजीवाघ्रकाणां ति शषा खाग्पणव्सेचरमिता पयाङ्ल्प्रमे । भ्न ष भ्ररनाध्यायः। ` ३८१ देशे तत्र पथ्‌ एथगणक ता गोलतेऽपि दच्तोऽ्लन- १ चेत्रक्तो [क ॐ ४८ न त्रतु विौ व्रिच्ण समाचद्ाव्रिलक्षोऽपि चे९॥२२॥ क्रा-तज्या वियुत्रसमभारविहतेप्तुस्या प्रकस्यापराः ङः शद्तर्टा (~ _ ^ ^ [8 सग्रातमराङ्कतद्टातिमहयज।बा अभाष्रास्ततः। द्या्यास्तद्तिमानिताः प्रयग परोदियुत्या हता उष्ण सलुतद्यु्तः पृथगिमा व्यक्ता भवन्ति क्रमात्‌॥२४॥ म्रभा। महीजीवा कुञ्या । श्रक्तजक्तेत्राणां यः चोदः पत्यवयवव्रिचार ,, यो प्रैधिस्तस्मिन्‌ । श्रविलदो विस्मयाप्रेशरदित इतिया३त्‌ । छ भापामाप्य 1 प्रन ~ हे विचक्र ! यदि तुम अक्त फे विचारर्भे निपुण हो तो जिस देश पांच श्ङ्गल पलमाष्ै वहां क्रान्तिज्या, समङ्क, वदति; दुज्या शरोर चमा फा ग ६५०० जानकर इन श्चवयर्यो को अलग श्रलग वतलाश्रो । छत्तर, पठभा श्चौर दादा के गुणनफल को क्रान्तिज्या मानकर अनुपाठ से अमरा, समशङ्क; तद्टूति श्रौर कुय्या सिद्ध कर नङ योग करना 1 फिर अलग इनको ज्ञात योगसंख्या से गुणकर दख योगका भाग देने से सव „ भर्ग सलग स्मुट दोजति ददै । = उपपत्ति, परलभा-५ अन्नल। १ कान्तिज्या=५०८ १२६० अनुपात क्रिया) ॥ ४ पल्लभा . अक्तेक : : कराग्या भयव) ‡ समहू (1 १३८ भ्र ६० ध. 4 स १५ फिर श्नुपात करिया, ~ २८२ हा हा ६ शौर) द्वा ४ गोलाध्याये - चक्र : पलना . : रत्तेक : षसलिषएट नपात फिया- इन खन फ के योगम यदि करान्वश्या श्चादि मिलती है ठो उष भ ष योगम क्या अथवा) ४७५ : ६० इसी प्रकार) ४७५ ; १५६ ४५५ : १६६ ४७५ ; न ४५७५ ; ६५ योगं सदखदधितयं विदितौ । ; समश क्ज्या ५ ५ (1 : क्राञया ; ५ श्रप्राज्या= ॥ ‡ ; ६५०० १ ६५०० ‡ ६५०० > ६५०० : इस प्रकार सय श्र्रयव श्रलग लग सिद्ध होते ६ ॥ ३६-३४॥ छ्प्रापमज्या्तितिशि्चिनीनां पृथ पथ्‌ ता गणक प्रचद्ध रुढा स्गोले गणिते मतिर्चेत्‌ ॥ ३५. ॥ र ( (4 रूट । ्तित्तिशिजिनी 1 भरसिद्धा। शष स्फटम्‌। भ्रमा] ५ ‡ £ ; &५०० ५ ‡ ४ मापामाप्य | ष दे गणक यदि तुम्दारी बुद्धि गोल शरैर गवितर्म यय प्रसिद्ध ददते 7 शान्दिञ््ा) कुम्वा का येय दो दकार जानकर्‌ परत्येद शौ ल्य श्रलप द्द तद्धति= १५६०८१३ ५ ४२ ] (1 या 1 मोर्वीञ्यारशिं =१६६ =१५, ज कुरया= ०>९५ क म्‌ ६००८१३८. ६५, १२०० न्कन्तिञ्या, ३१२० =समरा्कुः ३ ङेदण्=तदतनि, ५०० न्कुञ्या, १३० ०नश्प्रञ्या, नी गणः 1 ? इत्यम प्ररनाध्यायः। ३८३ उपपत्ति । यषां भी परलभा=प इसक्तिए पुव त्रिधि के श्ननुसार ऋन्तिज्या=६० श्नप्राज्या=६९५ › कुज्या=२५ . योग=१५० * अव यहा पर उदिष्ट योग २००० दै, श्सलिए पुमैषिधि फे ्ननसार्‌ सिद्ध श्रा । | १५० ; ६९ : २००० * ८०० =काग्तिञ्या, १५० 3 ६५ . : २००० : ८६६दु=्घप्राज्या, ४ १५० “ २५ , , २००० . ३३२२नुग्या, † इस प्रकार सव श्रवयव श्रलग अलग सिद्ध हुए ॥ ३५॥ भस्तं तापत्‌ सगोलः सुगणएक गणितस्कन्धन्धप्रधिद्धः सिद्धान्तो लग्नषिध्ये किमिति वत कृतस्तत्र ताकालिकोऽकः। नाईवछ्या द्यरात्रं दशपलयतया भानवीयं कलाय लग्न तात्कालिकाक्यत्‌ प्रवद्‌ कमधिक तद्युप्त्रे पलतान॥३६॥ भ्रभा। हे सुगरक } ग णितस्कन्धस्य यो बन्धः शरीरं तेन प्तिः तिदधान्तः पगालस्तात्रदास्ताम्‌ । अयमाशयः लग्नं तात्कालिकक्रीत्साध्यते ेन्नाक्तेत्रघरीभिरेव कतेन्य्रमुद्रयाना नात्तत्रत्वात्‌ । सूुय्ताव्रनमध्यं 7क्त्रघरीषटटिदशपलयक्ता मवति । मेवल साधितं लग्नं त त्ालि- नकादृधिक्रम्‌ । अषाभाच्य। हे सगणक ¡ गणितरछन्थ क देदरूप से भषिद्ध सिद्धान्त गोलशचदित रहो यह फो ॐ लग्नसाधन यं सूयं को सत्कासिङ कषयो क्रियाः गया 1 ^ नात्र साठ घड्धीमे दृश पल जोककर सर दिनके कशमे तमन धि क्ते हम गोला याये (ध ३ गोलाध्याये र ्ी च * से ताालिक सूरय से अधिक श्रौर द्ग पल दीन करे लग्न सिद्धं वा्काहिक सू फे समान क्यो दोवा्दे १1 उपपत्ति ! ˆ ५. 9 श्र प्रश्न फे उत्तरकरे लिए प्रिपए्न वासना के ‹ लग्नाधैमिष्टयटिका य ॥ सव्रता स्युः) इमका विषय सममन चादि ॥ २६॥ नाक्षत्रा उत एावनास्तनुङृतो नाव्यो चेत्‌ सावना नात्रा उदया कथे विसदृशास्ताभ्यो विशोध्य वद्‌ । [न ०१ एप ४७५५ + 9 ^> अक नाक्त्त्रा याद्‌ तद्य त्रय काल गतेऽक्षिर, # करं लनं न समे ततो दिनकरस्तात्तालिक.किंङतः॥२५। भापामाप्य । १ लग्ने साधनम जो घडी दैवे सानन श्रयवा नचत्रं १ यदि ४ तो उनम राशियों फे नाक्तञ्न~उदय विजातीय करते घटाए गये १ श्र ८ मात्तन दै तों सावन दोरान्न तुल्यक्राल जें लम्न वारसाल्िव सूरय से समान होकर श्रधि क्यो दता दे १ तय लग्नसायन मे दा्ालिक सू कएने का कक प्रयोजने ॥; £ ५ उपपत्ति । ~ 1 क ५9 [8 वतसे खष्ट यड प्रश्न भी ‹ ज्ग्नाथमिष्टवटिका ~ इत्यादि प्रिपय ये द्माक्ताचन जाता है ॥ ३७ ॥ पञ्चाङ्ुला गणक यत्र पलप्रभास्यात्‌ तव्रे्टमा नवमिता दशनाडिकामु 1 दृष्टा यदा वद तदा तरणि तत्रास्ति यद्यस्ति कौशालमलं गणिते सगोरो ॥ २८॥ भापामाष्य द गणक जिस देश मं पलभा पाच 9 टर यदन्त थ्वी द्विष व्यि देमनेपर दृष्टच्छया नव श्ह्मल कौ उपलञ्य ह ने सुग का भुला कपा दण यदि तुमासा मोत मौर गखिवि में परा मराल ताकटौ। क गर्चान्वाधः २८५ उपपत्ति । सि प्रश्न का उत्तर मणिताव्याय के त्रिप्रशनायिकार मे + इ्टान्त्वकामुनवकाल मौर्वीम्‌, इत्यादि वरिधिसे लिखा द यहा पर उसी अनुसार उत्तर निखाजावा है ~ नीचे लिखितेन मे ध्यक्द्ग स्थानीयमध्याहनरच दै, कमय" त्तिषिज दै) श्व, समभ्य है) प श्नौर पर उत्तर-दक्तिण धुर है 1 श्चमद्‌” समगृतत, फमग? वषुबद्डृतच्, पमपंउन्मस्डल, चल" चदोरात्रत्त, श्व! सृं श्र चर) सम, इन त्रित रेलापर लम्ब है । ततन) ३८६ गोलाघ्याये शौर द विन्दु पर हनि सते हति दी श्रौर जव ' पितु ष्च बिन्दुः मे होगा उस समय क्या होगी । इष्ट्सि रो मिम्यारत मे परिणत करने ते इान्त्या छती दै । पनु न प्स" बिन्दु (द्‌) चिन्डु के समान दवा दै उक्त समय केवल अन्या हौ घरी दै। इस प्रकार ऊपर सिये हष श्रवयगें से नीचे लिखा खरूप सिद्ध होवा दै- (९) षति = कला + ~ (२) न्त्या्सूत + चर्या) (३) हत्ति = दुञ्या # दुज्या; (८५१) आअन्स्या = त्रिज्या + चर्या, यदा पर घन छौ र ऋष फो व्यवसा गोतक्रम खे जानना चादिषु । भव ५ समयमे इ-षति श्यादि सधन करते का धकार यौ है-- दिना म नाल को घटा देने ते शेप उनका वचता है । धव गह के करसे चरया जडे श्रोर्‌ घटा देसि सूर होता है । इको दुज्या गु कर विन्या का भाग द्मे से फन कता योती हे ] पिर उपर सिते निप ५ दहति श्रादि स्ट छ्य अश्न का उत्तर सिद्ध कस्ते टे-- हाद्राङ्गलयष् ऋ दीया के वै चो दादाक १४४ भें जोच्कर गूर लेना फल यायावर दोगा । इन से महारा फे लिए अनुपात किवा-- छक १ त्रि मादुः श्यत सूर्य ङी उतवाशब्धा । किर श्रनुपात प्रिया} ६५ यक्त महाश = इष्टति, धरोर) दु स्ट ति = इष्टानया, इम दम्ट * तरि न्यु छ न श्यत 26 मा“ ८ मश ‰ प सं ख्पम ¶इष्ट्हः पथ्‌ ४ श्या, “+~ ~ ------- द्सस्पम इष्ट्हः फा पृचद्वरूपलनेस श्या त्र द्त्वा स लिए श्टषारयसामुनदयालमौर्यीम्‌--) यादि उपपत दश्वा । धयुञ्या। चय इत दुज्या से बान्विज्या; चर्या तिद्ध स्स पिर इशय-याष च [1 1 शयन ५ प्रर्नान्याय्‌ः। ३८७ शरना क्योकि उन्नतकाल फो काल्पत-दष्टान्या मान॒ क्ियागया है । इस लिषए असक्ृ्म से इष्टान्त्या साधन करने से ठटीर हामा। इसका युक्त गास॒त्ताध्यायम इसं प्रन फे उत्तरम स्पष्ट लिखी हं । या( जव वास्तव इष्टन्त्याकाज्ञानदहा जायगा तव उपर तिसी वधि सं पर यज्या मरिउसस क्ान्तिप्या चर श्रद् सिद्ध करके सूरथका ज्ञान सुगमता से होजायगा । इद ॥ १ म, ^ ०३ दैनकरे कृखिवैखिदिलस्थिते नरसमा नर्मापरदिद्यसी । भवति यत्र पे पुरमेदने कथय तान्तरक तत्र पल्लप्रभाम्‌ ॥ ३६ ॥ भ्रमा । वेरमस्यास्तीति वैरी । कष्णि वैरी सिंहः, तस्य यदलमर्धं तच स्थिते | धिदराश्यर्भस्थिते दिनकर इव्य्ैः । नरमा दादशङ्गुलशङ्- च्छाया नरमा शङ्कसमानदृधौ ।' पुटभेदने नग वत्तनं पुरभेद्‌- नम्‌ ।' इत्यमरः । शेषं व्यक्तमेव । भापाभाष्य । हे गोलविशारद ¡ भिस देश में क्िदराशिके चर्म वपमान सूं फोद्धाद् शाद्कल शष फी परिचिमाभिमसख छाया रद्र के समान लम्यी ती दै बहा परभा क्या दहगी। उपपत्ति । शस प्रर का उत्तर गरिवाध्यप्य फे भिप्र्लाधिकार मे श्िज्याकंवात बुधि हलर स्यात्‌ |, इत्यादि विधि से लिया 1 यदा पदे प्या ज्ात हने से द्यास्खं का मी कान तरा 1 जव बदु सथ सनुपाच च्या ~ रा, घाप १२ चति ; गाद समसु सूयं पे त्िदराश्च ४।११्‌ ८ गोलाध्याये [१ ॐ त 1 „+ 11 मानि, इसलिये उससमय की करानितिज्या(=६ ८७" ४८, श्रौर ४१८२४३१ समशद्कभ्या दै 1 च 1 ,".( २४३९ )*-( ६८५७१४८ )=( वद्ूति-ङुन्या ) सअथवा, ५४५६०२७६ १-६.७५७४६-४६.३४० १२, ध 1; ~, नि ~ ५। "तदति -कुष्या=\८ ४६३८० १२=२२२१५१५ ~ ~ क्योकि तद्रूति-कुज्या=कोटि, क्रान्तिभ्यान्मुज शौर " समरं वदै ६५१५ ` शते पभाके ये चछनुपात किया ! = कूञ्योनतद्धूति : कन्या : : १२ : पलमा; ` अथवा, । २२२१५१५ : ६७५४८ : : १२ : प्लभा=५९ इतनी सिदहुर ॥ ३६॥ मार्त्डः सममण्डल किल यदा दष्टः प्रविष्टः सते काले पचधीमिते दिनगते यद्या नते तवति। . केनाप्युनयिनीगतेन तरणेः कानत तदा वेत्सि चे- न्मन्ये त्वां निशितं सगवंगणकोन्मत्तेभङ्गम्मङ्कशव र भ्रमा] ह मा्वैरडः सूथः निशितं शाणोदधतं सगव ये गणका एव मण" स्तेषां ये कुम्भाः गण्डस्थलानि तेषु भङ्ुशे तां मन्य इत्यथः । ॥४०॥ भपाभाप्य । ४ श्रिमी उल्ञयिनीनिवासी ने सूर्योदय से पांच चड़ी दिरन वीते श्वयवा अ न यादृ पोच धद दिन गये सूय फो सममण्डल ओ पवेशा करता टरा व समय यदि वम सूरये की ऋन्ति जान सन्ने सो हम तुमको श्यमिमानी गण हाथियों के कुम्भो पर नुकला चङ्ग मर्घने। ॥ि उपपत्ति 1 शस श्रश्न का उत्तर गख्िनाध्यायक्रे त्रिमररनापिद्यरमरे रया मया्रथरकञव् मृनाप्यायः। ३ जीता” इत्यादि विधि च क्ति है । उसी के शनुसार यहां पर उत्तर दिखदमया जावा दैः-- ८ १) पहले उन्नतकालज्या को तदधूति कल्पना करके उससे शङ्क सायन फे बिए अनुपात किया-- \ प्‌ क ;द्वा तद्ध 1 समदय थ. य दरि -अन; ससे ‹भव' ्र्पात्‌ कान्तिज्या के लिए श्रनुपाठ-- शरन परः पलभाः : छन : अवः न जन्तिज्या । दस कान्तिज्या से चर श्नादि सिद्ध करके इष्टहति सिद्ध करना वाये { क्योकि पले उन्नवकालंन्या को तद्धृति कल्पना करके कऋरान्विज्या तिद्धकीगई्‌टै सिये बद्‌ स्थल है ऊषर के कतेन मे चर=घद्‌ शौर उञ्रवज्या=अरु के दै 1 अव ‹ अयोधतादून प्रतारण) इस विधि सः कद-खद्=फमनसत्र, यद तिग्याचीय दै इसे सुन्यात्ीय कला के लए ्नुपाव किया-- ३६० गोलाभ्याये त्रिःक्छ टद्यु * नवन्कहला दसी भकार नष्टः फा यी च्तुपात से साधन करना | तवनव {वदनन तद्दि का दूतस मान टृघ्रा । यो च्रसक्ृमे से तद्धत्ति सा साधन करकं क्रान्तिज्या सिद्ध फरना । फिर अन्त मे यनपात करना कि वंत्पिव हति मे यह्‌ न्वन्या मिलती देतो साधित हतिमे क्या थया) हन "अव, - दन्य; यो यथाथ क्रान्तिज्या सिद्ध होगी । (२) दृ पश्नमे पाच घडी नतकालमे स्य छा सममण्डल मरवेश कल्पना कियागया है । इसका उत्तर "तदा नतज्या- इत्यादि विधि से हता ६। वद्‌ इस प्रकार दै-- फरपना किया) २२ २ नननतकाल, ."* ति-ननसूत्र, 3 नक्रान्तिञ्या ,*, ति-क=य॒ग्या, त्रि सूतः : द कला, कला =गुज्योनतयति के दै । यं श्रमेण वरी गुणयेद्धनेशच 1 इस अनसार) {1 ग्र. व तरि-न) (्रि-न. सूष्र॒ युभ्या : कलाः 4 (नि-न) ४ । ~+ फला=फोटि) क्रान्तिरयान=भन, समराङ्तरणे, इस अक्तपोत्रपे नुप पिया न २ २. म्‌ दा पलभा : कला. फ ८ = ) फ) * स॑ [1 प्रि-न){त्रि-कः ० ट्र >कला १६४४ ---~ = त्रि तरम =८८६४य८३ २५ ( विर्न )-२५८ ८८६४८८३ =२२१६२२०५५ श्चौर १४८ निर=१४४ ( ३४३८ )र=९७०२०५७५३६ „ २२९६२२०५५ ( विर ग्रर) 9 नकर १५७०२०५५ ५ द्‌ परर्नाध्यायः। ३६१ बिर्क १००२०५०५३६ -ररद्दर०प्प = = क चासन में। । ॥ ि .". २६ कर्तरि क = [व १ =-= ~ ॥। चार क=\/ १३६३ स्ट =११६य्-ज्या १६। ११ इकार करन्तिज्या.के क्ञानसे सूयैकामी ज्ञान खगमटै॥ ४० ॥ मातेरडे सममण्डल प्रपिशतिच्छया किलाध्यङ्ला र्सु पर्प दुत्रचदाप स्थाने कदाचहिने। ४५१ भ्रक॑क्रान्तिराणं ५ ^, = 3 क्गन्तरुएं तदा वद्‌(स चदक्तप्रभातचच [> ५ मन्ये र [^ निप्रभ्प्रच्ु्पचचलठुर्‌ मन्यं घदन्य न हि॥ ४१॥ ध मापाभाप्य । शस स्यान मँ किपी दिन सममर्डल प्रवेश भें माठ घडी दिन बीते सूयकी' सोलह अद्गल की छाया ज्ञात हई दै तो उत स्थाने क्रान्तिग्या श्ररौर पलभा त्या दोगी { यद्धि यह्‌ मुम बतलाश्रो तो, ित्ररे-व्िषयक नानाविध-भपञ्चमे चतुर मुम्दारे समान दूसरा हम न मरने 1 उपपत्ति! इस प्रन ङा उत्तर गखिवाध्याय के तरिप्रश्नाधिकार मे शच्रतरापि सध्योनतका- तजीवा- इत्यदि पिधि के ्ननुसार क्िखागवा ई । बद्‌ इस भरसार रैः यदा मह्‌। शङ्क साधन करना चाष्दए्‌ ॥ ५ (१६) +-(१२)२=(२०)* ; इमलिद सोलद धनल लाया सम्बन्धी समन्छायाक्णं २० त्रा । इससे श्ननुपःत विवा, ०५१२: ३४३८ : २० ६२ ॥ य यह मदा दन्ना । यव भरत्काल श्राट यद की ज्या यौ वदृवि=>६५५ वेल्गना करके पनुपति क्रि (र ६२६५१५०८ १२ “ २०६६ । ४ > ९६५५ " १२ : पतन्कं द दूद्‌ -स्घनर प, कणं जानकर पलमामी क्ञावदहै। चवर करिदज्वात्र ।दए्‌प्रनुपाव) ३६२ गोललाध्याये पकललक ‡ पलभा : £ समदा = कान्त्या । परन्तु यद्‌ कान्तिज्या स्थूल सिद्ध हद दे । इसे दुज्या) कुभ्या चर अदि सिद्ध फर ! चरथोनतात्‌- " इत्यादि विधिसे कला सू सिद्ध करक इष्टि लाना, फिर पलकरै मौर क्रान्विज्या का साधन करना । इसप्रकार असष्तं से वास्तव कऋान्तिज्या का ज्ञान दोतादे॥ ४१॥ यत्रे सितिञ्या शरसिद्ध २४५ तुल्या स्यात्तद्धतिस्तच्चकरमर्पख्या ३१२५। तत्राक्तमाकौ गएक प्रचश्व चेद जजक्तेत्रविचक्षणोऽसि ॥ ४२ ॥ भापाभाप्य । [3 => >, कञ्या घौर १११५ हे गणक { यदि तुम यत्तततेनोमे चतुरहे ते २४५ कुञ दूति को जानकर पलमा चौर सूर्यै फो कटो । उपपत्ति । ् स भ्रर्न फा उत्तर गरिताप्याय म (कुज्योनवद्ृतिष्टता--! त्यादि परप दै. वद्यो दै- पठलभानय य फञ्योनवनृति (4 य ६१२ २४५; मगनवव्या= ९९, अव ु्योनवनृति 1 करे सनुपाव फिथा, 9 रि > ८० य॒ १० २६४०. तद्ूवि-कज्या २ = ू य न य परन्तु सदुति-युज्या=3 १२५२४५० ८८०, ६ इ १, ०ट८०्= २५ ~स यौर य्= 4५८०. क ये म्‌८्८० ४ ५ य=र~३२न्पलभमा] ऋय व्रान्तिञ्याके निय द्तुपात्त पिया। ३९ रर २४८५ टशच्न्यान्विग्या। इने पूं विपि के चनुसार सूय फा द्ान युगम ट॥ ४२ ॥ । ग्ररनाध्यायः। ३६३ करान्तिज्यासमशङ्त्टतिदुति ुव्योनितां वीचय यो तरतसयत्यशवरसषं ६७२० [मतामथपद्यपष्वट्चन्द्र १६६ नमताम्‌। इन्यःग्रापमशिन्चिनीयतिमिन वेत्यन्तभां चापतत्‌ प ञ्या।तवित्कमलावव।धनविधो वन्दे एं भास्कपम्‌ ॥ ४२ ॥ प्रमा | अ्येत्तिवरिंद्‌ एप कमलानि तेपां योऽव्रवोधनव्रिधिः भकाशकरणं तस्मिन्‌ ] परं श्रेष्ठं मारकर सू मन्ये इत्यर्थः| भाष{माघध्य। कान्तिञ्य। समशङ्क श्रौर तद्धति के योगम कव्या फो धटाशर शेष ६७२० भागक्रश्छीरः कञ्या,) अप्रा चार क्रान्तिज्या का याग १६६० जानकर सूर्य मारः कान्तञ्या को जो वतलावे, गणकररूपी कमलके भरमाश करने भ उस सूर्यं कोर्ग प्रस॒म करताहं। उपपत्ति । हम प्रश्न फा उत्तर गणिताध्याय म (करान्तिज्यःसमशङ्कतद्धूतियुति ऊु्योनिरा या तवा ।7 इत्यादि प्रकार से फियागया है, बह इत तरद दैः- प्ान्तिञ्पा } समशङ्क # ६७२०; यद्‌ तीन कोटियौग दै। त तदूति-ङुग्या | णोर छया = 1 । श्चभराज्या = १६६०) यद तीन भुजयोग दै! दुति-कुग्या ॥ शन भनुपात किया) सोदियोग ३ भुजयोग . १२ : पलमा ( श्चयवा, १६६०६१२ ६५२०: १९८० ८१२ (द्द दस भरूयर) नज्या) म्रा श्र मान्तिथ्या एक रेव के वयव श्रौर पलभा, + द पग शौर द्वादशा जानकर किरी एक छवयव का द्गन गगन ट । ६६४ गोलाघ्याये # .पलयदै=/(१ र) + (२) ९८ ६५५ ९१, ४ य्‌ श्य, > द्वद्श=१२ द. पलमा-३ =स्य इन तीनों सजो कायोग हृ्ा) “५ परक्ु=६२१ | इसमे श्रगुपात किया--- यट : १२ :: १६६० : ८४०= क्रान्तिज्या] प इख धकार सव वयव लग लग ज्ञात होति द | क्रान्तिज्या से परिल त्रिवि से सूयेकाषक्षान मी सुगम ॥ ४३॥ ऋान्तिज्यासमशदकुततिपृतिं डज्योनितां वीय यः पृणौर््यन्धिमहीमिता १४४ ०मधपर चाम्रा्टभूतंमितामू! यगराज्याप्तमशङ्ृतदटतियुतिं वेतयक्तमाक च तं उ्योतिविंकमलाक्धोधनतरिधो बन्दे परं मासकरम्‌ ॥०५॥ 1 आपामाष्य न्तिज्या, समरशङ् शरौर तद्ूति के योग फुज्या घो घटाकर शेष १४४० जानकर दयौर अमाञ्या, समशह्ध च्नौर सदूवि का योग १८०० जानकर ^ < ५. कोम स सूर्य ६०० ध्र सूयै को ओ वत्तलप्रे, गणकरूपी फमलो के प्रकाश करते मे उ प्रणाम क्ता द्रं । + उपपत्ति । ५ यद्‌ प्ररत पदे प्रशन के घमानदी दै । इस का उत्तर गछिवाष्यय ५ श्करान्तिरयाप्तमश्तङ्कतदयूततियुतिः कुञ्योनितायो दता 1? इत्यादि प्रकार से र्ता श ५ यष्ट पदता सौग फोटियो फा › दूमरा कणो फा है । इतते पले फे स श्नुषा किया-- ४ कोटियोगः कर्णयोगः : द्वा: पलक शरध % षथ्ठ० \ १८०० ३: १२: १५; श्रव श्रत पर्णं चे पलमा क्ति दश सलम=\८ ( १५ ३ ट्‌ ट्र १ *=\८ ८१९ प्रश्नप्यायः। ४ ३६१ त 8४ शससे अम्राभ्या, समरङ्कञ्या श्र तद्ूति वा क्वान सुगम दवै । ये वीना; श्चव 3 पच एकी अरकरतेत फे है ॥ ४० ॥ यत्र त्रिवगेएमिता पलाभा तत्र तरिनादीप्रमितं चरं स्य(्‌। (म यदा तदा$ यदि वेति बिदर्‌ सांवत्सराणां प्रवरोऽपि सनम्‌ ॥ ४५॥ 0 म्रभा। सबसे तञ्ज्ञनोपयोगि शालं वेत्तीति स्रस्तरः । श्र 1 गणक इत्ययः । तेषां भवरः ष्ठः नून निथ्येनासीलयर्थः। भापामाप्य। निस देश म परलभा गव दै, वडा जन तीन घडी कर बुल्य चर दो उस समय सुथे क्या होगा { यदि यद्‌ कहो सो तुम निश्चय से व्योविषिरयो मे भवी दहो । उपपत्ति 1 इस धरश्नका उत्तर गणिवाध्याव मेँ °चरस्यकाश्नभिदति ~, इत्यादि विषिके द कृपना श्रिया) फ-नकान्तिज्या । ह तव, ११ & क कुज्या=ड क र ५८ तरिर ~ करन दज्या स्सलिण श्चनुपाव क्रिया त्रि दयुल्या चर्या कुज्या, चरज्या = ज्या ३ घडी ज्या १८० १०६२ । ५८ तरिर-क् ८१०६२ >. „१, कुर्यान शुच न चर््या , अथवा, र क इससे क्रान्तिज्या श्चौर उससे चिल्तेम पिपिसे गा ज्ञान गम ॐ ॥ श्५॥ याम्योदक््मकोणमाः किल इताः पूः एस्सापन यौस्तदिभ्विवरान्तसन्तणता या प्रच्यरुच्य्‌ वशात्‌ ता एकानयनेन चानयति यो मन्ये तम्य सपि ज्योतिर्यिददनारतीन्दसङलग्रोल्ासने भास्छरम्‌ ॥ ४६ ॥ ~ $ ज ३६६ „ , गोललाध्याये प्रमा] उयोति विदां वदनान्य॑व्रारावन्दसुकुलान तपा यलमघ्ासन तारम्‌. तेमन्य सुधि मारकर रति मन्य इत्ययः ८0 भपामाप्य। म पू्ौनाये ने सूय, कौ मध्याह द्याया, सममण्डल चाया छार कणत धछायान्रा का साधन भिन्न भिन्न प्रका से फियादै; परन्तु इनका साधन पका रकार से जो क उसको, स्योतिपिरयो के मुखरपी कमल कलिकां के विकास एन ५, भूमि भ दसय सूये मनि । ॥ उपपात्त | + श्माचायै ने दयाया साधन गरिताध्याय के विभरश्नाधिकार म (व दलेन निघ्न । यौर (यासवः पलभा कृविन्नः ।! इन दो भकार से कय मर्ह उपपत्ति लिखी जायगी ॥ ४६॥ भां योऽत्र दिगकेदी छायादवयं वा प्रविलोक्प दिग्हः। (> देः वेत्यक्मामुद्धतदेववेदि- +. १९ [५ दुदेपसपप्रशमे स वाच्यः ॥ ४७ ॥ ` मादयस्य सजयोः समाशयो- ५.५ ९. ५. व्यस्तकएहतयायदन्तस्म्‌ । फेक्यमन्यकङुभोः पलप्रभा [+ ऋ [3 ङ नायते श्ुतिवियोगमभानजितम्‌ ॥ ४८ ॥ . प्रसा] ८ अ = = [ पः त्र्य उद्धता ये देषतरेदिनो गणकारतेषां यो इुदपः स एत्र सवः यस्प्रशमनं तस्मिन्‌ ताद गरुडः सोऽम्ती | समागायो्ठल्यः ` दिशोः 1 चरन्यककुमेरन्यदिसोः 1 शेषं रफुटम्‌ भधिाभत्य। भरश्नः- षटन्छाया दिशा मोर्‌ सूर्य फो श्यना दिय ज्ठैर दो छायो गो जान प्ष्नाध्यायः। ३६७ कैर जो पला वतलावे, घद्धव ग्योतिपियोः के गवरूषी स्प ॐ नाश म चद्‌ गरड के समान दै । उत्तर -दोन। छायासवर्व-मूर्जो को छायाकर्ण से उलटा गुणना श्चर्यात्‌ प्रथम भुके दवितीयरुसं चौर द्वितीयमुज को प्रयम फर्स गुणा करना । फिर दोनों मुन का तुल्य दिशामे ्न्वर शौर भिन्न दिर योग करे फले दोनो छायास्तव्न्धि-कर के श्न्वर का भाग देना) फल पलम। होगी । उपपत्ति ! इस भ्रम का उत्तर णिवाध्याय मे उदाहरण देफर लिखा दै । बद सव यथा मान दिखलाया जायगा ! यदा सक्ते से लिला जावादै । प्रक = प्रथम चाया, भरम = पथममुज, दिकं = द्वितीयद्यायाकणै, द्विम = दविवीयञुज, ब्र श्रनुपात क्रिया- मरक : १२ . त्रि २ ति पथम मदाशद्ट। शरक ¢ दिक. १२९ तरि ९१०८ ति-द्विवीषमदाशह् 1 दिक (न इमी पकार प्रक प्रभ त्रि= सतिमम तिज्याृत्तीय मुज । ४ धिक द्विम ति म धि. दविवीय भरिया दीय सग 1 इसलिए, भरमम द्र दिभन्शव्रि रक द्रि मयर शशक्षन्तरहटत्‌ पलभा-? हस विधि से, १२५ शयन्ति धर्नटिर द्विम दिह प्र प्रभ दविर तमप द प्रकार (भारपत्य मगो ~र वादि मकर उपपन्न दुमा ४७१४८] {वतो पष्ट , . गोलध्याये अतताभां तरणि दिशो युगगतं मासं तिथि वासं यः कूपो तवन्न वेति सहसा पृष्टो दिगकोदिकम्‌। ~. - ब्रूरीत्याणु एः कथं स कथयत्यप्योत्तर वक्षियो ' बन्दे तचरणावसुप्य गणकाः के वा न सेवापरः॥४६॥ प भापाभाप्य । | जसे कूपसि किसीणो बादर निकालने पर जल्दी मे, उस से पूछने पर बह पूै-पर्चिम नदीं जानवा, वैते जो पलभा, सूय, दिशा, युगमान, मास, तिमि दिन चादि मर्ह जानता बह लोगो के जस्दी पृदने पर केसे फ सफता६। परन्तु जो इसका उत्तर कवा दै उसके चरण को प्रणाम दै । उसकी सेवा सभी गणरु-गण वत्पर रदे दै । उपपत्ति । 1 ८ यह्‌ प्रश्न यन्त्राध्याय फे (भायन्तशद्शिरसोः- इत्यादि विरप संबन्धी ६। घ्‌ स प्रकार ई :- न= धवी वाई धरदंश होवा दै। यन्त्र से मध्या मे सूरयका नवांश सिद्ध छरके उसमे अत्तांशा का संस्कार फरके कान्ति का ज्ञान करना । उससे वि्ाम धिसे सूये का भुजांश सिद्ध फरना फिर (माधीच्युतः समाधौ भगासि" श्टुचरणानाम्‌ ।! इत्यादि कमते सूय क्षा होवा । वषै चरण फा शान सूर्या कान नत्र से होता । दिशाफान्तान धरुयसे स्पष्ट ष । इस प्रकार प्रतिदिन मध्या में र्ट सूर्य का छान करना १ अदयवन शौर रवसवन रपो के अन्दर मे स्ट सूयेफी गति दोती दै 1 इस दरद स्प्टमति फ षान फर जिस दिन ति शचि स्प दो उस दिन भितना स्पष्ट सूय ष्टो वही उव सममा चादि । परमा धिक चौर पस्माल्प गतियो का योगाधे मध्यम गति दती दै । सष विलोमविधि से मध्यम-सूथै का स्तान फरना । फिर व्या्यदिधिकलाः- श्वि विधि सि दिकलाशेष से देण का त्तान दोवादै । श्रदर्गेण से वार्‌ श्रीद परिल विधि से कल्पगत-व् का पतान द्योवदे । इष प्रफार पदते कदीहुट- पिथियः ॥ सष विपर्यफाल्तान करना बहिए ॥ ४६ ध ४ प्रग्नार्यायः। ३६६ वंशस्य सूलं प्रविलोक्य चा तत्स्वान्तरं तस्य समुच्छयं च। यो वेत्ति यच्चैव कए्स्थयासो धीयन्त्रवेदी वद किं न वेत्ति ॥ ५०॥ उर्पैस्थप्य गृहादिभिर्नयवहितस्याप्यग्रमात्रं सते वंशस्य प्रगएस्य यस्य सुमे देरो समालोक्यते । शत्रव लमवस्थितो यदि बदस्यस्यान्तःं चन्द्रं मन्ये यन्तरविदां वरििपद्ीं यातोऽपि धीयन्त्रवित्‌॥५१॥ दुरस्थप्य न दूरगस्य यदि वृषस्य दस्य ग वंशस्य प्रतिविग्ितस्य सलिले दद्राम्मा्यै सते । अत्रेव लमवध्थितो यदि वदस्यस्यान्तरं चोच्छ्रयं त्वा सर्वत्मतीन्धियज्गमनुजव्याजेन मन्ये सुरि ॥ ५२॥ म्रभा। एते श्लोकाः प्रथमं यन्त्राध्याये व्याद्रता एव । भापामाप्य। हन प्रन चा श्र श्रौर उत्तर पदले यन्माभ्यायमें भाचुका दै ॥५०।५२॥ तिरमांयुचन््री किल सायनांशो चतुरदिरशी च विपतचन्दः 1 गृदा्टकं तत्र वदाशु पति धीव्रद्धिदं सं यदि वोदधीपि 1५३॥ युकायनां सेोऽशतं शश च~ दरीतिर्स्न दिती पिपात्तः। ~= 9०० , गौलाध्याये चन्द्प्तदानीं वद पात्माश धीवरृद्धिदं ठं यदि बोदुधीपि ॥ ५४॥ द्रुमः सभव्रलक्षणेऽपि स्यत्सिम्रोऽप्रमघलचणे पिम्‌ । पातस्य सिद्धन्तमिह्‌ प्रचद्य चे्ान्तिषाम्ये प्रसृता मतिस्ते ॥ ५५॥ भागोनयुक्तं चिम < । ३ मक्चन्द्र { चेद्सायनांशौ च पिपातचन्द्रः । भागद्योनो भगण १२ स्तदानीं पात वद सं यदि बोडु¶पि॥५६॥ यातेऽपि पाते कचिदेष्यलद् गम्येन गम्ये वद्‌ चित्रमत्र। यत्तेमपासं पवयैपरीत्ये संवर्सरचायं विचार्य नूनम्‌ ॥ ५७॥ एते प्रश्ना व्याख्याता एव । भषाभाप्य। सायन सूच श्रीर्‌ चन्दर ममते श्चौर ३ रादि श्रौर्‌ निस्य चन्द्रा रशि ट । दस स्थिति मे यदि तुम धीश्दिदर सन्त्र पो भलीभावि जनते १ पत यान्‌ सृय-न्द्रपा कछ न्वि मस्य दतलाश्रा। जव सायनचन्दर फा धश ९०० शौर चदं =० शशादो एव निसयदसय ०० श्रशष्टोतो पाठी स्थितिकहो) जग्पाठका भभव दोतादे दष चमेमय कयो जावा ( एद्राचाय थ ६ से) श्चोर जच छममव शा लष द्ताष्ेतव्र उतथ्ा समदक्या दवजा { यद्‌ भी उरः आनाये षिमवमे) इम लिये यदध नुम्हायी पुदधि शात्रविपरय . दैनाद्ो रे उन्न टीड नियम र्ष्ट। शरश्नाध्यायः। - ०१ न जवर सायग सूये चनौर चन्द्र 1 १६ घौर २।९१ दहो शौर निरयणचन्दर १११२८ टी उस समय पात सिति, यदि जानतेदो चो कजे) यीध्दिद्‌ वन्तरर्मे, किसी स्थान मे गपा फ स्थिति मे भवी पाते लिख! दै श्रौर अहां वास्तवे हुदै बी चे दोना माना दै । यह्‌ वड़ा श्राश््यै द। षस क्तिएदे गणक! इम संमवचद्रौर यत्तभव की विपरीटताणो ृवं विचारकर फ । 1 उपपत्ति । इन प्रन का विषयं गरिताष्याय के पाताविक्ारमे क्िखा जायगा | कयोकिं पाठपिपय का विचार वदं तिस्वरारसि दो स्मा ॥ ५३।५७ ॥ इदासीं सिद्धौन्तय्यनकालंमाह रघरणपणैमदही १०३६ समशकषमयेऽभर्ममोतत्तः । रगुण ३६ वप॑ण मथा सिद्धन्तशिेमणी रचितः ॥ ५८ ॥ भापाभाप्य | पेया जन्म ६०३६ शकमे हुध्रदि शरोर छंत्तीसदपै ढी वस्या मेने सिद्धान्तश्षिरोमखि फो वनाया दै ॥ ५८ ॥ इदानीं परदजनानुनयादनोद्धवयप्रतिषदनदरिसासनःप्रमः सभ्यं प्रार्थयन्नाह- | 1 मणितस्कन्धसंदरमोष्दमदमायधीमतः। उचितोभ्लनितो यम्मे धाय तत्तम्यतां दरिदः॥ ५६ ॥ गधितस्कन्धस्य सदम नमि स्वनापिसेपः । यपावदभर- देमाम कमत एवोचितः! मृलप्रदेशादपरि यानि पृश्नि दीवांणि दरमपव्राणि चपावदयस्तप्यागरं यथा तदश तथा यस्व गत्िस्ती- चद्णा ्रमेदयमपि प्रमेयं भिखान्तः प्रव्रिशति । तथपिधस्य गणि तस्कन्धपबन्ध उचितः । धवित मे तवापि छनः! तद्धे हें बिद्वलना गणकाः चम्यताम्‌ 1 ४०२ गोलाध्याये आापामाप्य। फुगामनुद्धिये। को गरितविपय ङ निबन्ध लिखना यिव द । इससे जो ते प््रलचित यनप्ड़ा दो उपेषे विद्धानो ! श्रापरेग त्मा कीजिये ॥ ५६ ॥ इदानीमाचयदूवणापरध परिदस्नाह- ये वृद्धा धरोऽपि येऽ्रगएका वदाञजलिं वनम तान्‌ स्तव्यं मम तेभेया यदधुना पर्व्षय दूषिताः करस्य स्फुयवासनाप्रकथने ूवक्तिति्यापिनां तततदूपणमन्तरेए नितगं नास्ति प्रतीतिर्येतः॥ ६०॥ स्पष्टम्‌ । ~ ५ व मेरे भापामाप्य डे ओर घटे सव ज्योतिपिर्ो से प्रद्लि वाधक भेरी प्राना हशि ५ उसके लिये मेरे फ हो पराचानं फे मदत कुन श्पने भ्न्य मे खण्डनं पिपा ( पमा के 1 क्योकि पू्ैमवानुयाभिर्यो को विना प्राचीनो के नवीन उपपत्ति-विपय से विश्वास नदौ सता ॥ ६०1 ˆ श्रासीत्‌ सद्यकुलाचलाध्रितपुरे नरैवि्यपिदलने नानासल्ननधा्न षिडव्रिडे शाणिडिदयगोत्री दविजः। ्रोतस्मातैविचारसास्वतते निमेपविद्यानिषिः साधूनामवधिमदेरती देवहदूडामणिः ॥ ६१ ॥ तजस्तचरणारविन्दशुगलपराषभरसादः सुषी- सग्धोयोधकःे विदग्धगणकभ्रीतिमदं प्र्छटम्‌ ॥ एतद््यङ्गसटश्रयुक्िवहुले देलावमग्म्य विदां सिद्धान्तप्थनं स्ुचिमथने चके कविभीस्करः ॥ कवित्पिपण्िन््येन भरश्नाध्यायं टि केवलम्‌। तद लिखिता चत भणनाः परागदिता द्रपि॥ ६२ ॥ ६२॥ अन्मान्वाचः | ०२ ग्रशनानस्रस्‌ भतो गएकस्य गोल- कन्दोल्लसत्सरलयक्षिशतप्रवासैः। प्रश्नोत्तर्थपरिचेन्तनवारिपिक्र- न गृलामला मतिलता ससुयेति वृद्धिम्‌ ॥ ६४ ॥ स्पष्टम्‌ इति श्रीमरेश्वरोपाप्यायघुतमाग्कवार्यत्रिचिते सिद्धान्त शिपेमणिवासनामाष्येमितात्तेगोलाध्यायःसमापरः। शत्र गोलाप्याये ्न्धंख्य्‌[ २१००। म्रभा। ऋग्यजुःसामःस्यसतिस्रो विधया यथ्येति वित्रियः । ततः स्वार्थे श्र । श्नथत्रा तिदो त्रिया श्रोते वेद वा । तदधीतेत्यादिनःग्‌ । सुधीना स॒ग्धानां चोदोधकरम्‌ । विद्ग्धाश्चद्ुरा ये गणकास्तषां भाति- मदम्‌ } व्यक्ता भ्रस्फ़यय या स्नदुक्तिः शोभनालङ्कारत्रिगि्टा वाणी यु- क्तिश्च ताभ्या वहुलम्‌ । हेला विलासतादिक्रिा तयवगम्यम्‌ । गोल्ल एष कन्दः, उद्लसन्ति सरलयुक्तिशतान्येष प्रपालानि, ततः । प्रश्नोत्तरा- अनि! यप्परिचिन्तनं विचारस्तदेष वरिजल्त तेन सिक्तमूला श्रमला निर्दूषणा मतिलता बुद्धिलता इदि सञुपेति परामोति । वृद्धिशब्दे ऽत्रमङ्गलाथैक इति । ज्योतिव्याकृतिताितीचतुप्ता पद्दशनोद्रासिता तत्तदरावरसस्फुषतछुकविता यस्यासित ख्यातिं गता। स्मम्वापादपरायणो जयपुरैपागलयाष्यापकरो श भूयो भाति.व्िपख्यननको गधरपाद्‌ः स॒ #:॥ १॥ तलरूचुषस्पधिपिणो गिरिजाप्रसादः सेचिन्तय नैकमतंमयितायतखम्‌ । ५४ गोलाध्यायं वेदाङ्गगोधरणिसंमितविक्रमाब्देः भापासुमाप्यपहितामकरेखमां ताम्‌ ॥ २ ॥ साकेतपश्चिमदिशाभरणायमाना ्रानिष्णसाम्बशिषमन्दिसल्ज्गमा। नानाद्रमत्रतति्ेशमनोभिरएमा सा भाति परिहत मम जन्मभूमिः ॥ ३॥ भरापाभप्य | ससवमैव के निट, वेदाध्यायी शौर नानापिष सम्लन पुरुपा से भूष विर्जङ्विड=नामफ स्थान भे श्ारिडतल्यगोतीय बाण, श्वि ौर सपरत गाल विवार में चतुर) नाना वि्ानिधान) सापुगरषठ, दैवक्षमुकुटमणि एक मदर त्तामक विष्रान्‌ य । चनका पुम, चन्र मेः परण भरसे, विदवार्‌ शौर मू फोबपदायक) चतुर ऽ्योपिपियो फो सन्तोपरद्‌, स्पष्ट, श्न उियां सौर युक्तयो स प पिद्रानो पो ्ल्यश्रम साध्य, चर्‌ पुयुदधियों रा मपनस्प यद्‌ सिदान्व मिम।प्‌ भषरफ्प्रिने पिवाद। कों लोग दस प्ररनाप्याय णो षौ पे, दस्‌ विचार ते पदते फटे र्नो ५ भी यषालिघ्रादे। दन प्रष्नो धो पद्नेयपते अयोविपियो पी, गोल्पो करदो फे नानाविः) सुन्दर, सरल युक प्रालो ( भोगल पवो ) भे, प्रस्नो्तर-विनारसप मत \ 1 न्‌ 12 ^ नि से साषदटद गुद्ध पुदनता मूर पृद्धिष्ोव्रप्नदेतीदे ॥ ६१।६४॥ भाषामाप्य भू गोटाप्याय भमत्र द्रा । पवत्‌ ६६६४ उवद २ शुवरवार ता० २० माद) न {६८८१ =^ ज्योद्तिः। ४०५. अथ ज्योत्पा्िः। भ्राचायाणां पदर्ी ्योतपत्या ज्ञातया यतो याति। विविधां विद्गगणएकग्रीतवे तां भास्करो वक्ति ॥ १ ॥ ग्रभा। विदग्धश्चठुरा ये गण॒कास्तेषां भीतै । भापाभाप्य। तिना ज्योसत्ति षठा विषय जाने चाचायैपद्वी नदीं प्राप्त शोर्ती; धसलिण ष्मनेक मातिद्वी वयोद्यत्ति फो) चतुर गणको के सन्पोप के लिए अस्रु ब्रह्ता ह ॥१॥ ५ 1 इङ्गलव्यासदलेन पर्त कार्य दिगद्भं भलवा्वितं च । ज्यासंस्ययाप्ना नवते्लवा ये तदाययजीवाधरुरेतदेव ॥ २॥ द्विऽ्यादिनिरं तदनन्त्णां चापे तु दक््रोभयतो दिगङ्कच्‌। तयं तदय्रदयवद्धरज्ज्यो- एथ यकारं निसिलानि चैवम्‌ ॥ ३॥ म्रभा। यव्रत्ताञ्या विधातुमिशटस्तरभख्यया वतु जशत्यादद्रूपयत्यथ | तव श्रायजीव।धनुःस्यात्‌ । एतदेव दिज्यादेभिर्मिन तदनन्तराणां जी- वना धचुरःस्पात्‌। चर्पद दु्ख।सयत श्त्याद्ना च्रध्यारूम द्‌।रातम्‌। एवं निखिल्लानि उ्यापीनि स्युः । मापाभाष्य । एष महल्‌ फे गुन्य व्या्ा्यसे शृत्त भनाकृर उष मे रिया अह्नि ४०६ गो्लाध्याये करके, ३६० श्चशो ो ्र्कित करना । ऽ्यासैख्या। का नन्मे घंश ॥ अपद सि लब प्रथम~्याकाथनु होता है) इसको दो, तीन शादि ष्ट संस्याश्रा गुणने से ्यिके धनुप देमि ] दिक्‌ चिह के दोनो शरोर पृत्त मे धनु तुल्य ख कल्पना करे चन अथ मे ररंपी वांधङर उका श्रध इन यारो को समा चादिए । दृसीप्रकार सव्र ज्यादं सिद्ध हेती ॥२।३)) अथान्यथा वा गणितेन वच्मि [५3 तान्येव =. ^ [१3 उयाधनि तान्येव परिषशनि + [> शह तरिज्याकृतिदोशैएवगदहीना ~ ५ = क मल तदीयं खल्‌ कोटिजीवा ॥ ४ ॥ दोःकोटिजीवारहिते त्रिभज्ये (3 "ज + भुजोकमन्ये तच्चेपके केटिभरुनोकमन्ये। ˆ ५ ज्याचापमन्ये खलु योऽत्र बाणः र सेवोत्कमज्या सुधिया केया ॥ ५ ॥ प्रभा। [कन [ क म क [व 3 ५ जलवत्समीच्ते महीतले विलिखत महीयसि चे पूवगा अकरण श्रवगतानि धनष जयाधौनि ृभाएंयेव । पुनरेतानि गर नापि साष्यन्ते तत्रानेके भकारः । रेप सष्टम्‌। भापाभाध्य। श्प दूसरी प्रिधि से इृन्् यानो फो गणित द्वारा फा ह | श्या छिन शुजस्याये व्यदार पूतलिटिस्या दती दे 1 धिज्य स धुजस्णद च ४ | पदा देनेसे शेष फोटिग्या श्नौर भुजज्या फी उत्कमभ्या रदी दै । गया पा {चापे पचम जो वाण के तुल्य च्न्तर रदवा दै उसी ठो ठल्वमग्या न" 4 चादिष्॥४।५॥ तरिव्या्प राशिज्या, तत्कोटिज्या च पष्टिमागानाम्‌ । चिजञ्यावर्गाधैपरदः राखेदांशज्यका मवति ॥ ६॥ ` म; ज्योत्पत्तिः।. ४०७ \ ग्रभा| ~ राज्या निशद्शचानां जीवा स्यात | तःकोरिञ्या पटमागाना जावा स्यात्‌ | शेष स्पष्टम्‌ | ८ भापाभाष्य । तरिश्याकाभ्र्षं एक राशि ३5 कीञ्या होती है जोर उसी कोटिभ्यां साठ चश फी दती दै । तरिन्यानगैके च्राये का मूल ताली शरश की ष्यादोतीटै व उपपत्ति । † (१) ३०० ज्याय) त्रि-य=६०० उतरमज्या) ‹ तिग्योत्कमग्यानिहतेदलस्य-” इत्यादि विमि ते 8 तिप ५णि-पर नि~ ति र्य समशोधन करनेसे प्रिर =२यर +-य><नि; प्र्तोषोश्याटसे गणकर त्रिज्याव्रगै जोदने से हुश्ना- „हतिः = ष्यः +य न््व्रित ~ तरिर ~ ५८ ह च्रिर = ई क्रिश्रौर\८ १६ यर-याःव्रिर तिरयति, 4 देचतरि=षटम त्रि ध्या=सर्त्रि= ति ‡ इस तिर प्निज्यार्घ एरिज्य। |) उपपन्न हुश्ना । (२) अथत्रा ननमोच्छमज्याक्ृतियोगमृलात्‌-, इत्यादि विधि से त्रि ~थर =जञ्या-६5 ञ्नि ~य >= उक्कमग्या ६५ इन दोनो फे वै, ॥ प्रिर ~य रचि यरश्चौरत्रिर-यथु इनकायोगार्पः फे राशिग्यावगी के साय समीकरण कै किए न्यास हि सविर -म्य > ---- समशोधन रके पन्च को चार से गुणकरः बिज्यावगं जोक्‌ दरिया; € तरिर = शदयर लयन वि~ तिर ५ यर =रत्रिः-२्य>्पि=श्य कः ४०८ गोलाध्याये ."„ उेत्रि=ण्यन-रि; फिर इनसा समीरण फरमे प्रि य॑ 8 ३०० के सिद्ध हुश्रा। (३) परिस्यावगा्पपदं शसेदांशज्यका भवति ।॥! इस की उपपत्ति या ६ करमञ्या भौर रक्कगज्या धं की त्रिज्या के समान हेतौ दै, इमलिए कमा मश्या-' इत्यादि रीति से-- ध न विर तरिर [ग्रे = र तरिः व्वोख वर्ग गुणयेत्‌ वे ---= ५ 1 > ) 1 खक्त प्रकार उपयन्न हुता 1 ६॥ ध [^ £ निज्याक्ृतीपगाताल्िज्याकृतिवगपञघातस्य । मृलोनादषटहतान्मलं पद्व्रिशदंशज्या ॥ ७॥ भाषाभाष्य 1 नव्या को पांच से गुणमर फल भे, तिञ्यावै वै शौर पाच ऊे गुणनं फल के मृलको घटाकर) चाट का भाग देकर फिर मूल लेना, फल घत भशं षकीञ्यादह्गी। उपपत्ति । शन्निस्याद्तीपुधातान्मूलम्‌-*इत्यादि ददयमाण रीति से श्रारह श्मशष्य उ्यायद्दोती दै,^.८ ५ ~त ~ की ५. इसको निज्यामें घटादेने से ५२" भश फी उक्मज्या दती ठे, „भ्वति त्च । न ४ ५ += स्मया द्‌ १ इससे भनिग्योकमञ्यानिदवे-) शवर नुसार) पत्रिः ~ ९/ व्रि ी शद ट धययवा) ४ ५ पत्रिञ्त्रि न 8 भ्या श्य १ द्ग --- जथ तरिज्य सुनग्यदविशनप ६ रिभिस) ६ भ्रति -ष्न . ्रिञ्<ख 91 1 ज्यो्त्तिः। - ` `` १०६ त्रिः \^ म त्रेय * त्रिरत्र >८"म= ध ५ 0 म ५५ - गजहयगजेषु ५८७८ निवी त्रिभजीवा वायुतेन १००० न्तुमक्रा। पदत्रैशदेशजीवा तकोरिव्या कृतेवृणाम्‌ ॥ ८ ॥ । तलोिमया छपरा । 1 जाश यादिति नन्धः॥ न्वा ३६।. ॥ भापाभाष्य। ननिग्याको भद्द से गुणकरः फञजल मे.१०००० फा भाय देने से प्रकार न्वर से छत्तीस अंशकीज्या दोवीदै। ३६ चथा की कोटिया ५४ थंशकी न्याहोतीदै। ~. ४ उपपत्ति ॥ (१) यष ्याचार्यनते चरिञ्यां १०००० कर्पनाकी हं! ध्रव श्रतु रेवा दै ि-- > ९०९९ 9 ¦ भटज्ट ष्टरि र्‌ 2५४६ ज्या। यष्‌ भरकर पदे ग ६६ ज्या सिद्ध ईट उसी सेसिद्ध हेवा दै 1 पते श .स्वरूप यद्‌ है-- । + ^^ पत्रि \८पतर श्रि) ५--\.८१५ , यदं रणी गव गृ तेनेमे ॥ ^ १७६६५ द्रम ठप भाग दनद खल्थि=,२४४ २३ 2८ धल्थ्त , यष १. ्याड्द त्रि५८.२४५३ २३=च्रि 2.५७ हि पृप्न दुधा 1 ४.५ म ९० ` गज्लिाभ्याय (२) य गिति का विस्तार इस प्रकार दै-पहते सिद्ध ह उत्तीन ग ५ 1 ~= ग््रय त्रि, ८ पदर भल ५. ५/५ ति -४/ र भिज्या के स्यान म १०००० (~) कना कंसे से-- १००००२६५ १०००००० ०५९५.८१ ०००००००० ॥ र ५ पौर) १०००००६१=१०००००००००००००००००५ इसका भूल सनष शर शेय ५२५४००७६० त्याग करने से । <-> बुरा ६८ ५०००००००००० ००००००२२ ३६०६५९७ 4८५ त्रि श्मैपर्‌ ५००००००० ०-~-२७६ ६३६३२०३ =^ ५ नेः ५८ति | विण “१७६३६३२ ०३--० ३४५४६१५० ९/८ भन्नि "५८ पत्रिरं ~ किर मृकक्तेनेसे श्रौर मूल शेय २६६ कास्याग करने से; ५८ २४५४६१५० ५४७८ | प्रम्र इषस उपर लिखा श्रनुपात करम से) ति>५८७८ यद्‌ सिद्ध १०००० दश्वा । इस प्रषार^गजदयगजेप॒निष्नी-> इत्यादि विधि उपपते इई ॥ ८ ॥ तरिज्यष्धरतीपुत्रातान्मूलं त्रिज्योनितं चतुर्भ्नम्‌। एटादशभागानां जीवा स्प भवल्येदय्‌ ॥ ६ ॥ ५ भापामना्य तिन्पादपे फो पाचप्रे गुरुक गरल लेन, कविर उपने दिस्य पं षटाव्रर्‌ चार ाभाग देना फल श्रटारह्‌ छ्रशकीव्याहोतीदे उपपत्ति | ४ * ५ ~ ५ दै श्य (१) यहापर यदि ज्फ {ट८्=यत्वम्यन्ञ्यादैफे दोवा ६।६ से ध्ररपात त्रिया विद्यः: :२य; निरय) इमप्र्रार दो पत्त सिद्धष्टुएः 4 यरन्त्रिः-२ पि>< य समशेयनमेष्यः दति > यत्रि पका यो चारे गुणक़र विस्वाचगे जोव्ने से) २.४ । ® न ज्यात्पार्तः। ४१. १६ यर -ठतिभय तरिर = ९ तिर १ ६ न म्नि श्य निर्य नि, चौर९८प्रद्न पर इनका सशोधन करने से हा ^ ५ मिति ‡ शख प्रकार पत्रिरयाशृनीपुपम्तान्यलं ~ इत्यादि ञ्पा १८० अक्र उपपन्‌ हुच्ना। (२) श्रथत्रा भ्रकटारान्तरसे श्या १८ य, तरि-य = उज्या ७२, इससे ¶त्रिज्योत्कमज्या निदतेलस्य-2 शस बिधि से त्ती धंश की प्या काचर हुत्रा- तिर-श्रिभय ८ के हये भि क्ते ‡ भरकारन्तर से दद्‌ धश के ज्याय के सिये थग सिक्ते घ्र के अनुसार श्रनुपाव, तरिज्याकर्‌ में फोटिग्या कोटि चौ दयु शनन्या कणं * = > मस्या? (> य )- ज्या१३६० छौरको ज्यारन््रिर--यर, दम ति लिगे ^ वर्गेण वर्ग गुणयेद्‌ भनेच ? इस नियम से ोटिग्या वर्ग को ट चरेते शुणकर तरिर का भाग देकर पदे पत्त के साय समीकस्य वे लिये न्याय तरिर-त्रिञ्वय _ ४ यर -(व्रि--० व न =-= = समन्द शौर छेदगम क्यसे त्रिर--चिरन्तय = द यर >< त्रिर--सयण ६१३ गोललाध्याये क र पद्तान्तरानयन से स यजत यरर्.व्रिः = त्रिरञ्य--त्रि ०५ मूलके लिये चठ स गुणकर, १६ यर >< त्रिः +~ € इसको जोक से ६४ यथ षद यर >€ पिष्]-&तरिष्= १६ यर त्रितय > "त्रिष त्रि र ् श्स्वम्रते धनर्भेः इस नियम से मूलहुए ९/८ सपर कद्र ल्तु स्विर = यत्रि रद्य रे तरिर स्वन्विर तिः = -श्य मि-त्र इगका फिर पक्तान्तरानयन से यर +-एयनविरन्रिय इनके दो से गुणङर प्निञ्यायर्भं जोर सूल सिया ५८ द्व दयत तरथ्य + -िध्ौर\/ प्र्नस्=हनश्च समगोपन कल पर सिद्ध हुश्रा-- भ्या १/१ तनि, क ९ ८ ५ 1 षम्‌ प्ररार उक्तः प्रकार उपपन्नष्टच्रा | ६॥ क्रमो्तमन्याद्रतियोगमृला- इलं € 4 भ 9 ल तद्‌-सकाशना स्यात्‌ ध स्द -रपु षा रपतय तिरिगपरीम दर हत्कपेर्क्येट्‌ । परधम न्यु म चयने साउपरदान वं हिन्त 1 सज्यवय के उदम्‌ नमर अय पे स्यमयन श कमे उपया पिन्व पदु दन्परन म ६ । उयोरपत्तिः। ४१ # त्रिज्योक्तमनज्यानिहतेदेलस्य ग्रसं तदर्धशकशिद्धिनी वा ॥ १०॥ भाषमप्य | क्रमञ्या चीर उत्मग्या के वर्गयोग के मूल का श्ाधा चअर्थीशय्या दती है अथवा त्रिज्या शौर उतकरमज्या के गुणन के चयि छ मूल) धर्थाश्या हती है उपपात्त | (१) इसरेत्रमे ८ श्षष्ट प्रतीत क्ती दै । ८ २) दूसरे धकार भं चनुपात किया-- +, च्रिक स्वासु श्रग्याक़ृ, उत्कमभ्या ‡; दर लन्धिका गुणन ब्य राशि के समान होवा दै । ५१. त्रि > उज्या=श्रभ्यार ५८ त्रि >< उज्या{= ५ छज्यार=श्नन्या | इत प्रकार िरयोत्कमज्यानिषवेदेलस्य 1? द्त्यादि मद़गार उपपन्न हुश्रा॥ १०॥ ५ १९ गोज्ञाध्याये तस्याः पएनस्तदलभागकना कोटेश्च कोव्यैशदलस्य चैवम्‌ । अन्यञ्यकापताधनसुक्रमेवं पर्वैः व्रदयेऽथ विशिष्टमस्मात्‌॥ ११॥ माषामाप्य 1 श्सी प्रकार अधैन्यागका भी र्भ करके ज्यासाधन करना । भ।र कोटिया ॥ कामी धर्धेय्या छादि साधन करना चाहिए । इस प्रकार पवचार्मो ने इट्य से अन्यज्याशो फी साधन विधि की । परन्तु अव इसस विशिष्ट कषहताह ॥ ११॥ विज्याञुनञ्याहतिरीनयुङगे त्रिज्याङृती तदलयोः पदे स्तः। सजोनयुक्रनिभखण्डयोरज्ये ४ कोटिं अजज्यां परिकस्य चैवम्‌ ॥ १२॥ । प्रमा। वरिञ्या-सुजञ्ययेी श्राहतिः तया दीनयुकते तरि्याङती त्रिया धर्मौ तदलयोः तदधेयोः पदे सूले केण धुजेन ऊउनयुकषत्रिभलण्ड यो स्तः । कोटियं सुजञ्या परिकरप्य पुनय करिया काय। । भापाभाष्य। ५, ्िञ्यायमं म भरिञ्या रौर जन्या फे घाव धौ एक स्थानम जोरृकर श स्थान मे पटाकर सूल केने से, कम से भुज सदिति नौर रिव विभ्यः शप्या होती दै 1 दसी रकार भुजज्या के स्यान में श्रोटिज्या मानषर का सिद्ध करना बाहिए । उपपत्ति 1 ञं रद्य ९) नचि रिसि क्ेत्रे साय श्चन॒पाव क्रिया--यद्वि त्रिर्या मिलतीदैतो द्वियुणाैन्या मे क्या {फल उप्नमन्या २ श्रधग्णा वन्या दि 1 भकासान्वर से उतर मग्या=भि-मृज्या=उभ्या । दख लिए दोनो का समीकृप्य प्त दए-- व्योत्पत्तिः} , ४१५. > अरधञ्यारत्रि -तिञ्म हनर्मेनदो का चचपवर्त॑न देकर मूल लिया - +^ चर्भृनयार ¦ श्रधन्या = ^^ तिर्त्रःत्ज । यहा भ्िज्याञजज्याद्- : ‰॥ 1 » विहीना त्रिज्याङति । इत्यादि चरा उपपन्न हुश्रा { । ॥ 2, १ ८२) नीचे किते चेन के अनसार श्नुपात किया-त्रिजया कं मे श्र्षन्वा २ भुन तो द्वियु चर्ज्याक्रं मे क्यार =उज्या पऱारान्तरसे उत्कमज्या तिस । इतमकार दो पत्त चद् हए २ अधेगया २ विर तिभ, इन दो , ध॒ अपवतन देकर मूल लेने से हुघ्रा- शसर्तिए ^ त्रिम्याभुजभ्यादति. का त्रिज्याठृति [ रत्यादि शरश उपपन्न दृश्रा। ८ ध केन। ५ | | १९ ॥ | उत्मन्पा ४१६. भलाध्याये शस धरार दौर्नो क्ते से मिलकर परा शलोक उपपन्न द्धा ॥ †२॥ [ 3 € रज्ययर्न्तिगमषटयाय- तोटिव्ययो प्तक्रतियोगमूलम्‌ । [, चक = गः दलत्‌ स्यादजयोवियाग-~- वैवमनेकध खर्डस्य जीकैवमनेकधा बा ॥ १३॥ भापाभाप्य | ` शषमजञ्या शरीर फोटिज्यार््ो फे श्न्तरफा मृल्त लेकर उसका श्राधा क रना, इसप्रर युजो क चवरापे की ज्या होगी । देवे चेक प्रपा से जीर सिद्ध दोतीट। उपपत्ति [ नीचे सिते तेत्र फे यतुमार- ( श्ो-लदो )२ +-( लफो-षपो ) २ =¢ श्रपग्या . (केयर (फे क) ५२ अरन्या, देना प्तोमेदो फा श्रपयेन दिया ठा मिद्‌ दुधा ५८( रौ) + ( (गोच) एमकषिष शयद्ेग्धयेल्पपि- य्‌ एयोः--~ दटपादि पिपि शपपन्र ६ ॥ १३॥ २ पश्या = 1 रसनम ~£ 4 [1 ॥ | उ्योत्तिः। १७ दोः कोटजीवाविवरस्य वो दलती्रततस्य पदेन ठ्या । स्याकोध्विहोविवसषजीवा ~ ध्येय सलग्रहृणं विनापि ॥ १४॥ भपम्यय । भुजस्य रौर कोष्व्या के श्न्तर वर के मूल फे समान कोटिभ्वा श्रौर . स्या केश्नन्तसार्घ की स्या दोसी है । चनि पिना मूल के दौ यद्‌ परिधि कदताहू | ५ उद्पात्त | नीचे-लिपे क्तव मे, मधम दोञ्यौरदो+ भ्रथम कोटिज्पा=को; द्वितीय दोज्यीनदो") द्वितीय कोटिव्यान्यो; श्व सून के श्ननुमार, ( न्ने -दो ) र ~ ( कोद“ )= ४ सर्ैज्या यदप, ( को^-दो ) ~ = ( को-दो" )- ; .*, ( को-दो ) २४ घ्रा २ चर्ण वभैम्‌-' श्यादि विभि से श्प सरमे से ट्या शर्भज्यार { नेक) 1 ५ |) । ५८ अर्धन्या र = + ^ ज्या( गोध्यश--मुजरा ) _ ५/( कदी ) ४१ गोलाध्याये इस भकार ° दो कोटिजीवाविवरस्य--” इत्यादि विधि उपपन्न हरं ॥ १४॥ दोज्यक्रतिम्योसदलापमक्ता ल्धत्रिमेव्यरविवरेण वुल्या । दौः्ोटिभगन्तरशिञ्चिनीस्या- € ¢ [^ + ज्ञ्यावान का कयीर्नचिदवमत्र ॥ १५ ॥ भापाभाप्य जञ्याके वरौ मे वरिज्याङरा भाय देकर लब्धि मौर तरिज्या फे धन्त के पमान भुज कोटिको श्न्वयाशज्या होनी दै । इस भकार कितनी एकं अ्या सिद्ध देती] उपयत्ति । गोम तिमे तेव मे) श्नुषा सरिया - ध भमु £ भुज्या = सभ्याः, दस्मे द फा भपरल ति नयने दिवा) सुज्यार) तरिर “५ मुन्यार--धरिरमुज कोटिकी परन्तराश ज्या के समान घा |, त्रिर्‌ नापा द तिये उरः निधि उपपप्र ष्‌ ॥ ९५ भ ज्य त्पत्तिः। ~ ४१६ खगेङगुडशेन६५६९्बभिता अ्जशिडधिनी । कोटिज्या दशभिन्षा विप्तपेषु,७रषिभाजिता ॥ १६॥ तदेकयमग्रनीवा स्यादन्तः पूर्शिञ्जिनी । ` प्रथमञ्या भवेदेवं पषरन्याप्ततस्ततः॥ १७॥ व्यासारधैश्टयणाब्च्यग्नितव्ये स्युमेवतिज्यकाः। कोटलीवा शताभ्याता मोदक्षतिथि१५२६भाजिता॥ १८॥ दोज्यौ स्वाद्रवङ्वेदांश ४६७ दीना त्ोगपमिता। तदग्रज्या तयोश्चापि विवः पूर्शिञ्जिनी ॥ १६॥ तच्दस्ला नगांशोना २२४।५१ एमव्रायरिश्चिनी । ज्यापरपरथेवं वा चतु्विशतिमौर्विकाः ॥ २०॥ चापयोर्ण्ोदोज्यं मिथः कोटिज्यकाईते। त्रिज्याभक्ते तयोरेकयं तचापेस्यस्य दोज्यका ॥ २१ ॥ चापान्तरस्य जीवा स्यात्तयोस्तस्तंमिता। छअन्यञ्यासाधने सम्यगियं ज्याभावनोदिता ॥ २२॥ समासभावना चेका तथान्यान्तरमाना । आआद्यञ्याचापमागानां प्रतिमागज्यकाविपिः॥ २३॥ या ज्यानुपाततः सेषटभ्यासारभं परिणाम्थते । श्रायदोःकोविजीवाभ्यमेयं कायौ ततो सुटः ॥ २४ ॥ भावनाः स्यु्तदग्रज्या इट ग्यापतदले स्फुगः। स्यरलं उयानयनं पाठयामि तननोदितं मया ॥ २५ ॥ इति ज्योत्पत्तिः। आपामाप्य | षस अकार ज्या कोटिञ्याका सोधन करफे यर भावना से प्तयशन्या दः पृ गोलाध्याये = ध 1 भारं क्तिलने ईः-भृत्ज्याजे पम भाग घटाना श्रौर द्शगुनी कोटि" उपा ५७३ का भाग देना, इन दनो फलो ऋ योग मिलो ज्या हेरी दै म्ोत्‌ यद्‌ पएदर शा फी नज्या दोग । चौर पतीच्या एरथंसी ज्यादती, ह वह्‌ साठ क्ला के तुर्य देती षै । इसी ध्रदरार प्यगि फी ष्या सम सिद्ध देवी | इस प्रफारमे ३४३८ चिज्या कयना करफे नव्ये चश तक प्रतय चश कीज्यासिद्ध दोतती दै] बोटि्याको सौते गुणकर फलम १५२१ फा म देना सौर श्जज्यारा द्व्य देना) शस प्रकार फल चगि ज्या देगी ( यह ज्या ३०३ इतने चाप की होती दै धयम चाप्रज्या से मधि दती है) - दोन के न्तर से गव्या ज्ञात होती द । यहां पथमज्या ( च्र्थात्‌ ३०५. धस ण्या) २२४९ के समात हरी! ( २९५ नदीं दवो ञेखा करि साधारण सषि सकी गई ह) इती नियम स चौवीस चश छी ज्याएं सिद्ध दती द । दो इष्ट चर्पो की मुजन्याशरों को उसङ़ी कोटिग्या्रोते गुएकर विश्या का भाग देना) फलो का योग करने से चारषो की योगञ्या शौर न्तर से न्व श्या ती द । इस वियिष्टो उ्यामायना क्ते र अन्य ज्यायो के सपनम यद्‌ भ्यामावना उपयुक्त दती है । यद परिथिदो रार फी दै, पहली समासभावना कद्ला१ "ट ( यद छ * फी योग ज्यासाधनाथै है ) चौर दृ्तरी अन्तरभावना कदूताषी दै ( युद चाग की अन्तर्या के लिये" है") । पदले जो ज्या सिद्ध हई ह उन से पत्यशसवा सिद्ध वस्ती चाहिये । ज्या यो व्यासा म परिसामन्‌ फरे च इष्टया देतह । प्रयमञ्या चनौर कोटिया से भावना द्वारा ्न्यज्या दष्ट व्यासाधैमे सिद्ध शती । पाटीगणिन चरान्‌ लीलावती सें ज्यासाघन स्पूल रीति से तिपा ् हससिये यहं उसका फिर निख्पण नदीं रिया गया टै 1 उपपत्ति । व्वापयेर्छवेदोर्ये-- इत्यादि विधि से, श्र ज्वान्लयो , लग्यान्ूषटो _ ~. = योग प्या तिनि 4 षट ज्यान्लषो ल स्यन्दन्ते = ह्न त्न स्प्रन्वर्ञ्या, उ्योतपत्तिः। ४२१ यदा पर लदुचपपाशा=१ ज्यासाधन के लिए इसकी फला की तो हई ६० प्रव ^ तन्तास्विभका सव कला वा । ” इत्यादि मकार से ६० यह भ्यातिद्ध हई यद्‌ लबु्या दै । श्यव, ३४३दन्ब्रि, इम लिए- ११८१६८४४ तिर २६०० लज्या-; १६८१६२४४ त्रिः-लग्यार $ ५“ ३४३७१ =दरो=\/८( नि~-ज्वा ) स्परूल स्य से इचा । सय भ्वापयोरिष्टयेोर्ग्यि-” इत्यादि विधि से, ४ शज्या>९३४३७१ , ६० ६द्वयो योगज्या 1 ३४३८ द्र बुञ्या> ६८७१ एञ्या> ३४३७१ र्‌ धज्या>८६०५७५. "` इर 7 ` ३४३८ ९०8 यह छनृपात किया-- = 2 ६८५६ भनिज्या मे, ६८५७५ लद्धो, चा ६५६९ त्रिज्यामे क्या? ४२२ गोलाध्याये ` + , न ६१६८ सिद्ध हुई । इसि पदते ज येगच्या नन ७ ॥,। स्वरूप था वह्‌ यो हश्रा-- एवया ०८६१६ + ६० ०६ = योग्या । यदय दूसरे सस्य म षप ६ ६५६8६ ३४२८ चछपवर्वन देने से योग्या फा रूष इसप्ररर हुभा-- # १ ,.९०८्‌गो _ योगच्या बृष्या-- ------- 1 -;--- = योगज्या, श ६५६६. ६. ५७३ बकरा ्ै ष्मोर वञ्या- र्‌ ५ १००९८ च्मन्तरज्या, नि ६५६६ ` ५७१ दसक्षिएः श्वगोऽञेपपडेशेन- 4कोटिज्या दशभिः शुर्णा व्िस्षु विमाभिता त्ैक्यमम्रजीवा स्याद्न्तर पूप्रैशिशिनी ॥ यह्‌ प्रकार उपपन्न हुश्रा। वफ्नोटिजीवा शताभ्यस्ता-) इत्यादि दूसरे भकार की संगति द्रसम्रकार ६ शज्या श लको व >< लज्या 9९ रको, = योगञ्या, या>९लको न ल्या *= न्तरज्या, पि 1६1 , + रौर कोटिया यष लदुचापांद ३।४५ इसकी ण्या = २२४ । ५६ ८१४११ .-. ्ा०९३९३१ दनो ०८ २२४। ५९. = योगभ्या । +" "` इर्त कड छनुपाव फिया-- ३४२८: १४२१ :: ४६७ २२४। ५६; ३४३८ ४: १०० २,४३९०६९४६० न ३४३१०९४६० = ४६६, २४२०८९०० = १५२६ इष्ड? ४ द्व्या पर= १५ श्या १९४६६ शको >< १०९ (^ व दज ४ १५२६ ०५ छो ति ~र ६; न हः र स्यः य . षट ज्या व्या ~ (९५) णमो > १०० ह शि न्न १५२६ स प त, 8९ ८ ५ उपत्पत्तिः। २३ इसलिए (कोटिजीवा शवाभ्यस्ता गोदलविथिभाजिता 1 दोज्यौ स्वाद्रषद्ग- बेदाशदीना- इत्यादि प्रकार उपपन्न इृश्रा। ध (चापयोरिषटयोदज्ये-› इत्यादि विधि की उपपति, श्रीवापूरेव शस्तौ छव इसप्रकार दैः- < ----- 2 ५ त्र 1 यद्य पर, च अ बडे वाप कयै १ न उ्या-~अक); कोटिज्या=श्रव । दवि~ गण लघुचाप=यज,श्सन्न याधाद्यु् ज लघुचाप लदुन्या = धस = सन। कच-ङ- - र श्र, (वज रेखा द्विगुण लबुचाप णी पूर्णाज्या ह । इस्‌ श्त मभ्य भिन्दु से सफ, सम रेप रमसे थक चनौर यर रेपो ॐ समानान्तर करना । यदि शरश्च इष््वाप मे अन तुर्य लयुचाप जोड दिया जाय तो चज चारक होत, दै» इसकी ज्या नरः रेखा श्चौर कोटिया (नफ-रेखा होवी दै । श्रव यदि शवञ्च" तुर्य बदवाप से श्वञ्' लघुचाप थो घटा द्विया तो चन्तरचाप ष्छचः के तुर्य वचा । इसडी ऽया छद्‌ रेखा यौर उतरी फोटिज्या छमरेखा करना ! श्रव गच्चक श्रौर गसफ जत्यत्रिमुज शग" कोण के तुल्य होने ते सजातीय ह । इससे अनुपात किया-ग च भिज्या तुल्य कणे में यदि शक दृदघापन्या भुजदैतोगस लपुचाप गोटिज्या कसं मे क्या १ यो (फः रेखा सिद्ध ईं । यदा अस रा लघुचाप कौ उल्नमञ्या रूप दै, ईइसलिगरे इसफो त्रिज्या मँ घराने से सगरेखा लपुचाप फोटिज्या के तुल्य सिद्ध इई । भौर गसफ़ आर्य सद्म के सजातीय दै [ क्योकि देखग कोण ६० है इसमे यदि गसपर- रोर पटा द्विथा जाय ततो रोप फसद्ध कोण सग्फ कोणके समान रहा} करयो यदह फेण ० गसफ' बोणएङ तुल्य द । इसपर गार यद्य वोटि खर क्णो सपद से ष्लन्रकोर समान सिद्ध हए । गफ निमुज मे एग षोटि गस कं दै। स्मकं फे स्रत में उत्पन्न ्षगफ कोख फे तरस्य कस कोण 6 ना कोटि चौर सड कशं दै, श्र्थान्‌ दके तुर्य मुज श्वा ¡ इसलिये गस न छ सजातीय दमम जाप्य हूना । यद्‌ मथसके भी सजातीयदे । घ्नत छुपा करिया । १२४ गोलाध्याये गश्म त्रिज्या तुर्य क्णैमे यदि कग दृद्रधाप कोटिज्या शनेटि दै त छस लबुचा' व्याकरे क्या! वो समरेखा लन हई । इनो पहले सिद्ध सी हुई सण रेर मेषटनिसमफरेखावाडधी रहती जे दद्‌ चापान्तरम्याकेतुत्यह | यदा छ, सजट, त्रिभुज सुमान यनते दु; इम कारण इन भुज^समान छसन=सज, -छंफन्सट समाजट । श्रव सफ रेसा के ल्य टररेलामेस रेषा र तुर्य जट रेखा जोड देने से जर रेखा चैक्य की ज्या सिद्ध हु । श्य चापके अन्तरश्चौर पेक्य के ऊोटिज्या के किये छनुपाच किया चरिज्याकणे मे यदि ध्यव चरुटृचाप पोद्ेग्या पोटि दैवो सग ठयुचाप-फोटिञ्याफ मेक्या्यो सम रेषा लव्घहुहै। गश्न तरिज्याकणैमें यदि श्र टृदचारज्या मुन तो चस लयुञ्या कणौ मस्या यों दछमरेखा प्राप्त है । इसको समरेपाः त्य भम रेखामें जोडदेने से छक रेखा चापान्तर की वोटिल्या सिद्ध द््र श्चौर सम रेखामे छक रेखा फे तुल्य सटरेष्य बो षटादेते से रमरेखाः तुर्य जप रेखा चौपक्य कौ कोटिञ्या सिद्ध हुई । इससे ‹ चापयोरिषटयोदेव्य- इसप्रकार ङी उपपत्ति लयुक्किया से उपपन्न हुड । उक्ता प्रकार फी उपपतियो क खमारोद सिद्धान्तततत्ववियरेक ॐ स्पष्टापिकार भें देपो ॥ १६-२५॥ उक्ता से्ेपतः प्रथ उ्योत्पत्तिः सगमाचसा। - सविशेपाघुना तत्र प्िशेपाद्दिसोम्यतः॥ १ ॥ तत्र तावदाचार्याणां पदवीभि-यादिश्लोकपथकं सगमम्‌ द्रत गणितेन व्याज्नानारथ गरलभ्रतन्याचतप्कसिद्धभरवम्मसेवाह तलकारो हि वीजगणितकरियया । चिच्ये राशिव्येत्यादि त्रिस्मार््रैन १७५६ तद्या त्रिशरेग्देशानां ज्या भवति । तघ्या कोटिज्या पष्टेरग्गागानाम्‌ । चिञ्यावर्गारधपदं पतच दशानां४५३या भवति । रय ॒त्रिज्यावगौत्‌ पयुएत्‌ त्रिव्याफ़तिवर्मपथधातस्य मलेन दीनादष्ट ८ हतात्पदे परर्चिश्दंशानां व्या। त्यत्र गजहयगजेषु ५८७ निप्री चिञ्याुतेन १०००८ 11 क, 4 उयोतपत्तिः। (9 षि पटुत्रेशदश(नां ज्या स्यात्‌ । इति गणितलावपम्‌ । तत्क ज्याथ॑बहुष्ञ्चाशदेशानां ज्या । तथा व्रिग्याव्भस्य प्रणस्य मलं तरि्यादीनं चतु षद- ्दशमगानां ज्या भवति! तकोषिन्या्थत्‌ दिततिमागनप्‌ । अहेऽन्यया साथनमाद । करमोतकमज्येतयादि । कोटञवाना या ुन्योलमञया स्यात्‌| खनव्योना भिवय कोण्ुलम्‌- श्या स्यात्‌ \ ्चजक्रमज्योक्रमज्ययोश्च वर्मयोगपददलं सरज( एौनामधल ज्या स्यात्‌ । यथवा तरिन्योकरमञ्याघातर्दलप्य सूलं दधाशकशिधचिनी स्यादिति क्रियालाषवम्‌ । ` एवमुतन्ज्याया रपि कोटिञ्या सा तक्कोटिभागनाम्‌ । ततः पनरयमन्यास्तदर्शकज्याः साध्याः । केिशचेवमन्याः। तयत | पत्र चतुविंशतिर्ज्यास्तत्र व्रिज्याधेमषटमंरञयाधम्‌ 1 तकाया 8 दशम्‌ १६। शखेद।शव्या दादशम्‌ १२। द्मथा्टमात्तद्धश्न भरारेएचतुयेम्‌ ९ ततकोधिग्या विंशम्‌ २०। एं छादिता दा्रिशं च २२ | दवितीयादा्ं ९ त्रयोविंशं च २२। विद्यात तमाहशमे १० चतुर्दशं च १४ । दशमात्ञ्चम * एकोनविंशं च १६। दविशष्रकादशं ११ चयोदशच २। चह चाव १४ समं ७ सप्तदशं च १७। अथ दादशात्‌ प2६ मषटद्शय च्‌ {न ॥ प्रत्‌ ६ तृतीय रे मेकविश च २९१} श्ष्रादशन्नियम £ पवदश च १५. | ति्याचहविशमिवि 1 एवै किल श्र्यज्या्ताध सुकरम्‌ । वेनाप्यु्छमच्ययाभिनःमरकारणाह(नज्यासजञ्याद्‌- इटा्ना 0 तीत्याटि । त्रिव्या्नच्यावानेन तरिच्याहृतरकतीनान्यत्र युता । ' ४२६ गोलाध्याये द चार्धिते । तये । आं अनोनखाङ्कंशानां दलप्यन्या ॥ दवितीय सुनाव्याङ्कंशानां दलस्य ।एवमतोप्यन्याः। तथ्था अएमात्पोडशं १६ ज्यार्भम्‌ । पोडशाचतुधं ४ विंशं च २०। चतु थीःशमं १० चतुर्दशं च. १४ । एं सवारथपि। प्रकारन्तरमाह 1 यदो्ययोरन्तमित्यादि । इष्दोज्ययोय ` दन्त कोटिज्ययेच् यत्तयोर्वेश्यमूलस्य दलं छनयोस्तपधैष्य उ्या भवति । एवमन्ययोरन्यान्याः । यथैक्रा- किल चतुर्थी ४। श्मन्याष्टमी = दोज्यी । ताभ्यां द्वितीया २ सिभ्यति। द्वितीया चतुभ्या प्रथमे १ स्यादि। ‡ तथा दोःकोटिञ्यगोर्तस्मदलस्य मतं दोःकोध्िगान्तएः धैप्य ज्या स्यात्‌ यथाष्टमी = दोर्ज्या } पोडशी १६ केोषटिन्या। , ताभ्यां चतुर्थी २ स्यादित्यादि । „ श्य स्रलग्रणक्रियया परिनापि दोकोटिभागान्तरस्यानयन माह 1 दोज्यकृतिरिस्यादि । दोज्यावगंस्तरिज्याधैन भङ्कः । तस्य त्रिज्यायाश्च पिवरं दोः कोव्यन्तस्य ज्या स्यात्‌ । कानिविदेवमनत्र ज्याधौनि साध्यानि 1 त्यया । यत्र क्रिल र्रिशज्यार्थानि तत्र तरिज्यार्थं दशमम्‌ १०1 तक्ोरिज्या ्धिंशतितमम्‌ २०।शखेदां शज्या पर्दनम्‌ १५. 1 पदन्रदरज्या दादशम्‌ १२ ॥ तत्का रज्या चदश १८ व्याम । च्टदशमागानां व्या परम ६। तत्कोिज्था च्वि २९ मिति । क्मोकतमव्या दित्यादिना पूर्वोक्गप्रकरिण दशमान्‌ पश्रमम्‌ ५ पवविंशम्‌ २५ । एवं दादसत्‌ प = †; चत्तीये ३ सवश २७ च 1 च्छदशङरः भेत ५ ~+ ॥ । ज्योत्पत्तिः। ४२८ एतान्येवानेन प्रकोरेए॒ सिष्यनित नान्यानि । पे ऽङ्गं कानि. ; निदेवेम्रेति । यदोज्ययोरन्तमिःयादिपरकरिष । यतोऽत्र पशचम- ५ मेका दोर्ज्या नरम ६मन्या। यम्यां यरोज्ययोस्तरमत्या- दिना मकण अजयोरततर्य ज्योसयते । तव दवितीयं ग्याधम्‌ । तत्तोटिज्याशाविंशम्‌ २८ । राभ्यां कमोक्तमज्या शरति- योगपूलाद्तमितयादि भकरिणायं ६ चदं १४ च । एवमन्या- श्चठुरश सिध्यन्ति । ष | ` चथ ज्याभावना। सा च देना एका समासभावना । च्रन्या- ` न्तरभावना । तदर्थमाह । .स्वगोश्ेपुष्डशेनेत्यादि 1 यत्र फिल व- इषिवेदा्नि ३४३८ लुता त्रिज्या नृधतिरव उ्याधानि तत्र ता- पड्न्यते । तत्र प्रूलूतज्याना मधये काचने शनज्या तक्तोटिः ज्यात्‌ प्रथस्‌ स्थाप्या । छजञ्या स्रनवपदियुर ६५६६ विभा; गेन रहिता कार्या । कोज्या तु दरुणा वरि्पवमि ५७३ भौ ग्या । तये तदरज्या । अन्तर पर्वज्या स्यात्‌ । यया त्रिज्या व्िशत्तंल्याफं उ्पधरम्‌ २० । ततः समासभवनयेकविशस्संल्यम्‌ २१ ।तसमाददा्रिशसंस्यमित्यादि।यन्तरभावनयातेफोनर््िशा २६ मणवंशा २= मित्यादि । एं द्यां कोटिन्यां निया च पकस्पय प्रथमे १ सणडमेदं पटिः ६० स्यात्‌| ॥ य यदि सेव नज्या चठपिशतिङ्ाानि तदर्थम्‌ । कोटि भीवाशताभ्यस्तत्यादि । भन्रापि त्िज्याधमध्मं = व्याधता शज्या । पेढशं १६ कोन्या सा कोरिव्या यातणुणा गोद - तिथि १५२९ मानिता । या-ठ॒ दोन्या सातु निजेन सपान ९६७ स्येन दीना काचा । याद्‌ तयात्क्वं [करयते तदा नवमं & ९२६ गोलाभ्याये द चारधिते तथेमे 1 यं श्जोनसाद्वंशानां दलस्य ज्या दिती सुजाव्यखाह्मंशानां दलस्य ।.एवमतोप्यन्याः। तद्यथा अषटमास्ोडशं १६ ज्याम्‌ । पोडशाचपुरथं ९ वंशं च २०। चहु थःशमं १० चतुर्दशं च १४। एवं सर्वीरयपि। प्रकारन्तमाह । यदोज्ययोरन्तरमित्यादि । इष्दोज्यरोर्य दन्तः कोटिभ्ययोश्च यततयेर्ेश्यमूलस्य दलं शनयोस्तरर्भस्य उया भवति 1 एवमन्ययोरन्यान्याः । यथैका- किल चतुर्थ ९। अन्यष्टमी = दोज्यी ।. ताभ्यां भितीया २ सिध्यति । दितीया चतुर्भ्य प्रथमे १ त्यादि। तया दो.कोटिज्ययोरू्तखर्गदलस्य सूतं दोकोटिभागान्तप- ध्य ज्या स्यात्‌। यष्टम २ दोज्यां । पोडशी १६ कोषिन्या। , ताभ्यां चतुर्थी ४ स्यादिर्यादि। ~ अथ सलग्रहणएक्रियया विनापि दोकोधिभामान्तरज्यानयन माह 1 दोञ्यौरृतिरिप्यादि । दोज्यावगंसिज्याथैन भङ्गः । तस्य । ्रिजयाया् शरदोः कोव्यन्तरप्य ज्या स्यात्‌ । कानिचिदेवमवर जयाथानि साध्याने } तयया । यत्र किल ्रिंशज्यार्थानि तत्र बरिज्यां दशमम्‌ १०। तफोरिज्या विंशतितमम्‌ २०।शखेदा- शाज्या प्दशम्‌ १५ 1 पट्रिशद शव्या द्वादशम्‌ १२ 1 तक्तो- , रज्या अशदशं १८ ज्याम्‌ । घष्टदशभागानां ज्या पटम्‌ ६। तत्कोटिञ्या चतुर्विंश २४ मिति। कमो्तमञ्याएतियेगमूलाः । दित्यादिना पू्क्नरकरेए दशमान्‌ पथगम्‌ ५ । तक्तोटिव्या । पञ्विंशम्‌ २५। एं दादश्ात्‌ प ६ चतुर्विंशं २४ च । पटर ५ तृतीये 2 सपवंशं २७ च । श्टदशानवम € मेकविंशं २१ च। ४२न गोलाध्याये ज्थाध्‌ भति । पयन्तं तदा समं ७स्यात्‌ । एवं तमास्तभघनः नवमादशमं १० दशमादेकादश.११ मित्यादि । तथान्तरभायन्‌ या सपात्‌ प ६ प्रत्‌पस्चम्‌ ५ मित्यादि) एवं प्रथमं १ सप्र नतच्दसमितं भति । श्रथया पूर्णं ° द्या ्रज्यां च की प्रकस्य साध्यते तथापि तदयं । ततः पमःस्तमावनया दितीयाः। ` न्यतलानि भवन्ति । चधा। धन्यां दोज्यौ प्रकस्य पूर्ण कोटि ज्य च प्रकृस्य साध्यते तुदा च्रयोविश २३ साद्यते तस्मादन्त भावनया दा्धिसम्‌-२२ । ततेप्यकविशम्‌ २१ । एप्रमसिलान्य निष्पद्यन्ते । 2 दय भावनापाह। चपतरेषटिवोहयादि । इष्टयोरचापयेर्थदे यते वरशतमो स्थप्ये । तयेोरधप्तातफरोज्य च । ततः प्रथा ठिञ्या द्ितीयदोज्यैया सुण्या ! ततो द्वितीयङोरिभ्या प्रथपद या गरुया । दव यपि त्रिज्यया मास्ये फलयो -समासर वापि स्य ज्या भति । अन्तः चापान्तरस्य उपा मवति । इये सिष्य तोऽन्यज्या साधने बासतना 1 तयया 1 त॒द्यभायनया | श्य प्रथमज्य्िन सह्‌ समासभायनया दिवरीयम्‌ 3 दविता4६ द्वितीयेनेवं चूठ्थ ४ म्याद्‌ । यधन्तुलखभाकनया। ता तृतीयर्योः समासमापनया पस्चमम्‌ ५1 यन्तामादनया प्रम स्यादित्यादि 1 ययेएस्यामाभं ज्यान्नानायमाह 1 ्राद्य्या चापमागाना त्यादि 1 याद्धिर॑रैरेछ ज्या स्तभ्यते त यायञ्या चार्पारा प्रतिमागज्यक्तपिपिपिति ! धिमपप्मि ५७३ भङ्गेत्यादिना गन करयक्मागस्य व्यामानौय्‌ तद्रायनाते भागदयप्यव त्र)